समाचारं

झेङ्ग जियान् मार्केट् पश्यति丨मध्याह्नसमये महती सकारात्मका वार्ता आसीत्, ए शेयर्स् पुनः उच्छ्रिताः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् गुरुवासरे ए-शेयराः वर्धिताः, बुधवासरस्य दीर्घकालीन-शेयर-विपण्यं एकस्मिन् एव क्षणे व्याप्तवन्तः । समापनपर्यन्तं शङ्घाई समग्रसूचकाङ्कः ३.६१% वर्धमानः ३०००.९५ अंकाः अभवत्; २.९७% । आल्-ए-व्यवहारस्य कुलकारोबारः १,१६६.४ अरब युआन् यावत् वर्धितः, यत् बुधवासरे १,१६१.७ अर्ब युआन् यावत् किञ्चित् वृद्धिः अभवत् ।

व्यक्तिगत-भण्डारस्य दृष्ट्या ब्रेविंग्, खाद्य-पेय-इत्यादीनि बृहत् उपभोक्तृक्षेत्राणि अग्रणीः सन्ति । अचलसम्पत्, अलङ्कारः, निर्माणसामग्री च अन्ये च स्थावरजङ्गमशृङ्खलाभण्डाराः अपि दृढं प्रदर्शनं कृतवन्तः । अन्ये अपि बहवः क्षेत्राः सन्ति ये उत्तमं प्रदर्शनं कुर्वन्ति, यथा सुरक्षा, विमानन, विमानस्थानकम् इत्यादयः । अल्पाः एव भण्डाराः पतिताः, चीनदेशस्य जहाजनिर्माणं, बहुमूल्यधातुः, पेट्रोलियम-पेट्रोकेमिकलक्षेत्रं च तुल्यकालिकरूपेण दुर्बलम् ।

प्रातःकाले विपण्यप्रदर्शनं अत्यन्तं उष्णम् आसीत्, परन्तु वृषभानां किञ्चित् उपरि हस्तः भवितुम् अर्हति स्म । किं तु अत्यन्तं आश्चर्यं यत् मध्याह्ने महती सकारात्मका वार्ता आसीत्, अतः अपराह्णे बहवः बृहत् नीलचिप्सः दुर्लभाः एव स्वस्य दैनिकसीमाम् अवाप्तवन्तः ।

मध्याह्ने आगता महती वार्ता आसीत् यत् उच्चस्तरीयाः अधिकारिणः २६ सितम्बर् दिनाङ्के वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा आर्थिककार्यस्य अग्रिमपदस्य योजनां कर्तुं सभां कृतवन्तः। सभायां विद्यमाननीतीनां प्रभावी कार्यान्वयनम्, वृद्धिशीलनीतीनां प्रवर्तनं, नीतिपरिपाटनानां प्रासंगिकतायां प्रभावशीलतायां च अधिकं सुधारः, वार्षिक आर्थिकसामाजिकविकासलक्ष्याणि कार्याणि च पूर्णं कर्तुं प्रयत्नः च आह्वानं कृतम्।

अस्य अर्थः अस्ति यत् चतुर्थे त्रैमासिके अर्थव्यवस्था वेगं ग्रहीतुं बाध्यते, यत् चतुर्थे त्रैमासिके नीतयः "महत्त्वपूर्णतया" वर्धयिष्यन्ति इति सूचयितुं प्रायः समतुल्यम् अस्ति

विपण्यं स्वाभाविकतया एतत् अवगच्छति, निवेशकानां विश्वासः च वर्धते । निवेशकानां विश्वासं यत् वर्धयति तत् विवरणेषु अधिकं निहितं भवति, विवरणानां च अभावः नास्ति, पूर्वानुमानेन स्थावरजङ्गमविपण्यस्य उल्लेखस्य अतिरिक्तं, अस्मिन् प्रमुखे सभायां प्रत्यक्षतया पूंजीविपण्यस्य उल्लेखः अपि कृतः, अतः लाभः अपि अधिकः अस्ति

सभायां पूंजीविपण्यं वर्धयितुं प्रयत्नाः करणीयाः, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय प्रबलतया मार्गदर्शनं करणीयम्, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अवरोधबिन्दवः उद्घाटिताः इति च बोधः। सभायां पतनं त्यक्त्वा स्थिरतां प्राप्तुं स्थावरजङ्गमविपण्यस्य प्रचारस्य आवश्यकतायाः विषये अपि बलं दत्तम्।

परितः शेयरबजारस्य दृष्ट्या अमेरिकी-शेयराः रात्रौ एव एकीकृताः, यत्र त्रयः प्रमुखाः शेयर-सूचकाङ्काः अल्पं लाभं वा हानिं वा दर्शयन्ति । गुरुवासरे हाङ्गकाङ्ग-शेयर-बजारे उछालः जातः, यत्र हैङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः ७.२७% वर्धितः, एतस्य वृद्धेः तर्कः ए-शेयर-सदृशः भवितुम् अर्हति स्म बहु भिन्नं हाङ्गकाङ्ग-समूहस्य मुख्यभूमि-अचल-सम्पत्-समूहः, बृहत्-उपभोक्तृ-क्षेत्राणि च लाभस्य नेतृत्वं कृतवन्तः ।

बाजारस्य भावना प्रारम्भे सक्रियः भवितुमर्हति स्म, परन्तु अल्पकालिकवृद्धेः दरः तुल्यकालिकरूपेण द्रुतगतिः भवति तथा च निवेशकाः परिचालनस्य समये लयस्य विषये ध्यानं दातव्याः, तथा च सामान्यतया डुबकी वा अन्तर्दिवसस्य आघातं अवशोषयितुं आग्रहं कुर्वन्तु, न तु अन्धरूपेण अनुसरणं कर्तुं उदयः। खण्डात् न्याय्यतया इदं प्रतीयते यत् वर्तमानकाले बहु मात्रा अस्ति, परन्तु ऐतिहासिकमान्यतानां तुलने वस्तुतः अतीव विशालं नास्ति, अतः लोकप्रियता केवलं प्रारम्भिकसक्रियीकरणं एव गणयितुं शक्यते

मम व्यक्तिगत-अवगमनानुसारं यदा एव निधिषु यः भागः सर्वकारीय-बाण्ड्-सञ्चयं वा क्रयणं वा प्राधान्यं ददाति, तदा एव शेयर-बजारे महत्त्वपूर्णतया प्रेषितः भवति, तदा एव विपण्य-भावना पूर्णतया सक्रियः भवितुम् अर्हति, नीति-लक्ष्याणि च सम्यक् प्राप्तुं शक्यन्ते |.

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया