समाचारं

बीजिंग-क्रीडकः जेङ्ग् बेइक्सन् - अहं गृहे एव क्रीडां क्रीडितुं बहु उत्साहितः अस्मि

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के अपराह्णे शौगाङ्ग् पार्क् इत्यत्र डब्ल्यूटीटी चाइना ग्राण्डस्लैम् एकल-क्वालिफाइंग्-क्रीडाः अभवन् । राष्ट्रिय टेबलटेनिस् खिलाडी जेङ्ग बेइक्सन् ५ क्रीडाः यावत् कठिनं युद्धं कृत्वा इक्वाडोरदेशस्य मिनो इत्यस्य ३-२ इति स्कोरेन संकीर्णतया पराजयं कृतवान् ।
"अहं बीजिंगनगरे जन्म प्राप्य पालनपोषणं च कृतवान्। बीजिंगनगरे स्पर्धायां भागं ग्रहीतुं प्रथमवारं मम अस्ति। अहं अतीव उत्साहितः अतीव प्रसन्नः च अस्मि 21 वर्षीयः जेङ्ग बेइक्सुनः क्रीडायाः अनन्तरं अवदत् यत् अस्य आयोजनस्थलस्य सुविधाः वातावरणं च wtt china grand slam अतीव उत्तमः अस्ति, प्रेक्षकाः च अतीव प्रसन्नाः सन्ति जयजयकारः तस्मै अधिकं प्रेरणाम् अयच्छत्।
क्रीडायां ज़ेङ्ग बेइक्सुन। बीजिंग दैनिक ग्राहक संवाददाता झाओ जिओसोङ्ग इत्यस्य चित्रम्अस्मिन् क्रीडने ज़ेङ्ग बेइक्सन् इत्यस्य कृते विजयः सुलभः नासीत् । विश्वे स्वतः अधिकं स्थानं प्राप्तस्य मिनो इत्यस्य सम्मुखीभूय ज़ेङ्ग बेइक्सन् प्रथमक्रीडायां ११-२ इति स्कोरेन विजयं प्राप्तवान्, परन्तु द्वितीयक्रीडायां तस्य प्रतिद्वन्द्वी १३-११ इति प्रतिकारं कृतवान् तृतीये क्रीडने ज़ेङ्ग बेइक्सन् संकीर्णतया ११-९ इति स्कोरेन विजयं प्राप्तवान्, परन्तु चतुर्थे क्रीडने २-११ इति स्कोरेन पराजितः । निर्णायकक्रीडायां ज़ेङ्ग बेइक्सन् समये एव स्वराज्यं समायोजितवान्, ३-१ इत्यस्य अनन्तरं पङ्क्तिबद्धरूपेण ८ अंकं प्राप्तवान्, अन्ततः ११-१ इति स्कोरेन विजयं प्राप्तवान् ।
ज़ेङ्ग बेइक्सुन इत्यनेन उक्तं यत् सः न केवलं निर्णायकक्रीडायां स्वकौशलं रणनीतिं च परिवर्तयति, अपितु स्वस्य मानसिकतां अपि समायोजितवान् "अहं पुनः एतादृशी स्थितिः न भविष्यामि यत्र अहं विजयं प्राप्तुम् इच्छामि किन्तु कार्यवाही कर्तुं न साहसं करोमि। अहं मन्ये मानसिकतायाः एषः परिवर्तनः अस्ति।" more important." zeng beixun अपि निर्णायकक्रीडायाः विषये यत् उक्तवान् तत् प्रकाशितवान् । क्रमशः स्कोरं कुर्वन् मम मानसिकता आसीत् यत् "विजेता इति गणयितुं अस्माभिः ११ अंकैः विजयः प्राप्तव्यः, अतः वयं सहजतया श्वसितुम् न शक्नुमः।
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : वांग जिओक्सियाओ, झाओ जिओसोंग
प्रतिवेदन/प्रतिक्रिया