समाचारं

सेकेण्ड्-मात्रेषु १.७ किलोमीटर्-पर्यन्तं चार्जं कृत्वा लान्टु-क्लबः विश्वस्य प्रथमं मेगावाट्-चार्जिंग्-राशिं सम्पन्नवान्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर वांग जुन

२६ सितम्बर् दिनाङ्के वुहान-नगरे लान्टु-आटोमोबाइलस्य प्रथमं स्मार्ट-सुपरचार्जिंग-स्थानकं सम्पन्नम्, विश्वस्य प्रथमं मेगावाट्-वर्गस्य ब्राण्ड्-अति-द्रुत-चार्जिंग-स्थानकं - "लान्टु-वीपी१०००" इति आधिकारिकतया अनावरणं कृतम् ज्ञातं यत् lantu vp1000 इत्यस्य षट् प्रमुखाः विद्युत्-आपूर्ति-लाभाः सन्ति : द्रुतम्, हल्कं, शान्तं, संगतम्, सुरक्षितं, बुद्धिमान् च ।

चार्जिंगवेगस्य दृष्ट्या अस्य शिखरशक्तिः १०००kw, शिखरधारा १०००v, अधिकतमवोल्टेजः च "१ सेकेण्ड् मध्ये चार्जिंगं १.७ किलोमीटर् बैटरीजीवनं च" इति द्रुततमं सुपरचार्जिंगवेगं प्राप्तुं शक्नोति २.८से.मी.अति-लघु-द्रव-शीतल-बन्दूक-तारः अपि च अयं विपण्यां पारम्परिक-द्रुत-चार्जिंग-बन्दूकानां आर्धः आकारः अस्ति, उपयोक्तृभिः एकेन हस्तेन सहजतया संचालितुं शक्यते

साधारणचार्जिंग-ढेरैः सह तुलने lantu vp1000 चार्जिंग-प्रणाल्याः पूर्ण-भार-कोलाहलः ५५ डेसिबेल्-तः न्यूनः वा समः वा भवति, यः केवलं डेस्कटॉप्-सङ्गणकस्य चालित-ध्वनिस्य बराबरः भवति जनान् न बाधते, शान्ततरं भवति, समुदायस्य, भवनानां, अन्येषां उपयोगपरिदृश्यानां च अतीव मैत्रीपूर्णं भवति । इदं 200-1000v इत्यस्य विभिन्नैः मॉडलैः सह संगतम् अस्ति, पाइल् टर्मिनल् स्वयमेव वाहनस्य चार्जिंग प्रोटोकॉल संस्करणं चिन्तयितुं शक्नोति तथा च स्वयमेव तत्सम्बद्धानि सेटिंग्स् स्विच् कर्तुं शक्नोति।

सुरक्षायाः दृष्ट्या, lantu smart energy cloud platform इत्यस्य उपरि अवलम्ब्य, प्रत्येकं चार्जं बैटरी "शारीरिकपरीक्षा" इत्यस्य बराबरं भवति मेघमञ्चः प्रत्येकं सम्बद्धं ऊर्जायन्त्रं घण्टायाः परितः निरीक्षितुं शक्नोति, वाहनस्य चार्जिंगस्य समये सुरक्षाखतराणां निवारणं कर्तुं शक्नोति, तथा च in- संचालनं कर्तुं शक्नोति। वाहनस्य बैटरीणां गहनविश्लेषणं तथा च व्यक्तिगत बैटरी-रक्षणस्य अनुशंसाः प्रदातुं शक्नुवन्ति।

बुद्धिमत्तायाः दृष्ट्या lantu smart supercharging प्लग-एण्ड्-चार्ज, गैर-आगमनात्मकं भुगतान-चार्जिंग-अनुभवं प्राप्तुं शक्नोति । उपयोक्तृभ्यः केवलं एकेन क्लिकेण गृहचार्जिंग्, ओवरचार्जिंग्, स्वचालितचार्जिंग् इत्यादीनां सर्वतोमुखीचार्जिंगसेवानां आनन्दं प्राप्तुं lantu app इत्यस्य आवश्यकता वर्तते ।

तदतिरिक्तं लन्टु इत्यस्य स्वचालितचार्जिंग रोबोट् अपि लान्टु इत्यस्य स्मार्ट सुपरचार्जिंग स्टेशनस्य मुख्यविषयः अस्ति । सम्पूर्णं प्रणाली ७-डिग्री-स्वतन्त्रता-रोबोटिक-बाहुस्य, स्वचालित-रोबोट्-बुद्धिमान-नियन्त्रण-प्रणाल्याः च माध्यमेन सम्पूर्णं चार्जिंग-प्रक्रियाम् स्वचालितं कर्तुं शक्नोति । स्वचालितरोबोट् बुद्धिमान् नियन्त्रणप्रणाल्यां २ शरीरस्थापनं लेजररडार + १ सुरक्षाकॅमेरा + १ द्विनेत्रकॅमेरा भवति, यत् शीघ्रं सटीकतया च वाहनानां, तेषां चार्जिंग-पोर्ट्-इत्यस्य च पहिचानं कर्तुं, स्थानं च ज्ञातुं शक्नोति

लान्टु ऑटोमोबाइलस्य मुख्यकार्यकारी लु फाङ्गः अवदत् यत् "प्रति सेकण्ड् १.७ किलोमीटर् चार्जं करणं केवलं आरम्भबिन्दुः एव। भविष्ये लान्टुः प्रौद्योगिक्या सह उत्पादानाम् सशक्तीकरणं निरन्तरं करिष्यति तथा च प्रौद्योगिक्याः उपयोगं कृत्वा इन्वोल्यूशनविरुद्धं युद्धं करिष्यति।

अवगम्यते यत् lantu automobile v2g प्रौद्योगिक्याः विकासं सक्रियरूपेण प्रवर्धयति, चार्जिंग उद्योगे अधिका कल्पनां आनयति। नवीकरणीय ऊर्जायाः व्यत्ययस्य अस्थिरतायाः च लाभं गृहीत्वा v2g प्रौद्योगिकी नवीकरणीय ऊर्जायाः प्रभावी उपयोगे बहुधा सुधारं करोति तथा च ऊर्जासंरचनायाः न्यूनकार्बनरूपान्तरणं प्रवर्धयति

चल ऊर्जापुनर्पूरणटर्मिनलरूपेण नूतनाः ऊर्जावाहनानि न केवलं विद्युत्जालस्य भारं प्रभावीरूपेण संतुलयन्ति, अपितु उपयोक्तृणां कृते वित्तीयप्रबन्धनपद्धतिः अपि भवन्ति न्यूनविद्युत्मूल्यानां कालखण्डेषु उपयोक्तारः स्ववाहनानां चार्जार्थं न्यूनलाभविद्युत्प्रयोगं कर्तुं शक्नुवन्ति, उपयोक्तारः "शिखर-उपत्यक-लाभान्" प्राप्तुं वाहनस्य बैटरीषु विद्युत्-शक्तिं v2g-चार्जिंग-ढेरद्वारा ग्रिड्-मध्ये विपर्ययरूपेण निर्गन्तुं शक्नुवन्ति " तथा ऊर्जायाः उपभोगं न्यूनीकरोति। विद्युत्व्ययः।

राष्ट्रीयनीतीनां श्रृङ्खलायाः दृढसमर्थनेन, लान्टु इत्यादीनां चीनीयब्राण्ड्-समूहानां निरन्तर-नवीनीकरणेन च वाहन-उद्योगः विश्वस्य सम्मुखे उच्चगुणवत्ता-विकासस्य नूतन-पदे प्रवेशं कुर्वन् अस्ति

(चित्रस्य स्रोतः : lantu automobile)

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया