आगामिवर्षे १०० वरिष्ठशिक्षणमाडलविद्यालयाः प्रारभ्यन्ते
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नगरीयशिक्षाआयोगेन अन्यत्रिभिः विभागैः च वरिष्ठशिक्षासेवाव्यवस्थायां सुधारं कर्तुं उच्चगुणवत्तायुक्तानां वरिष्ठशिक्षासंसाधनानाम् आपूर्तिविस्तारार्थं च नगरपालिकास्तरस्य वरिष्ठशिक्षणमाडलविद्यालयानाम् आवेदनप्रक्रियायाः मान्यताप्रक्रिया च अद्यैव आरब्धा अस्ति। २०२५ तमे वर्षे अस्मिन् नगरे १०० वरिष्ठशिक्षणप्रतिरूपविद्यालयाः विकसिताः भविष्यन्ति ।
वृद्धानां कृते नगरपालिकास्तरीयशिक्षणप्रदर्शनविद्यालयेषु निश्चितपरिमाणस्य नियतशिक्षणस्थलानि तुल्यकालिकरूपेण च पूर्णमूलसंरचनानि भवेयुः, जनकल्याण-अभिमुखीकरणस्य पालनम्, वृद्धानां कृते शिक्षा-प्रशिक्षण-शिक्षण-सेवाः निरन्तरं प्रदातुं, प्रभावशालिनी अनुकरणीय-भूमिका च भवितुमर्हति प्रदेशे । आवेदक-एककेन स्वस्य वृद्ध-शिक्षा-सेवा-क्षमतायाः स्व-मूल्यांकनं करणीयम्, तथा च हार्डवेयर-सॉफ्टवेयर-योः मानकानि पूरयितव्यानि । यथा, सिद्धान्ततः वृद्धानां शिक्षणार्थं प्रयुक्तस्य स्थलस्य क्षेत्रफलं 2,000 वर्गमीटर् इत्यस्मात् न्यूनं न भवेत् पूर्णकालिकस्य अंशकालिकस्य च शिक्षकस्य दलं वृद्धशिक्षाविद्यालयस्य स्केलस्य कृते उपयुक्तम् अस्ति तथा वृद्धानां कृते अशैक्षणिकशिक्षाप्रशिक्षणक्रियाकलापाः वर्षभरि भवन्ति छात्रसन्तुष्टिदरः ९०% इत्यादयः अतिक्रमति।
मानकानुसारं आदर्शविद्यालयाः शिक्षणसङ्गठनपद्धतिषु नवीनतां कुर्वन्तु, कक्षाशिक्षणं विविधसांस्कृतिक, क्रीडा, कला, सभ्य-अभ्यास-क्रियाकलापैः सह संयोजयन्तु, तथा च व्याख्यान-भ्रमणं, अध्ययन-भ्रमणं, प्रदर्शनं, स्वयंसेवकत्वं च इत्यादीनां विविध-रूपेण शिक्षण-क्रियाकलापानाम् अङ्गीकारं कुर्वन्तु सेवाः "वृद्धानां कृते अन्तर्जाल + शिक्षणम्" "अनलाईन-अफलाइन-योः संयोजनं कृत्वा अनुभवात्मकं शिक्षण-प्रतिरूपं अभ्यासयन्तु, अन्वेषणं च कुर्वन्ति;
"शिक्षणनगरस्य निर्माणार्थं बीजिंगकार्ययोजनायाः अनुसारं" नगरं वृद्धशिक्षाव्यवस्थायाः निर्माणं प्रवर्धयिष्यति, वृद्धशिक्षासंस्थानां मानकीकरणं प्रवर्धयिष्यति, २०२५ तमवर्षपर्यन्तं १०० वृद्धशिक्षणमाडलविद्यालयानाम् संवर्धनं करिष्यति च
समीक्षायाः, पहिचानस्य च अनन्तरं नगरपालिकायाः आदर्शविद्यालयानाम् सूचीं जनसामान्यं प्रति घोषितं भविष्यति। प्रत्येकं आदर्शविद्यालयः परिस्थितयः निर्माय समुदाये विविधाः शैक्षिकसंसाधनाः प्रवर्तयिष्यति येन वृद्धाः समीपे सुविधापूर्वकं च शिक्षणे भागं ग्रहीतुं सुविधां प्राप्नुयुः। (संवाददाता ली कियाओ) २.