समाचारं

इजरायल् युद्धविरामसम्झौतां नकारयति, इजरायलस्य मुख्याधिकारी : सम्भाव्यभूआक्रमणार्थं सज्जाः भवन्तु! इराणस्य विदेशमन्त्री बाइडेन्, मैक्रोन् च वदन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी इन्टरनेशनल् न्यूज इत्यस्य अनुसारम् अद्य (२६ सितम्बर)इजरायलस्य लेबनानस्य हिजबुल-सङ्घस्य च युद्धविराम-सम्झौतेः समाचाराः इजरायल-प्रधानमन्त्रीकार्यालयेन अङ्गीकृताः,तथा प्रासंगिकसूचना अशुद्धा इति उक्तवान्।इजरायलस्य प्रधानमन्त्रिकार्यालयेन उक्तं यत् प्रधानमन्त्री बेन्जामिन नेतन्याहू इजरायलस्य रक्षासेनाभ्यः सर्वशक्त्या युद्धं निरन्तरं कर्तुं निर्देशं दत्तवान्।अपि च गाजादेशे युद्धं यावत् सर्वाणि युद्धलक्ष्याणि न साध्यन्ते तावत् यावत् निरन्तरं भविष्यति ।


चित्रस्य स्रोतः : cctv international news

इजरायलस्य विदेशमन्त्री कात्ज् अपि तस्मिन् दिने अवदत् यत्, "उत्तरक्षेत्रे युद्धविरामः न भविष्यति" इति ।कात्ज् इत्यनेन स्वस्य व्यक्तिगतसामाजिकमाध्यमलेखे उक्तं यत् यावत् विजयः न भवति तावत् उत्तरनिवासिनः सुरक्षितरूपेण स्वगृहं न प्रत्यागच्छन्ति तावत् सः सर्वशक्त्या लेबनानदेशे हिजबुलविरुद्धं युद्धं करिष्यति।

मोसाड् मुख्यालयं प्रति गच्छन्ती क्षेपणास्त्रं अवरुद्धम्
इजरायल् भूमौ कार्यस्य सज्जता इति वदति

चीनसमाचारसेवायाः अनुसारं एएफपी-सङ्घस्य उद्धृत्य २६ सितम्बर् दिनाङ्के स्थानीयसमये इजरायलसैन्येन उक्तं यत्, लेबनानदेशे शस्त्रभण्डारणसुविधाः, सैन्यमूलसंरचना इत्यादीनि सहितं लेबनानदेशस्य प्रायः ७५ लेबनानदेशस्य हिजबुल-लक्ष्यस्थानेषु रात्रौ आक्रमणं कृतवती


एषः एव घनः धूमः दक्षिणलेबनानदेशस्य किरा-ग्रामे २४ सेप्टेम्बर्-दिनाङ्के इजरायल-देशस्य बम-प्रहारेन उत्पन्नः । चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी

सीसीटीवी न्यूज इत्यस्य अनुसारं ९.लेबनानदेशस्य हिजबुल-सङ्घः २५ दिनाङ्के अवदत् यत् इजरायल-गुप्तचर-गुप्तसेवा-संस्थायाः (मोसाड्-इत्यस्य) मुख्यालयं प्रति बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितवान् इति इजरायल-सेना पश्चात् क्षेपणास्त्रं अवरुद्धवती इति अवदत्तस्मिन् एव दिने इजरायलसेना लेबनानदेशे हिजबुल-विरुद्धं वायु-आक्रमणं निरन्तरं कृतवती, लेबनान-राजधानी-बेरुट्-नगरस्य उत्तर-उपनगरेषु आक्रमणस्य व्याप्तिम् अपि विस्तारितवती

लेबनानदेशस्य आधिकारिकतथ्यानुसारं .इजरायल्-देशेन २३ तमे दिनाङ्कात् लेबनान-देशे बृहत्-प्रमाणेन विमान-आक्रमणेन १२०० जनाः मृताः ।

लेबनानदेशस्य हिजबुल-सङ्घः २५ दिनाङ्के पुष्टिं कृतवान् यत्...लेबनानराजधानी बेरूतनगरे इजरायल्-देशस्य बम-प्रहारेन हिजबुल-सङ्घस्य वरिष्ठः सेनापतिः इब्राहिम कुबैसी मृतः ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारंइजरायलस्य मुख्याधिकारी हेजी हलेवी इत्यनेन सैनिकाः सम्भाव्यभूआक्रमणस्य सज्जतां कर्तुं आह ।अन्तर्राष्ट्रीयसमुदायः चिन्तितः अस्ति यत् लेबनान-इजरायल-सीमा-सङ्घर्षः द्वयोः देशयोः मध्ये सर्वाधिकयुद्धे स्खलितः भविष्यति तथा च अमेरिका-देशः संयुक्तराष्ट्रसङ्घस्य समक्षं २१ दिवसीयं युद्धविरामं प्रस्तावितवान् संकटः ।

आईडीएफ-विज्ञप्त्यानुसारं हलेवी इजरायल-सेनायाः मुख्य-बख्रिष्ट-ब्रिगेड्-सङ्घस्य सैनिकान् २५ दिनाङ्के सम्भाव्य-भू-आक्रमणस्य सज्जतां कर्तुं पृष्टवान् "हिज्बुल-सङ्घस्य युद्धं निरन्तरं कुर्वन्तः भवतः [लेबनान-देशे] सम्भाव्यप्रवेशस्य भूमिं सज्जीकर्तुं वयं दिवसं यावत् आक्रमणानि निरन्तरं कृतवन्तः।"
इजरायल रक्षासेना २५ दिनाङ्के अवदत् यत् स्थितिमूल्यांकनस्य आधारेण इजरायलसेना "उत्तरदिशि सैन्यकार्यक्रमाः" कर्तुं आरक्षितब्रिगेड्द्वयं आहूयते।

२४ सितम्बर् दिनाङ्के लेबनानदेशस्य बेरुट्-नगरे इजरायल्-देशस्य वायुप्रहारैः क्षतिग्रस्तानां भवनानां समीपे सैनिकाः अन्वेषण-उद्धार-कार्यक्रमेषु भागं गृहीतवन्तः । सिन्हुआ समाचार एजेन्सी

इराणस्य विदेशमन्त्री युद्धविरामस्य आह्वानं करोति
बाइडेन्, मैक्रोन् च वदन्ति

सीसीटीवी न्यूज इत्यस्य अनुसारं २५ सितम्बर दिनाङ्के स्थानीयसमयेईराणस्य विदेशमन्त्री अरघ्ची संयुक्तराष्ट्रसङ्घस्य महासभायाः समये भाषणेन उक्तवान् यत् मध्यपूर्वः पूर्णरूपेण आपदायाः मार्गे अस्ति।सः अवदत् यत् इजरायल्-देशः गाजा-पट्टिकायां कार्यान्वितस्य नरसंहारनीतिं लेबनान-देशस्य विरुद्धं आक्रामकयुद्धं प्रारभ्य लेबनान-देशं प्रति "प्रतिलिपिं" कर्तुं प्रयतते। इजरायलस्य युद्धव्यवहारं स्थगयितुं सुरक्षापरिषद् तत्क्षणमेव कार्यं कर्तव्यं, तत्क्षणमेव युद्धविरामं कार्यान्वितुं च अर्हति, अन्यथा मध्यपूर्वं पूर्णपरिमाणस्य संघर्षस्य जोखिमस्य सामनां करिष्यति।

चित्र स्रोतः सीसीटीवी न्यूज

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गृह्णन्तः बहवः देशाः लेबनान-इजरायल-देशयोः स्थितिः क्षीणतां प्राप्नोति इति चिन्तिताः सन्ति, संकटस्य समाधानार्थं फ्रान्स्-देशेन कूटनीतिकमध्यस्थतायाः आह्वानं कृतम् अस्ति फ्रान्स-अमेरिका-देशयोः २५ दिनाङ्के २१ दिवसान् यावत् अस्थायी युद्धविरामस्य प्रस्तावः कृतः ।

२५ दिनाङ्के अमेरिकीराष्ट्रपतिना जोसेफ् बाइडेन् इत्यनेन सह मिलित्वा फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् इत्यनेन घोषितं यत् फ्रान्सदेशस्य नूतनः विदेशमन्त्री जीन्-नोएल बैरो अस्मिन् सप्ताहे अन्ते मध्यस्थतां कर्तुं लेबनानदेशं गमिष्यति इति।मैक्रों इत्यनेन उक्तं यत् फ्रान्सदेशः इजरायल्-देशं दृढतया आह्वयति यत् सः लेबनान-देशस्य स्थितिं दुर्गतिम् अयच्छत् इति कार्याणि स्थगयतु, हिज्बुल-सङ्घः लेबनान-देशे "युद्धं न भवितुम् अर्हति" इति।

लेबनान-इजरायल-देशयोः स्थितिविषये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सभायां बैरो इत्यनेन उक्तं यत्, लेबनानदेशस्य संकटं न्यूनीकर्तुं अन्यैः देशैः सह फ्रान्सदेशः कूटनीतिकप्रयत्नाः कर्तुं कार्यं कुर्वन् अस्ति तथा च "युद्धं अपरिहार्यं नास्ति" इति। फ्रान्स-अमेरिका-देशयोः २१ दिवसीयं अस्थायीयुद्धविरामस्य प्रस्तावः कृतः यत् "सङ्घर्षस्य पक्षेभ्यः वार्ताद्वारा अधिकं स्थायियुद्धविरामं प्राप्तुं शक्यते" इति ।

यदा बाइडेन् पूर्वं २५ दिनाङ्के एबीसी-संस्थायाः "व्यू" इति स्तम्भे अतिथिः आसीत् तदा सः अवदत् यत् लेबनान-इजरायल-योः मध्ये "पूर्ण-परिमाणं युद्धं प्रारभ्यते" इति, परन्तु तस्य मतं यत् अद्यापि क्षेत्रीयसमस्यानां मौलिकरूपेण समाधानस्य अवसरः अस्ति बाइडेन् संकेतं दत्तवान्,इजरायल्-लेबनान-देशयोः युद्धविरामस्य सहमतिः अभवत् यत् इजरायल्-देशं, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनं (हमास) च शत्रुतां विरामयितुं धक्कायितुं साहाय्यं करिष्यति ।

लेबनानदेशस्य प्रधानमन्त्री नगुइब मिकाटी सुरक्षापरिषदः आह्वानं कृतवान् यत् सर्वेभ्यः कब्जाकृतेभ्यः लेबनानप्रदेशेभ्यः इजरायलसैनिकानाम् निवृत्तिः सुनिश्चिता भवतु। यदा एकः मीडिया-सम्वादकः पृष्टवान् यत् लेबनान-इजरायल-देशयोः युद्धविरामः सम्भवः वा इति ।लेबनानदेशस्य विदेशमन्त्री अब्दुल्ला बौ हबीबः उत्तरितवान् यत् - "अहम् आशासे" इति ।

स्रोतः - दैनिक आर्थिकसमाचारः सीसीटीवी न्यूज, सिन्हुआ न्यूज एजेन्सी, सीसीटीवी इन्टरनेशनल न्यूज, चाइना न्यूज नेटवर्क इत्यादिभ्यः संकलितः अस्ति।

प्रतिवेदन/प्रतिक्रिया