समाचारं

दैयुए मण्डले वोहुशान प्राथमिक विद्यालये "पञ्च बुजुर्ग" सदस्य नियुक्ति समारोह तथा "पञ्च बुजुर्ग सहायता" स्वास्थ्य गतिविधियाँ आयोजित किया गया

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता क्यू शुन
२४ सितम्बर् दिनाङ्कस्य प्रातःकाले वोहुशान् प्राथमिकविद्यालयस्य "पञ्चवृद्धाः" सदस्यानां नियुक्तिसमारोहः, "पञ्चवृद्धाः सहायतां कुर्वन्ति" इति स्वास्थ्यक्रियाकलापः च आधिकारिकतया सम्पन्नः। विद्यालयः अत्यन्तं सम्माननीयानां दिग्गजकार्यकर्तृणां, दिग्गजसैनिकानाम्, दिग्गजविशेषज्ञानाम्, दिग्गजशिक्षकाणां, दिग्गजमाडलस्य च समूहं परिसरे आमन्त्रयति यत् ते छात्रैः सह साक्षात्कारं कर्तुं, तेषां अनुभवं बुद्धिं च साझां कर्तुं, छात्राणां शिक्षणस्य रुचिं उत्तेजितुं च... देशभक्ति उत्साह।
अस्मिन् कार्यक्रमे भागं गृहीतवन्तः "पञ्चवृद्धाः" सदस्याः विद्यालयस्य मूलभूतपरिचयं श्रुत्वा वर्षेषु विद्यालयस्य "पञ्चवृद्धाः" कार्यपरिणामान् अवलोकितवन्तः। ते xinyuan party building square, "genzhiyuan" श्रमशिक्षा अभ्यास आधारः, "qinxin pavilion" पञ्च एल्डर्स् स्टूडियो, सुरक्षा प्रचारकक्षः इत्यादिषु शैक्षिकस्थानेषु आगताः विद्यालयस्य "पञ्च एल्डर्स् सहायता" परियोजनायाः विषये ज्ञातुं, "पोषणस्य परिचर्या" पालिशं कृतवन्तः सकारात्मक" श्रमशिक्षा तथा छात्राणां स्वस्थशारीरिकमानसिकविकासस्य प्रवर्धनार्थं कृतं विशिष्टं कार्यं। "पञ्च-वृद्धानां" सदस्याः अपि फेङ्गु-उद्याने, काष्ठकर्म-कार्यशाला-व्यापक-अभ्यास-कक्षे च आगतवन्तः, ये शिक्षकैः, छात्रैः च सह सौहार्दपूर्ण-आदान-प्रदानं कृतवन्तः, ये श्रम-अभ्यास-वर्गं गृह्णन्ति स्म, येन ते प्रासंगिक-पाठ्यक्रमस्य, बाल-शिक्षण-स्थितेः च विषये ज्ञातुं शक्नुवन्ति स्म
नियुक्तिसमारोहस्य आतिथ्यं वोहुशान् प्राथमिकविद्यालयस्य पार्टीशाखायाः उपसचिवः झाङ्ग किङ्ग्मेई इत्यनेन कृतम्। समारोहे दैयुए-मण्डलस्य शिक्षा-क्रीडा-ब्यूरो-उपनिदेशकः बी जिंग्-इत्यनेन "पञ्च-वृद्धाः"-दलस्य सदस्यान् उच्चैः सम्मानं दत्त्वा "पञ्च-वृद्धाः" इत्यस्मात् आध्यात्मिक-पोषणं प्राप्तुं शिक्षकान् छात्रान् च प्रोत्साहयन् भाषणं कृतम् " तेषां कार्यं, अध्ययनं, जीवनं च समृद्धीकर्तुं।" तदनन्तरं दैयुए जिलाशिक्षाक्रीडाब्यूरोस्य उपनिदेशकः बी जिंगः, जिलाशिक्षाक्रीडाब्यूरोस्य मजदूरसङ्घस्य निदेशकः लु बाओडोङ्गः, वोहुशानप्राथमिकविद्यालयस्य पार्टीशाखायाः सचिवः प्राचार्यश्च फू शेङ्गजुआन् च संयुक्तरूपेण जारीकृतवन्तः "पञ्च प्राचीन" नियोजितसदस्यानां नियुक्तिपत्राणि।
दैयुए-मण्डलस्य दिग्गजकार्यकर्तृणां प्रतिनिधिः तथा दैयुए-मण्डलस्य शिक्षा-क्रीडा-ब्यूरो-इत्यस्य पूर्व-उपनिदेशकः कुई झेन् इत्यनेन शिक्षकैः छात्रैः च दैयु-शिक्षायाः विकासस्य दीर्घ-इतिहासस्य परिचयः कृतः, दैयु-नगरस्य पीढीनां संघर्षेण प्राप्तानां फलदायी-परिणामानां च परिचयः कृतः educators यथाशीघ्रं परिश्रमस्य माध्यमेन "crouching tiger, hidden dragon" इत्यस्मात् "soaring dragon and tiger leaping" इति परिवर्तनस्य साक्षात्कारं कुर्वन्तु।
शिक्षणसत्रस्य कालखण्डे ताइआन् मनोवैज्ञानिकसङ्घस्य विशेषज्ञः वू किङ्ग्होङ्गः छात्राणां कृते "अहं मम भावनानां प्रभारी अस्मि" इति शीर्षकेण मानसिकस्वास्थ्यव्याख्यानं दत्तवान्, यत्र छात्रान् भावनां सम्यक् अवगन्तुं, नकारात्मकभावनानां नियमनं कर्तुं, क सकारात्मका आशावादी च मानसिक अवस्था। छात्रैः शिक्षकेन वु इत्यनेन सह सजीवं अन्तरक्रियाशीलं चर्चां कृत्वा बहु लाभः प्राप्तः। विद्यालयस्य “पञ्चवृद्धाः” दलस्य सदस्येषु अन्यतमः द्वितीयस्य (१) स्क्वाड्रनस्य ली मिङ्ग्चेङ्गस्य पिता च ली डोङ्गुओ कक्षायां गत्वा कु लाई पर्वतक्रान्तिः इति कथां कथितवान्, येन सर्वेभ्यः सजीवः देशभक्तिशिक्षापाठः दत्तः
"पञ्चवृद्ध" दलस्य कार्यानुभवः जीवनबुद्धिः च बहुमूल्यं सम्पत्तिः अस्ति तथा च युवानां स्वस्थशारीरिकमानसिकवृद्धेः पोषणार्थं महत्त्वपूर्णां भूमिकां निर्वहति। अस्य आयोजनस्य कार्यान्वयनम् न केवलं "पञ्चवृद्धानां" स्वयंसेवकानां परिश्रमस्य पुष्टिः प्रोत्साहनं च, अपितु विद्यालयस्य कार्यसमितेः स्थायिविकासस्य महत्त्वपूर्णं प्रतीकं च अस्ति। विद्यालयः एतत् आयोजनं "पञ्च प्राचीन" स्वयंसेवकानां कृते उत्तमकार्यस्थितिः जीवनवातावरणं च निर्मातुं प्रयत्नशीलः भविष्यति, "पञ्चवृद्धाः" भावनायाः व्यापकरूपेण प्रचारं करिष्यति, "पञ्चवृद्धाः" कथाः सम्यक् कथयिष्यति, तथा च एतादृशं समाजं निर्मास्यति यत्... युवानां स्वस्थवृद्धेः चिन्तां करोति, उत्तमं वातावरणं निर्माति, अग्रिमपीढीयाः परिचर्यायाः कार्यस्य उत्तमविकासं च प्रवर्धयति
प्रतिवेदन/प्रतिक्रिया