अद्य श्वः च बीजिंग-नगरे मेघयुक्तः भविष्यति, दिवारात्रौ च तापमानस्य महत् अन्तरं भविष्यति, २८ दिनाङ्के रात्रौ वर्षा आरभ्यते
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य श्वः च (सेप्टेम्बर् २६ तः २७ पर्यन्तं) बीजिंग-नगरस्य मौसमः मुख्यतया मेघयुक्तः भविष्यति, यत्र सर्वाधिकं तापमानं २४°c परितः, न्यूनतमं तापमानं १६°c परितः च भविष्यति २८ दिनाङ्के रात्रौ आरभ्य बीजिंगनगरे वर्षाप्रक्रिया भविष्यति ३० दिनाङ्के वर्षाणाम् अनन्तरं वायुः वर्धते, तापमानं च महतीं न्यूनीभवति।
कालः बीजिंग-नगरस्य मौसमः सूर्य्यमयः आसीत्, प्रातःकाले न्यूनतमं तापमानं १५.५°c, अपराह्णे च सर्वाधिकं तापमानं २४°c अतिक्रान्तम्
अद्य प्रातः बीजिंग-नगरे सूर्य्यमयः अस्ति । (फोटो/वांग जिओ, चीन मौसम संजाल)
अद्य बीजिंग-नगरस्य आकाशं मेघयुक्तं भविष्यति, पर्वतीयक्षेत्रेषु वर्षा अपि भविष्यति । बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति यत् दिवा मेघयुक्तः भविष्यति, पर्वतीयक्षेत्रेषु वर्षा भविष्यति, उत्तरतः दक्षिणतः २ वा ३ स्तरस्य वायुः भविष्यति, रात्रौ अधिकतमं तापमानं २४°c भविष्यति, पर्वतीयक्षेत्रेषु वर्षा भविष्यति क्षेत्रेषु, २ वा ३ स्तरस्य दक्षिणवायुः, न्यूनतमं तापमानं १६°c च भवति ।
श्वः बीजिंग-नगरस्य मौसमे बहु परिवर्तनं न भविष्यति, मुख्यतया मेघयुक्तं मौसमं भवति, अधिकतमं तापमानं २५ डिग्री सेल्सियस, न्यूनतमं तापमानं १८ डिग्री सेल्सियस च भविष्यति। २८ दिनाङ्के रात्रौ ३० दिनाङ्कपर्यन्तं बीजिंगनगरे पुनः वर्षा भविष्यति, वायुः वर्धते, ३० दिनाङ्के दिवा सर्वाधिकं तापमानं केवलं १८ डिग्री सेल्सियसपर्यन्तं भविष्यति . यतः पूर्वानुमानसमयसीमा दूरम् अस्ति, अतः जनसामान्यस्य अपि नाउकास्ट्-विषये ध्यानं दातव्यम् ।
अद्य आकाशे मेघाः वर्धन्ते, पर्वतीयक्षेत्रेषु लघुवृष्टिः भविष्यति इति मौसमविभागेन स्मरणं कृतम्। तत्सह प्रातः सायं च भवतः शरीरं शीतलं भवति अतः शीतनिवारणाय समये एव वस्त्रं समायोजयितुं सावधानाः भवन्तु
स्रोतः चीनस्य मौसमजालम्