समाचारं

मध्यपूर्वे आपूर्तिजहाजाः भृशं क्षतिग्रस्ताः अभवन् अमेरिकी नौसेना "क्लान्तिः" इति पीडितः अस्ति? विशेषज्ञ विश्लेषण

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अमेरिकी-अधिकारिणः २४ तमे स्थानीयसमये अवदन् यत् मध्यपूर्वे मिशनं कुर्वन् अमेरिकी-नौसेनायाः आपूर्ति-जहाजः "बिग् हॉर्न्" इति दुर्घटने क्षतिग्रस्तः अभवत् समाचारानुसारं अयं जहाजः यूएसएस लिङ्कन् विमानवाहक-प्रहारसमूहस्य कृते ईंधनपूरण-आपूर्तिं प्रदाति ।
मध्यपूर्वे अमेरिकीसैन्यस्य एकमात्रं तैलवाहकं गम्भीररूपेण क्षतिग्रस्तम् अभवत् एतस्याः घटनायाः परिस्थितौ कियत् प्रभावः अस्ति? विगतवर्षे अमेरिकीसैन्यं मध्यपूर्वस्य जले विमानवाहकानि नियोजयति स्म, किं ईंधनं पूरयितुं जहाजस्य क्षतिः अस्ति यत् अमेरिकीसैन्यं "क्लान्तिसिण्ड्रोम"-रोगेण पीडितः अस्ति? विशेषभाष्यकारस्य डु वेन्लोङ्गस्य विश्लेषणं पश्यामः ।
आपूर्तिजहाजस्य क्षतिः अमेरिकी नौसेनायाः क्लान्ततायाः "हिमशैलस्य अग्रभागः" अस्ति
विशेषभाष्यकारः डु वेन्लोङ्गः - टैंकरस्य क्षतिः विमानवाहकपोतसङ्घटनस्य युद्धकार्यक्रमेषु कोऽपि निरपेक्षः प्रभावः न भविष्यति। तैलस्य टंकरस्य अटनं केवलं हिमशैलस्य अग्रभागः एव यदि समुद्रे गम्भीरः अटन् दुर्घटना भवति तर्हि तस्य अर्थः अस्ति यत् सम्पूर्णस्य जहाजस्य अधिकारिणां सैनिकानाञ्च ऊर्जा एकाग्रतां न प्राप्नोति, दीर्घकालीनविदेशनियोजनस्य क्लान्तता च भवति further increasing.
अमेरिकी “द्वयविमानवाहक” युद्धसमूहस्य निवारणं व्यावहारिकं च महत्त्वम् अस्ति
विशेषभाष्यकारः डु वेन्लोङ्गः - द्वयविमानवाहकयुद्धसमूहः मध्यपूर्वे अमेरिकादेशस्य "नखगृहम्" अस्ति यदि इदानीं नूतनं परिनियोजनं निर्मितं भवति तर्हि निवारणक्षमता, प्रहारक्षमता च अतीव शक्तिशालिनी भविष्यति। यतः मध्यपूर्वे न केवलं द्वयविमानवाहकयुद्धसमूहाः सन्ति, अपितु "हुआङ्ग फेङ्ग" उभयचरसचेतनासमूहः, "जॉर्जिया" परमाणुपनडुब्बी, युद्धविमानानि च भिन्न-भिन्न-अड्डेषु नियोजिताः सन्ति एतेन इदमपि ज्ञायते यत् अमेरिकायाः ​​अभिप्रायः पूर्ववत् एव अस्ति, प्रथमं इजरायलस्य समर्थनं कर्तुं, ततः "प्रतिरोधस्य चापस्य" परितः विविधानि निगरानीयकार्यक्रमाः प्रहारकार्यक्रमाः च एकदा विभिन्नाः बृहत्प्रमाणेन शस्त्राणि उपकरणानि च इजरायल्-देशे आक्रमणं कुर्वन्ति it can also use the intelligence system for air defense क्षेपणास्त्रविरोधी किञ्चित् समर्थनं प्रदाति। परन्तु सामान्यभावना अस्ति यत् तैल-टैङ्करस्य दुर्घटना दर्शयति यत् मध्यपूर्वे सम्पूर्णः बेडा आदर्शस्थितौ नास्ति एकदा प्रमुखा घटना घटते तदा युद्धक्षमता द्रुतगत्या संकुचिता भविष्यति
प्रतिवेदन/प्रतिक्रिया