समाचारं

लेक्ससस्य नूतनं कूपं प्रकाशितम्! तस्य स्थाने नूतनं 2.0t चतुःसिलिण्डर् इञ्जिनं स्थापितं, bmw m4 इत्यस्मात् अधिकं शक्तिशाली

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु मीडिया-माध्यमेषु अद्यैव लेक्ससस्य नूतनस्य आरसी-कूप-मार्गपरीक्षायाः गुप्तचर-फोटो-समूहः उजागरितः अस्ति तस्मिन् एव काले आगामिवर्षे अपि घरेलुबाजारे नूतनानां कारानाम् आयातः विक्रयः च भविष्यति इति अपेक्षा अस्ति अस्मिन् एव वर्गे मुख्यप्रतियोगिनः बीएमडब्ल्यू ४ सीरीज्, ऑडी ए५, मर्सिडीज-बेन्ज सीएलई च सन्ति

कथ्यते यत् नूतनं लेक्सस आरसी कूप मॉडल् टोयोटाद्वारा विकसितस्य नूतनस्य २.०टी टर्बोचार्जड् इञ्जिनस्य अनुकूलं भविष्यति, यस्य अधिकतमशक्तिः ५९२ अश्वशक्तिः (लगभग ४४१ किलोवाट्) भविष्यति, तथा च संचरणप्रणाली ६-गति-मैनुअल्-गियार्बॉक्सेन सह मेलिता अस्ति अस्य शक्तिमापदण्डाः bmw m4 thunder edition मॉडलं (530 अश्वशक्तिः/390kw) अपि अतिक्रान्तवन्तः । लेक्सस-इञ्जिनीयर्-मतानुसारं यद्यपि वर्तमानकाले विकसितं आरसी-माडलं रेसिंग्-प्रकल्पम् अस्ति तथापि तस्य नूतनं २.०टी-इञ्जिनं बहु-उत्पादित-माडल-अनुकूलम् अपि भविष्यति ।

तस्मिन् एव काले लेक्ससः अपि गुप्तरूपेण नूतनं is मॉडलं विकसयति, यत् आरसी मॉडल् इत्यस्य समानेन २.०t टर्बोचार्जड् इञ्जिनेण सुसज्जितम् अस्ति, यस्य अधिकतमशक्तिः ३९५ अश्वशक्तिः (प्रायः २९५ किलोवाट्) अस्ति, तथा च संचरणप्रणाली ८- गति स्वचालित संचरण . लेक्सस-इञ्जिनीयानां मते टोयोटा-द्वारा विकसिताः नूतनाः १.५एल-२.०एल-शक्ति-इञ्जिनाः अपि भविष्ये लेक्सस-माडलस्य पूर्ण-परिधि-अनुकूलिताः भविष्यन्ति, प्रत्येकं इञ्जिनं संकर-अथवा phev-सहाय्यार्थं अनुकूलितं भविष्यति .