समाचारं

"राष्ट्रीयदिने" ८० एनआईओ मार्गसेवा, आपूर्तिस्थानकानि च ऑनलाइन गच्छन्ति ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन समाचार राष्ट्रदिवसस्य अवकाशः समीपं गच्छति, अनेके कारस्वामिनः कारयानेन गन्तुं चयनं करिष्यन्ति । नूतन ऊर्जावाहनस्वामिनः कृते मार्गे शक्तिं प्रदातुं तेषां सर्वाधिकं चिन्ता अस्ति । २६ सितम्बर् दिनाङ्के हेफेइनगरे एनआईओ-संस्थायाः चीनमुख्यालयात् संवाददातारः ज्ञातवन्तः यत् २०२४ तमे वर्षे राष्ट्रियदिवसस्य समये एनआईओ देशस्य ३० प्रान्तेषु, नगरपालिकासु, स्वायत्तक्षेत्रेषु च ५६ नगरेषु ८० मार्गसेवाआपूर्तिस्थानकानि परिनियोजयिष्यति, येषु उच्चगतिसेवाक्षेत्राणि च... popular areas.

अवगम्यते यत् २०२१ तः आरभ्य एनआईओ देशे सर्वत्र प्रमुखराजमार्गसेवाक्षेत्रेषु, दर्शनीयस्थलेषु च प्रत्येकं अवकाशदिने मार्गसेवाप्रदायस्थानकानि स्थापयिष्यति येन उपयोक्तृभ्यः आपत्कालीनविद्युत्प्रदायः, सामग्रीप्रदायः, वाहनस्य आपत्कालीनरक्षणं, मार्गमार्गदर्शनसेवा च प्रदास्यति।

तदतिरिक्तं, 27 सितम्बर् तः अक्टोबर 8 पर्यन्तं, एनआईओ ऊर्जा "अन्धपेटी" विद्युत् विनिमय-कार्यक्रमम् अपि प्रारभ्यते, यत्र उपयोक्तृभ्यः 500,000 कल्याणकारी-विद्युत्-विनिमय-कूपनं निर्गच्छति, यत्र विद्युत्-विनिमय-अनुभव-कूपनं, विद्युत्-विनिमय-मुक्त-सेवा-शुल्क-कूपनं, the total value of विद्युत्विनिमयसेवाशुल्कवाउचरस्य भिन्नराशिः ५,०००,००० युआन् अतिक्रमयति ।

अधुना यावत् एनआईओ इत्यनेन ७ ऊर्ध्वाधर-६ क्षैतिज-रेखाभिः सह ११ बृहत्-नगरीय-समूहेषु उच्च-गति-विद्युत्-अदला-बदली-जालं निर्मितम्, यत् रेशम-मार्गः, ग्रेट्-वाल-रेखा, ३१८ सिचुआन्-इत्येतत् सहितं कुलम् ८० विद्युत्-आपूर्ति-दृश्यमार्गान् संयोजयति -तिब्बतरेखा, तथा च ८४७ उच्चगति-विद्युत्-अदला-बदली-स्थानकानि औसतेन राजमार्गस्य २२० किलोमीटर्-दूरे एनआईओ-विद्युत्-अदला-बदली-स्थानकं भवति ।

दवन न्यूज रिपोर्टर क्षियांग लेई

सम्पादक वांग कुई

प्रतिवेदन/प्रतिक्रिया