2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञापितं यत् आपूर्तिशृङ्खलायाः नवीनतमवार्तायां ज्ञातं यत् वर्षस्य अन्यत् ब्लॉकबस्टर मॉडल् huawei इत्यस्य mate 70 इत्यस्य सामूहिकं उत्पादनं आरब्धम् अस्ति।
पूर्वमेव भागानां आपूर्तिः क्रियते, अक्टोबर्-मासस्य अन्ते यथाशीघ्रं सम्भवं भवेत्, सम्प्रति बहुधा सम्पूर्णाः मोबाईल-फोनाः निर्मिताः सन्ति । "केचन आपूर्तिश्रृङ्खलास्रोताः अवदन्।"
पूर्ववक्तव्यानुसारं अस्मिन् समये मेट् ७० इत्यस्य स्टॉक् मात्रा पूर्वपीढीयाः मेट् ६० इत्यस्य अपेक्षया बहु अधिका अस्ति, अतः तदनुसारं सर्वेषां कृते क्रयणं बहु सुकरं भविष्यति
पूर्ववक्तव्यस्य सारांशं दत्त्वा, huawei यत् mate 70 श्रृङ्खलां सज्जीकरोति, तस्मिन् न्यूनातिन्यूनं 4 मॉडल् समाविष्टाः भवेयुः, येषु सर्वेषु 1.5k भवति सर्वा श्रृङ्खलासु नूतनाधारसामग्रीभिः सह अति-बृहत्-क्षमतायुक्ताः बैटरी-सहिताः भविष्यन्ति, यस्य उद्देश्यं बैटरी-जीवनं सुधारयितुम् अस्ति नवीनाः दूरभाषाः।
इदं ज्ञातं यत् huawei mate 70 श्रृङ्खलायां साइड फिंगरप्रिण्ट् + 3d फेस रिकग्निशन डुअल् अनलॉकिंग् सॉल्यूशन इत्यस्य उपयोगः भवति अस्मिन् समये मेट 70 पूर्वपीढीयाः त्रि-छिद्र-स्क्रीन् डिजाइन-अवधारणां निरन्तरं करोति तथा च फेशियल-परिचय-भुगतानस्य समर्थनं करोति
प्रणाल्याः दृष्ट्या huawei mate 70 श्रृङ्खला harmonyos next प्रणालीं प्रक्षेपयिष्यति, यत् harmony इत्यस्य शुद्धरक्तयुक्तं संस्करणं इति अवगन्तुं शक्यते, तथा च kirin प्रोसेसरस्य नूतनपीढी (यत् कार्यक्षमतायाः दृष्ट्या प्रथमेषु स्थानं प्राप्नोति) इत्यनेन सुसज्जितम् अस्ति