समाचारं

टेस्ला अमेरिकादेशात् बहिः प्रथमदेशे मेक्सिकोदेशे cybertruck विद्युत् पिकअप ट्रकस्य वितरणं आरभते

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनविद्युत्वाहनविशालकायः टेस्ला मेक्सिकोदेशे साइबर्ट्ट्रक् इत्यस्य वितरणं आरब्धवान् इति आईटी हाउस् इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञापितम्।एतेन मेक्सिकोदेशः अमेरिकादेशात् बहिः प्रथमः देशः भवति यः विद्युत्पिकअप-वाहनस्य वितरणं कृतवान्, कनाडादेशात् अग्रे ।

पूर्वं टेस्ला मेक्सिकोदेशे साइबर्ट्ट्रक्-प्रसवस्य आरम्भं कर्तुं प्रवृत्तः इति वार्ता आसीत्, अस्मिन् कार्यक्रमे च एतस्याः वार्तायाः पुष्टिः अभवत् । तदतिरिक्तं टेस्ला-कर्मचारिभिः अपि पुष्टिः कृता यत् आगामिषु कतिपयेषु सप्ताहेषु साइबर्ट्ट्रक् कनाडा-विपण्यं प्रविशति इति ।

टेस्ला इत्यनेन सोमवासरे रात्रौ मेक्सिकोदेशे विशालः कार्यक्रमः आयोजितः यत् देशे प्रथमवारं साइबर्ट्ट्रक् इत्यस्य प्रसवः कृतः। आयोजने आमन्त्रितानां जनानां मतेअस्मिन् कार्यक्रमे टेस्ला प्रथमदश साइबर्ट्ट्रक्-वाहनानि वितरितवान् ।

आईटी हाउस् इत्यनेन अवलोकितं यत् मेक्सिकोदेशे अयं वितरणकार्यक्रमः गतवर्षे अमेरिकादेशे टेस्ला इत्यस्य प्रथमप्रसवस्य सदृशः अस्ति, यत्र सीमितवितरणपद्धतिः उपयुज्यते।टेस्ला-निवेशकानां प्रारम्भिकानां, कम्पनीयाः निकटमित्राणां च कृते एतानि वाहनानि वितरन्ति इति दृश्यते ।

एतावता मेक्सिकोदेशे टेस्ला साइबर्ट्ट्रक् इत्यस्य प्रक्षेपणं कृतम् अस्ति तथा च टेस्ला इत्यस्य योजना अस्ति यत् आगामिमासे कनाडादेशे साइबर्ट्ट्रक् इत्यस्य वितरणं आरभ्यत इति।

मेक्सिकोदेशे गीगाफैक्टरीनिर्माणस्य टेस्ला-संस्थायाः योजनायाः विषये तस्य प्रगतिः अनिश्चिता एव अस्ति । टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन उक्तं यत् परियोजनायाः प्रगतिः अमेरिकीराष्ट्रपतिनिर्वाचनस्य परिणामे निर्भरं भवितुम् अर्हति ।