अमेरिकीमाध्यमाः : रूसीसैनिकाः अद्यापि कुर्स्क्-नगरं किमर्थं पुनः न गृहीतवन्तः ?
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन २७ सितम्बर् दिनाङ्के वृत्तान्तःअमेरिकीद्विमासिकपत्रिकायाः "द नेशनल् इन्टेरेस्ट्" इत्यस्य जालपुटे २१ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य सैनिकाः विगतमासद्वयात् रूसदेशे कार्यं कुर्वन्ति। अगस्तमासे युक्रेन-सेनायाः रूसीक्षेत्रे आकस्मिकं आक्रमणं कृत्वा कुर्स्क-प्रान्तस्य शतशः वर्गकिलोमीटर्-परिमितं रूसी-क्षेत्रे युक्रेन-नियन्त्रणे अभवत् परन्तु अत्यन्तं आश्चर्यं यत् रूसीसेना अद्यापि नष्टप्रदेशं पुनः प्राप्तुं बृहत्प्रमाणेन कार्यं न आरब्धवती।
अमेरिकीयुद्धसंशोधनसंस्थायाः रूस-युक्रेन-युद्धस्य नवीनतम-सञ्चालन-मूल्यांकने टिप्पणी कृता यत्, “रिपोर्ट्-अनुसारं रूसी-अधिकारिणः रूसी-सेनायाः आवश्यकतां कुर्वन्ति यत् २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य मध्यभागे युक्रेन-सेनायाः कुर्स्क-प्रान्तात् बहिः निष्कासनं कुर्वन्तु, युद्धं च कुर्वन्तु अक्टोबर्-मासस्य अन्ते यावत् कुर्स्क-प्रान्तस्य विरुद्धं रूस-सीमायां स्थिते युक्रेन-देशस्य ईशान-सीमाक्षेत्रे 'बफर-क्षेत्रस्य' स्थापना - एतावता अल्पे काले रूसीसेना एतत् प्रमुखं कार्यं सम्पन्नं करिष्यति इति असम्भाव्यम् |.
युक्रेन-स्रोतानां अनुसारं रूसीसेना कुर्स्क-प्रदेशे प्रायः ४०,००० सैनिकानाम् एकत्रीकरणं कृतवती यत् तेन क्षेत्रे युक्रेन-सेनायाः निष्कासनार्थं आगामि-कार्यक्रमस्य सज्जता कृता अस्ति एतत् लक्ष्यं प्राप्तुं क्रेमलिन-संस्थायाः अक्टोबर्-मासस्य मध्यभागे समयसीमा निर्धारिता इति दृश्यते ।
तदतिरिक्तं मास्को-नगरं प्रति-आक्रमणं कर्तुं पूर्वं पञ्च-एक-बल-लाभं स्थापयितुं आशास्ति-मानक-सैन्य-सिद्धान्तानुसारं आक्रमणकर्तुः विजयस्य सम्भावना भवितुं त्रि-एक-बल-लाभस्य आवश्यकता भवति परन्तु एतत् अवास्तविकं प्रतीयते यत् रूसः युक्रेन-अग्रपङ्क्तौ अधिकानि सैनिकाः न निष्कासितवान् - यत् युक्रेन-देशस्य रूस-देशे आक्रमणस्य मूल-अभिप्रायः आसीत् ।
समाचारानुसारं रूसीसेना तस्मिन् प्रदेशे प्रविष्टस्य युक्रेनदेशस्य सेनायाः विरुद्धं प्रतिहत्याम् अकरोत्, परन्तु महतीं विजयं न प्राप्तवती। ते केचन बस्तयः पुनः गृहीतवन्तः, परन्तु युक्रेन-सेना स्थानीय-प्रति-आक्रमणद्वारा केषाञ्चन रूसी-सैनिकानाम् आघातं कर्तुं समर्था अभवत् ।
परन्तु युक्रेन-सेनायाः प्रतिआक्रमणार्थं रूसीसेनायाः बृहत्-प्रमाणेन कृतं कार्यं अद्यापि न आगतं ।
उच्चहतादराणां कारणात्, सैनिकानाम् नियुक्तौ कठिनतायाः कारणात् रूसीसेनायाः कृते कुर्स्क-प्रान्ते बृहत्-प्रमाणेन कार्याणि आरभ्य डोन्बास्-समीपे पोक्रोव्स्क्-वक्लेडार्-इत्यत्र आक्रामक-कार्यक्रमं निर्वाहयितुं कठिनं भविष्यति
अस्याः दुविधायाः एकं समाधानं स्यात् यत् मास्को-नगरेण स्वस्य नियुक्ति-प्रयत्नाः वर्धिताः भविष्यन्ति । परन्तु रूसीसैन्यस्य क्रेमलिन्-संस्थायाः प्रबलविरोधः वर्तते ।
युद्धाध्ययनसंस्थायाः कथनमस्ति यत् - "रूसी-राष्ट्रपतिः व्लादिमीर् पुटिन् रूसी-सैनिकानाम् हानि-पूरणार्थं अन्यस्य परिचालनस्य दौरस्य घोषणां कर्तुं रूस-देशस्य रक्षा-मन्त्रालयस्य अनुरोधं अङ्गीकृतवान् इति कथ्यते । एतेन अनैच्छिक-आरक्षित-आह्वानेन सह सम्बद्धा राजनीतिः परिहर्तुं शक्यते ups.