समाचारं

समस्या? २३ वर्षीयः इन्डोनेशिया-देशस्य प्राकृतिकः अयं खिलाडी म्यान्चेस्टर-युनाइटेड्-क्लबस्य ६ शीर्ष-आक्रमणकारिणः ताडयितुं ८ निकासीः कृतवान्, अक्टोबर्-मासे च नेशनल्-फुटबॉल-लीग्-क्रीडायाः सह स्पर्धां करिष्यति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपालीगस्य प्रथमपरिक्रमे यत् २६ सितम्बर्-दिनाङ्के प्रातःकाले बीजिंग-समये समाप्तम् अभवत् तस्मिन् फोकस-क्रीडायां एरेडिविसी-क्लबस्य चतुर्थ-स्तरस्य ट्वेन्टे-दलः म्यान्चेस्टर-युनाइटेड्-क्लबतः १-१ इति स्कोरेन बराबरी अभवत् अस्मिन् क्रीडने ट्वेन्टे-नगरस्य २३ वर्षीयः इन्डोनेशिया-देशस्य प्राकृतिकः खिलाडी हिल्गर्स्-इत्यनेन उत्तमं प्रदर्शनं कृतम् सः न केवलं अनेके प्रसिद्धाः म्यान्चेस्टर-युनाइटेड्-आक्रमणकारिणः तालाबन्दीम् अकरोत्, अपितु ८ क्लियरान्स् अपि कृतवान् ।

बलस्य दृष्ट्या निरपेक्षहानिकारणात् ट्वेन्टे मूलतः सम्पूर्णक्रीडायां आक्रमणं कर्तुं म्यान्चेस्टर-युनाइटेड्-क्लबस्य दबावस्य अवस्थायां आसीत् । एतेन च दलस्य केन्द्ररक्षकरूपेण कार्यं कुर्वन् हिल्गर्स् इत्यस्मै अपि स्वस्य सामर्थ्यं दर्शयितुं बहवः अवसराः प्राप्ताः । मूलतः नेदरलैण्ड्देशस्य २३ वर्षीयः केन्द्ररक्षकः अपेक्षितरूपेण उत्तमं प्रदर्शनं कृतवान् ।

यद्यपि म्यान्चेस्टर-युनाइटेड्-युनाइटेड्-क्लबस्य क्रमेण बी फी, डायलो, रैशफोर्ड्, जिर्क्जी च प्रेषितवन्तः तथापि उत्तरार्धे होयलुण्ड्-गनाचिओ-योः स्थाने ते प्रेषितवन्तः । परन्तु एतेषु प्रसिद्धेषु कश्चन अपि क्रीडकः हिल्गर्स् इत्यनेन सह सम्मुखीकरणे लाभं प्राप्तुं न शक्तवान् । मैच-उत्तर-आँकडानां अनुसारं हिल्गर्स्-क्लबः ८ क्लीयरेन्स् कृतवान्, यत् क्रीडायां सर्वाधिकं भवति । तदतिरिक्तं तस्य २ अवरोधाः, ३ चोरीः, ५ मध्ये ३ सफलाः ग्राउण्ड् द्वन्द्वयुद्धाः, ३ मध्ये १ सफलाः विमानद्वन्द्वयुद्धाः, तस्य पासिंग् सफलतायाः दरः च ९२% आसीत् हिल्गर्स् इत्यनेन अपि ७.२ इति उच्चं स्कोरं प्राप्तम्, यत् म्यान्चेस्टर-युनाइटेड्-क्लबस्य अर्जेन्टिना-देशस्य अन्तर्राष्ट्रीय-केन्द्र-रक्षकस्य लिसाण्ड्रो मार्टिनेज्-इत्यस्य समानः स्कोरः आसीत् ।

ज्ञातव्यं यत् यतः सः आधिकारिकतया प्राकृतिकरूपेण इन्डोनेशिया-देशे सम्मिलितः अस्ति, तस्मात् हिल्गर्स् अक्टोबर्-मासे शीर्ष-१८-क्रीडासु इन्डोनेशिया-देशस्य पुरुष-फुटबॉल-दलस्य प्रतिनिधित्वं कर्तुं शक्नोति, १५ अक्टोबर्-दिनाङ्के रात्रौ ८ वादने हिल्गर्स्-इत्येतत् इन्डोनेशिया-देशस्य अतिथिरूपेण, किङ्ग्डाओ-नगरे, अनुसृत्य भविष्यति चीनदेशः चीनीयपुरुषपदकक्रीडादलस्य आव्हानं करोति। अस्य उत्तमस्य रक्षकस्य योजनानन्तरं राष्ट्रियपदकक्रीडादलस्य कृते स्वगृहे इन्डोनेशिया-विजयं अधिकं कठिनं भविष्यति इति निःसंदेहम्।