समाचारं

ओनित्सुका टाइगर चीनस्य प्रथमः रेड कन्सेप्ट् स्टोरः बीजिंग skp-s इत्यत्र उद्घाटितः अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानी-फैशन-ब्राण्ड् ओनित्सुका-टाइगरः आधुनिक-वस्तूनाम् एकां श्रृङ्खलां प्रस्तुतं कुर्वन् अस्ति, यत्र चतुराईपूर्वकं क्लासिक-विरासतां तीक्ष्ण-नवीनीकरणं च संयोजयति, फैशन-शैल्याः, स्पोर्टी-शैल्याः च एकीकरणं करोति

प्रथमः रेड कन्सेप्ट् स्टोर् बीजिंग-नगरे उद्घाटितः

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १४ दिनाङ्के ओनित्सुका-टाइगर-चीन-देशस्य प्रथमः रेड-कन्सेप्ट्-भण्डारः बीजिंग-नगरस्य एसकेपी-एस-इत्यत्र भव्यरूपेण उद्घाटितः । अस्मिन् पवित्रे स्थाने यत्र फैशनं प्रवृत्तयः च मिलन्ति, ओनित्सुका टाइगरस्य नूतनस्य अवधारणाभण्डारस्य उद्घाटनेन आकस्मिकसौन्दर्यशास्त्रे नूतना क्रान्तिः आरब्धा। बीजिंग-नगरे एतत् नवीनं फैशन-चेक-इन्-स्थानं यत् आधुनिक-समकालीन-शैल्याः संयोजनं करोति, सः न केवलं अवकाश-उपभोगस्य कृते नूतन-अनुभव-दृश्यस्य पुनर्व्याख्यां करोति, अपितु न केवलं शास्त्रीय-वस्तूनाम् उत्तराधिकारं प्राप्तुं अपितु दृढनिश्चयेन अग्रे गमनस्य ओनित्सुका-टाइगर-ब्राण्ड्-भावनाम् अपि प्रदर्शयति |.

ब्राण्ड् लोगो लालः आधुनिक डिजाइन अवधारणायाः व्याख्यां करोति

ओनित्सुका टाइगर इत्यनेन सावधानीपूर्वकं निर्मितः रेड कन्सेप्ट स्टोरः मुख्यवर्णरूपेण ब्राण्डस्य प्रतिष्ठितस्य "लालस्य" उपयोगं करोति । ब्राण्ड्-नवीन खुदरा स्थानं ओनित्सुका टाइगरस्य क्लासिकविरासतां अभिनवव्यक्तित्वस्य आकर्षणं च व्याख्यायते, अपि च प्रत्येकं ग्राहकं यः तस्मिन् पदानि स्थापयति सः ओनित्सुका टाइगरस्य सौन्दर्यशैल्यां विसर्जयितुं शक्नोति। भण्डारस्य दृश्यप्रस्तुतिः न केवलं आत्मव्यञ्जनस्य अनुसरणं कुर्वतां जनरेशन जेड उपभोक्तृणां समीचीनतया स्थितिं ददाति, अपितु फैशनप्रवृत्तीनां नूतनपीढीसमूहस्य च मध्ये नूतनं सम्बन्धं स्थापयति।

ब्राण्डशैलीं प्रकाशयितुं गुणवत्ताश्रृङ्खलां चिनोतु

भण्डारे प्रदर्शितं प्रत्येकं उत्पादं सावधानीपूर्वकं चयनितम् अस्ति, क्लासिक-हेरिटेज-श्रृङ्खलातः आरभ्य जापानी-निर्मितं nippon madetm यत् जापानी-शिल्पं प्रदर्शयति, तथा च उत्कृष्टशैली the onitsuka-इत्येतत् ब्राण्ड्-इतिहासस्य नवीनतायाः च श्रद्धांजलिः अस्ति .

ओनित्सुका टाइगरः अपि स्वस्य भण्डारेषु मुख्यानां उत्पादानाम् एकां संख्यां प्रदर्शयति एते उत्पादाः न केवलं ब्राण्ड्-शैल्याः उत्तराधिकारं प्राप्नुवन्ति, अपितु आधुनिक-उपभोक्तृणां कार्यक्षमतायाः, फैशनस्य च आवश्यकतानां पूर्तये नवीनतम-फैशन-तत्त्वानि अपि समाविष्टानि सन्ति

विशेषतया यत् दृष्टिगोचरं भवति तत् mexico 66tm sd जूता, यत् onitsuka tiger इत्यस्य प्रतिनिधि क्लासिक डिजाइनं, नवीनं प्रौद्योगिकी, फैशनविचारं च संयोजयति, एतत् 1966 तमे वर्षे जन्म प्राप्य mexico 66tm जूतायाः आधारेण उन्नयनम् अस्ति, यत् ब्राण्डस्य विरासतां तथा the classic इति mexico 66tm इत्यस्य तत्त्वानि प्रतिष्ठितं बाघनखप्रतिमानं, हल्कं तलवं तथा लग डिजाइनं धारयन्ति, तथा च आउटसोल् तथा इन्सोल् इत्येतयोः उन्नयनं कृत्वा धारणस्य आरामस्य उन्नयनं भवति नवीनं डेनिम-सामग्री प्रक्षालनप्रक्रियायाः माध्यमेन रेट्रो-आधुनिक-आकर्षणं संयोजयति, कच्चा-धार-निर्माणं च अद्वितीय-व्यक्तित्व-स्तरं प्रकाशयति ।

sclawtm जूता, या अपि बहु ध्यानं आकर्षितवान्, 1970 दशकस्य चालनजूताः कुश्तीजूताः च प्रेरिताः सन्ति, जूताः मोजाः च एकीकृत्य एकं लपेटनं आरामदायकं च बनावटं निर्माति, तथा च सुव्यवस्थितः टॉपस्टिच् डिजाइनः प्रतिष्ठितव्याघ्रपङ्गुप्रतिमानस्य रूपरेखां ददाति। सरलतायाः सारं प्रकाशयन्।

भण्डारे प्रदर्शितं ultimate 81 nm nippon madetm श्रृङ्खलायाः चतुरशिल्पस्य सघनकार्यम् अस्ति यत् प्रत्येकं जूतानिर्माणविवरणं कुशलशिल्पिभिः हस्तनिर्मितम् अस्ति, यत् ब्राण्डस्य शिल्पकारस्य अनुसरणं प्रदर्शयति। अस्य आदर्शः १९८० तमे दशके एकः क्लासिकः उच्चस्तरीयः मैराथन-धावन-जूता अस्ति, अस्य मूल-विशिष्ट-डिजाइन-विशेषतां धारयितुं अतिरिक्तं, उच्च-गुणवत्ता-युक्तैः सामग्रीभिः अपि सुसज्जितः अस्ति, येन फैशन-युक्तं आरामदायकं च आधुनिकं आकस्मिकं जूता निर्माति

स्वकीयशैल्या सह bit loafer ब्राण्डस्य the onitsuka श्रृङ्खलातः आगच्छति, यत् मुख्यतया चर्मस्य वस्तूनि सन्ति, जापानीशिल्पस्य सारं दर्शयति, सुरुचिपूर्ण औपचारिकफैशनस्य व्याख्यां च करोति। उपरिभागः गोचर्मणा, श्वापददन्तवस्त्रेण च निर्मितः अस्ति, येन नूतना विलासपूर्णा फैशनशैली निर्मितवती अस्ति । तदतिरिक्तं तलवस्य पार्ष्णिः कुशनिंग् निर्वाहयति, इन्सोल् तु कमानसमर्थनं वर्धयति, धारणस्य आरामस्य विषये केन्द्रितः ।

फैशन ब्लॉगर @西士一 @caicaiiii @李丽真

ओनित्सुका टाइगरस्य अद्वितीयस्य कालातीतस्य च शैल्याः स्टाइलिशव्याख्या

चीनदेशे ओनित्सुका टाइगरस्य प्रथमस्य रेड कन्सेप्ट स्टोरस्य भव्य उद्घाटनं न केवलं ब्राण्डस्य ७५ वर्षीयविकास-इतिहासस्य महत्त्वपूर्णः मीलपत्थरः अस्ति, अपितु ब्राण्डस्य अग्रे गन्तुं नवीनतां निरन्तरं कर्तुं च दृढनिश्चयस्य सशक्तं प्रमाणम् अपि अस्ति ओनित्सुका टाइगरः उच्चगुणवत्तायुक्तस्य अत्याधुनिकस्य च डिजाइनस्य अनुसरणं सदैव निर्वाहयिष्यति प्रौद्योगिकी-नवाचारस्य सांस्कृतिक-एकीकरणस्य च रणनीत्याः माध्यमेन सः क्रीडायाः फैशनस्य च सीमां भङ्गयित्वा उपभोक्तृभ्यः नूतनं शॉपिंग-अनुभवं आनयिष्यति |. ब्राण्डस्य गौरवपूर्णे ७५ तमे वर्षे स्थित्वा भविष्यं प्रति उत्सुकः ओनित्सुका टाइगरः एकां प्रणालीं स्थापयिष्यति या ग्राहकप्रतिक्रियायाः आधारेण निरन्तरं विकसितुं शक्नोति तथा च शताब्दीमाइलस्टोन् प्रति यात्रायाः प्रेरणाम् प्रेरणाञ्च प्रदातुं भविष्यस्य खाका निरन्तरं रूपरेखां निर्वहति।