समाचारं

ब्रिटिश-नगरं हिचिन्-नगरं बालकानां १४ वर्षाणां पूर्वं मोबाईल-फोन-प्रतिबन्धं कर्तुं नूतनानां नियमानाम् वकालतम् करोति ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इति पत्रिकायाः ​​२६ सितम्बर् दिनाङ्के ब्रिटिश-बीबीसी-न्यूज-पत्रिकायाः ​​कालः (सितम्बर्-मासस्य २५ दिनाङ्के) एकं ब्लॉग्-पोस्ट् प्रकाशितम्, यत्र यूके-देशस्य इङ्ग्लैण्ड्-देशस्य हिचिन्-नगरं नूतनं उपक्रमं कार्यान्वितं भवति इति ज्ञापितम्, अधिकांशः अभिभावकाः प्रतिबद्धतापत्रे हस्ताक्षरं कृतवन्तः९ कक्षायाः समाप्तेः पूर्वं (यदा बालकः १४ वर्षाणि प्राप्नोति) बालकान् स्मार्टफोनेन न सज्जीकर्तुं प्रतिज्ञां कुर्वन्तु।

स्रोतांसि उद्धृत्य आईटी हाउस् इत्यनेन ज्ञापितं यत् मातापिता डेजी ग्रीनवेल् इत्यनेन व्हाट्सएप् इत्यत्र "स्मार्टफोन् फ्री चाइल्डहुड्" इति गपशपसमूहः निर्मितः, यत् बालकानां स्मार्टफोनस्य उपयोगे विलम्बं कर्तुं आशास्ति।

समूहस्य अन्यः अभिभावकः रिचर्ड बाउडलरः विलियम रैन्सम प्राथमिकविद्यालयस्य प्राचार्यस्य टोनी प्लन्केट् इत्यस्मै एतत् विचारं सुझातवान्, यः ततः तस्य समर्थनं कृतवान् एतेषां अभिभावकानां निर्णयः अभवत् यत् ते नगरस्य २५ प्राथमिकविद्यालयैः सह मिलित्वा मातापितरौ स्वछात्राणां स्मार्टफोनं न दातव्यम् इति .

एकं प्रमुखं आव्हानं अस्ति यत् बालकाः एकान्तवासस्य जोखिमे सन्ति यदि तेषां मित्राणि सर्वे एप्स् इत्यत्र गपशपं कुर्वन्ति तथा च सामाजिकमाध्यमेषु मिलनस्य व्यवस्थां कुर्वन्ति, अस्याः उपक्रमस्य उद्देश्यं च एतत् विषयं निवारयितुं वर्तते।

चित्रस्य स्रोतः : pexels

"वयं बालकाः विरक्ताः भवेयुः इति न इच्छामः, अतः भवान् तान् सेलफोनेषु अवश्यमेव उजागरयति" इति प्लुन्केट् अवदत् "आशास्ति यत् वयं यत् कुर्मः तत् तस्य समुदायस्य निर्माणार्थं प्रयत्नः क्रियते।सेलफोनयुक्तानां बालकानां अपेक्षया सेलफोनरहिताः बालकाः अधिकाः स्युः。”