समाचारं

गे यू तृतीयवारं झाङ्ग बीजिंग इत्यस्य भूमिकां निर्वहति, एकमेव शुद्धहास्यचलच्चित्रं "ब्रेकिंग गुड्" इति राष्ट्रियदिने बीजिंगनगरे प्रीमियरं जातम्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के राष्ट्रियदिवसस्य चलच्चित्रस्य "ब्रेकिंग गुड् गायस्" इत्यस्य प्रीमियरं बीजिंगनगरे अभवत् तथा च अभिनेतृभिः गे यू, ली ज़ुएकिन्, याङ्ग हाओयु, साङ्ग पिंग च अभिनयम् अकरोत् ।

राष्ट्रदिवसस्य कार्यक्रमे एकमात्रं शुद्धहास्यचलच्चित्रं इति नाम्ना २०१९ तमे वर्षे "माय मादरलैण्ड् एण्ड् मी" इत्यस्य "हेलो बीजिंग" इति विभागात् अस्य चलच्चित्रस्य अन्वेषणं कर्तुं शक्यते ।गे यू इत्यनेन अभिनीतः उत्साही टैक्सी चालकः झाङ्ग बीजिंगः प्रेक्षकैः प्रियः अस्ति . २०२० तमे वर्षे "माय होमटाउन एण्ड् मी" इत्यस्मिन् "बीजिंग गुड गायस्" इति एककस्य पुनः उपस्थितिः अभवत्, अन्ततः अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशदिने "ब्रेकिंग् गुड् गाइज्" इति फीचरचलच्चित्रस्य आरम्भः अभवत् गे यू ।

अस्मिन् चलच्चित्रे झाङ्ग बीजिंगः अप्रत्याशितरूपेण अन्तर्जालस्य प्रसिद्धः अभवत् स्वस्य परितः मित्रद्वयस्य साहाय्येन सः अन्तर्जालस्य प्रसिद्धः "अधिकारकार्यकर्ता" अभवत् यः सर्वत्र नेटिजनानाम् सहायतां करोति । तस्मिन् एव काले स्वपुत्रस्य विवाहे मञ्चे वक्तुं अधिकारस्य स्पर्धां कर्तुं सः तस्य सौतेयपित्रा लाओ वेन् इत्यनेन सह जिया बिङ्ग इत्यनेन अभिनीतः अपि गुप्तस्पर्धां आरब्धवान्

चीनदेशस्य साधारणजनानाम् वास्तविकजीवनं झाङ्ग बीजिंगस्य दृष्ट्या कटयति एतत् चलच्चित्रं न केवलं यातायातदत्तांशः, अन्तर्जालविशेषज्ञाः, लाइवप्रसारणम् इत्यादीन् समकालीनतत्त्वान् समावेशयति, अपितु आधुनिकसमाजस्य सामान्यमानवतावादीवातावरणं भावनात्मकं परिदृश्यं च विहङ्गमरूपेण प्रदर्शयति एतेन प्रेक्षकाः जीवनस्य रसस्य पुनः अनुभवं कर्तुं शक्नुवन्ति ।

चलच्चित्रे झाङ्ग बीजिंग इत्यनेन न केवलं अन्तर्जालस्य प्रसिद्धत्वस्य लाभः अनुभवितः, अपितु सम्पूर्णे अन्तर्जालतः अकस्मात् दुर्समीक्षाः अपि प्राप्ताः । प्रीमियर-समारोहे यदा पृष्टं यत् अन्तर्जाल-माध्यमेन नकारात्मक-टिप्पणीनां प्रति कथं प्रतिक्रियां दातव्या इति तदा गे यू-इत्यनेन स्वस्य मुक्त-मनः-शान्त-वृत्तिः प्रकटितः यत्, "स्वमार्गेण गत्वा तेषां वचनं भवतु" इति

अस्मिन् समये गे यू, याङ्ग हाओयु, साङ्ग पिंग च चलच्चित्रे पुरातनमित्राः, भागिनः च अभवन्, तयोः एकत्र मज्जनं, लज्जा च अभवत् । तेषु याङ्ग हाओयु इत्यनेन अभिनीतः शिक्षकः याङ्गः "रणनीतिज्ञः" अस्ति यदा सद्विषयाणि भवन्ति तदा सः अग्रे गच्छति, यदा दुष्टं भवति तदा सः पलायनं करोति यत् एतत् पात्रं स्वस्य बहु सदृशम् अस्ति . साङ्ग पिंग इत्यनेन अभिनीतः कुई भ्राता एतावत् लापरवाहः प्रियः च आसीत् यत् सः प्रायः याङ्ग हाओयु इत्यस्य चलच्चित्रस्य समये हसयति स्म ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : युआन युनेर्

प्रतिवेदन/प्रतिक्रिया