समाचारं

मूल्यं ८०८,००० युआन् तः आरभ्यते! ineos grenadier हार्ड-कोर ऑफ-रोड् वाहनम् मार्केट् मध्ये अस्ति, peng mingshan: सर्वेषां बहिः-उत्साहिनां कृते एतत् किफायती विकल्पः नास्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कट्टर-अफ-रोड्-वाहन-विपण्यं नूतन-क्रीडकस्य स्वागतं करोति ।

२५ सितम्बर् दिनाङ्के चीनीयविपण्ये इनेओस् ग्रेनेडियर-अफ-रोड्-वाहनस्य प्रक्षेपणं कृतम् । कथ्यते यत् एतत् कारं मध्यमतः बृहत्पर्यन्तं ईंधन-सञ्चालित-कठोर-एसयूवी-रूपेण स्थितम् अस्ति, यत् bmw b58 3.0t इञ्जिनेण सुसज्जितम् अस्ति, द्वि-गति-स्थानांतरण-प्रकरणेन, केन्द्रीय-विभेदक-लॉक्-सहितं मानकरूपेण आगच्छति, तथा च वेडिंग्-गहनता अस्ति ८०० मि.मी.

चित्रस्य स्रोतः : दैनिकसंवादकस्य लियू शी इत्यस्य छायाचित्रम्

“ग्रेनेडियर् इति विश्वस्तरीयं ४x४ ऑफ-रोड्-वाहनं दैनन्दिनजीवनस्य, दीर्घदूरस्य वाहनचालनस्य, बहिः साहसिकस्य च कृते निर्मितं भवति, भवेत् तत् पङ्कयुक्तं मार्गस्य स्थितिः, नगरीयमार्गः वा उच्चगतिवाहनचालनं वा, ग्रेनेडियरः उपयोक्तृभ्यः उत्तमं वाहनचालनं प्रदातुं शक्नोति अनुभवः "ineos automotive global ceo lynn calder इत्यनेन पत्रकारसम्मेलने उक्तम्।"

सार्वजनिकसूचनाः दर्शयति यत् ineos automotive इत्येतत् ineos इत्यनेन सह सम्बद्धम् अस्ति, यस्य मुख्यालयः basil, switzerland इत्यत्र अस्ति। कथ्यते यत् ineos संस्थापकः जिम ratcliffe इत्यनेन क्लासिक ब्रिटिश-ऑफ-रोड्-वाहनानां प्रेम्णा ineos automotive इति संस्था स्थापिता सः २०२० तमे वर्षे फ्रांस्-देशे hambach-कारखानस्य अधिग्रहणं कृतवान्, २०२२ तमे वर्षे अक्टोबर्-मासे ineos grenadier-इत्यस्य आधिकारिकरूपेण सामूहिकरूपेण उत्पादनं कृतवान्

सम्प्रति विश्वस्य ४० तः अधिकेषु देशेषु क्षेत्रेषु च इनेओस् ग्रेनेडियरस्य प्रक्षेपणं कृतम् अस्ति । ineos automotive china इत्यस्य महाप्रबन्धकः peng mingshan "daily economic news" इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत्, "चीनदेशे grenadier इत्यस्य प्रक्षेपणं न केवलं कारब्राण्ड् इत्यस्य प्रवेशः, अपितु गहनप्रवेशस्य आरम्भः अपि अस्ति विपण्यस्य" इति ।

पेङ्ग मिंगशानः अवदत् यत् - "चीनदेशस्य वाहननिर्माणे विगतद्वयत्रिदशकेषु तीव्रप्रगतिः अभवत् । सम्प्रति (चीनीविपण्ये) ४०० तः अधिकाः नवीनाः ऊर्जाब्राण्ड्-माडलाः १०० तः अधिकाः ब्राण्ड् च सन्ति । वर्तमानपरिस्थितौ चयनं सम्भवति a gasoline engine to explore विद्युत्वाहनानां अपेक्षया अधिकानि सन्ति, अस्माभिः च केवलं २ वर्षाणि यावत् एषा कम्पनी स्थापिता चीनदेशः एशियायां समूहेन स्थापिता प्रथमा विक्रयकम्पनी अस्ति।

चित्रस्रोतः : कम्पनीद्वारा प्रदत्तं चित्रम्

अवगम्यते यत् बीजिंग-चेङ्गडु-नगरयोः ineos grenadier-विक्रय-सेवा-केन्द्राणि आधिकारिकतया व्यापाराय उद्घाटितानि सन्ति, तथा च शङ्घाई-ग्वाङ्गझौ-नगरयोः विक्रय-सेवा-केन्द्राणि अपि चतुर्णां सप्ताहेषु सज्जाः भविष्यन्ति | अक्टोबर् मासस्य अन्ते कारस्य वितरणम्।

सम्प्रति घरेलु-अफ-रोड्-वाहन-विपण्ये स्पर्धा अधिकाधिकं तीव्रा भवति, इनेओस्-ग्रेनेडियर्-इत्यस्य विपण्यां प्रवेशे पर्याप्ताः आव्हानाः सन्ति संवाददातृणां अपूर्ण-आँकडानां अनुसारं विगतवर्षे घरेलु-ऑफ-रोड्-वाहन-बाजारे अनेकानि नवीन-वाहनानि प्रक्षेपितानि सन्ति, येषु द्वितीय-पीढीयाः हवल-एच्९, २१२ आफ्-रोड्-वाहन-टी०१, फोर्ड-लीमा केटी मॉन्स्टर एसवी७, ८. इत्यादिषु मुख्यतया २,००,००० युआन् यावत् केन्द्रीकृताः ।

अन्येषु आँकडासु ज्ञायते यत् विगतकेषु वर्षेषु निरन्तरवृद्धिप्रवृत्तिं दर्शितवन्तः अतिविलासिता-ब्राण्ड्-संस्थाः अपि २०२३ तमे वर्षे न्यूनतां प्रारब्धवन्तः ।अस्मिन् वर्षे प्रथमाष्टमासेषु क्षयः त्वरितः अभवत्, वर्षे वर्षे वर्षे ४९% न्यूनता ४,२९१ यूनिट् यावत् अभवत् ।

अनेकप्रतियोगिनां सम्मुखे अतिविलासिताब्राण्डानां विक्रयस्य न्यूनतायाः च सम्मुखे पेङ्ग मिंगशान् इत्यस्य मतं यत् इनेओस् ग्रेनेडियरस्य स्पष्टं स्थितिः अस्ति तथा च उच्चस्तरीयग्राहकानाम् कृते डिजाइनं कृतम् अस्ति ये अद्वितीयानाम् अनुभवानां साहसिकस्य भावनानां च अनुसरणं कुर्वन्ति अपि च, तस्य मूल्यं स्वयं सस्ता नास्ति सर्वेषां बहिः-उत्साहिनां कृते किफायती विकल्पः।

इनेओस् ग्रेनेडियरस्य विक्रय-अपेक्षाणां विषये पेङ्ग मिंगशान् इत्यस्य मतं यत् ब्राण्ड्-प्रचारे उत्तमं कार्यं कर्तुं तथा च सुनिश्चितं कर्तुं यत् ब्राण्ड्-सूचना लक्ष्यग्राहकसमूहे प्रसारिता भवति इति उत्पादपङ्क्तौ निरन्तरं समृद्धीकरणेन विस्तारेण च एतत् करिष्यति चीनीयविपण्ये ब्राण्डस्य दीर्घकालीनसफलतायाः आधारं स्थापयति solid foundation.

पेङ्ग मिङ्ग्शान् इत्यनेन प्रकटितं यत् ब्राण्ड् इत्यस्य अग्रिमः कारः इनेओस् ग्रेनेडियर इत्यस्य अपेक्षया नगरीकरणस्य, बुद्धिमत्तास्य, लोकप्रियतायाः च समीपे एव भविष्यति इति अपेक्षा अस्ति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया