समाचारं

ताजिकिस्तानस्य प्रधानमन्त्री रसुल्जोडा चेन् वेन्किङ्ग् इत्यनेन सह मिलति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, दुशान्बे, २५ सितम्बर (रिपोर्टर झोउ तियानहे) २४ सितम्बर, स्थानीयसमये ताजिकप्रधानमन्त्री रसुल्जोडा दुशानबेनगरे सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरो इत्यस्य आगन्तुकसदस्यः, केन्द्रीयराजनैतिककानूनीकार्याणां आयोगस्य सचिवः च चेन् इत्यनेन सह मिलितवान् वेन्किंग् ।

चेन् वेन्किङ्ग् इत्यनेन दर्शितं यत् चीन-ताजिकिस्तान-देशयोः मैत्रीपूर्णाः प्रतिवेशिनः सन्ति एकः सुरक्षासमुदायः। गतवर्षात् आरभ्य द्वयोः राष्ट्रप्रमुखयोः संयुक्तरूपेण चीन-ताजिकिस्तान-समुदायस्य स्थापनायाः घोषणा कृता, यस्य साझीकृत-भविष्यस्य च नित्य-मैत्री, साझीकृत-धन-दुःखं, परस्परं लाभः च भवति, तथा च नूतनयुगस्य कृते व्यापकं सामरिकं सहकारी-साझेदारी विकसितम् | , द्विपक्षीयसम्बन्धानां भाविविकासाय नूतनानां दिशानां स्थापनं, नूतनानां लक्ष्याणां स्थापना च।

चेन् वेन्किङ्ग् इत्यनेन उक्तं यत् सम्प्रति चीनदेशः ताजिकिस्तानः च राष्ट्रियविकासस्य पुनर्जीवनस्य च महत्त्वपूर्णपदे सन्ति। चीनः ताजिकिस्तानेन सह कार्यं कर्तुं इच्छति यत् साझीकृतभविष्यस्य चीन-ताजिकिस्तानसमुदायस्य निर्माणं संयुक्तरूपेण प्रवर्धयितुं, त्रीणि प्रमुखवैश्विकपरिकल्पनानि सक्रियरूपेण कार्यान्वितुं, "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणं गभीरतया ठोसतया च प्रवर्धयितुं, कानूनप्रवर्तनं गभीरं कर्तुं च इच्छति तथा सुरक्षासहकार्यं, क्षेत्रे विविधधमकीनां, आव्हानानां च सम्यक् निवारणं कृत्वा, उभयदेशानां जनानां उत्तमं लाभं च लभते।

रसुल्जोडा चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि अभिनन्दितवान् यत् ताजिकिस्तानः राष्ट्रपतिः शी जिनपिङ्ग इत्यनेन प्रस्तावितानां त्रयाणां प्रमुखानां वैश्विकपरिकल्पनानां दृढतया समर्थनं करोति तथा च सुरक्षाक्षेत्रे चीनेन सह व्यावहारिकसहकार्यं गभीरं कर्तुं, संयुक्तरूपेण क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् आशास्ति।

भ्रमणकाले चेन् वेन्किङ्ग् इत्यनेन क्रमशः ताजिकिस्तानस्य सुरक्षापरिषदः सचिवः महमुद्जोदा, राष्ट्रियसुरक्षापरिषदः अध्यक्षः आर्टिमोवः च सह मिलितवान्।

प्रतिवेदन/प्रतिक्रिया