समाचारं

"जू जियिन् इत्यस्य सर्वाधिकविश्वसनीयः पुरुषः" इत्यस्य घोरदण्डः प्राप्तः! वार्षिकं वेतनं २७ कोटि इत्येव आसीत्, सः "कार्यसम्राट्" इति नाम्ना प्रसिद्धः आसीत् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन प्रशासनिकदण्डनिर्णयः जारीकृतः (जिया हैजुन् तदा चीन एवरग्राण्डे समूहस्य निदेशकमण्डलस्य उपाध्यक्षः अध्यक्षश्च आसीत् ।2019 तथा 2020 वार्षिकप्रतिवेदनेषु मिथ्या अभिलेखानां प्रकटीकरणे एवरग्राण्डे रियल एस्टेट् इत्यस्य अवैधकार्यस्य प्रतिक्रियारूपेण, एवरग्राण्डे रियल एस्टेट् इत्यनेन सार्वजनिकरूपेण निगमबन्धनस्य धोखाधड़ीपूर्णनिर्गमनस्य प्रतिक्रियारूपेण ज़िया हैजुन् इत्यस्मै चेतावनी दत्ता, 5 मिलियन युआन् दण्डः च दत्तः; क्षिया हैजुन् इत्यस्य दण्डः अभवत् एककोटिरूप्यकाणां दण्डः कृतः ।

ज़िया हैजुन् इत्यस्य संगठनस्य विशेषतया उग्रसाधनं गम्भीरपरिस्थितिं च दृष्ट्वा मिथ्यावित्तीयप्रतिवेदनानां निर्माणं च दृष्ट्वा ज़िया हैजुन् इत्यस्य प्रतिभूतिबाजारे आजीवनं प्रतिबन्धः कृतः

अवैधतथ्यानि

चीन प्रतिभूति नियामक आयोगेन चीन एवरग्राण्डे समूहस्य तत्कालीनस्य उपाध्यक्षस्य निदेशकमण्डलस्य अध्यक्षस्य च ज़िया हैजुन् इत्यस्य उपरि प्रशासनिकदण्डनिर्णयः जारीकृतः यत् एवरग्राण्डे रियल एस्टेट् इत्यस्य २०१९ तथा २०२० वार्षिकप्रतिवेदनेषु मिथ्या अभिलेखानां प्रकटीकरणे अवैधव्यवहारस्य प्रतिक्रियारूपेण , xia haijun was warned and avergrande real estate द्वारा धोखाधड़ीपूर्वकं निगमबन्धननिर्गमनस्य कृते xia haijun 5 मिलियन आरएमबी दण्डः कृतः; ज़िया हैजुन् इत्यस्य संगठनस्य विशेषतया उग्रसाधनं गम्भीरपरिस्थितिं च दृष्ट्वा मिथ्यावित्तीयप्रतिवेदनानां निर्माणं च दृष्ट्वा ज़िया हैजुन् इत्यस्य प्रतिभूतिबाजारे आजीवनं प्रतिबन्धः कृतः

दण्डनिर्णयेन ज्ञातं यत् अन्वेषणानन्तरं क्षिया हैजुन् इत्यस्य समीपे निम्नलिखितम् अवैधतथ्यानि आसन् ।

1. एवरग्राण्डे रियल एस्टेट् इत्यनेन प्रकटितेषु 2019 तथा 2020 वार्षिकप्रतिवेदनेषु मिथ्या अभिलेखाः सन्ति

एवरग्राण्डे रियल एस्टेट् इत्यनेन राजस्वं पूर्वमेव मान्यतां दत्त्वा वित्तीयधोखाधड़ीं कार्यान्वितम्, २०१९ तमे वर्षे तया राजस्वं २१३.९८९ अरब युआन् इत्येव व्याप्तम्, यत् वर्तमानसञ्चालनआयस्य ५०.१४% भागं भवति, यत् १७३.२६७ अरब युआन् इत्यस्य फुल्लितव्ययस्य अनुरूपं भवति, तथा च ४०.७२२ अरब युआन् इत्यस्य महतीं लाभं प्राप्तवान् । अवधिः कृते कुललाभस्य 63.31% भागं स्वीकृत्य, 2020 तमे वर्षे फुल्लितराजस्वं 350.157 अरब युआन् आसीत्, यत् वर्तमानसञ्चालनआयस्य 78.54% भागं धारयति, यत् 298.868 अरब युआनस्य फुल्लितव्ययस्य अनुरूपं भवति, तथा च फुल्लितः लाभः आसीत् ५१.२८९ अरब युआन्, वर्तमानकालस्य कुललाभस्य ८६.८८% भागः अस्ति ।

2. एवरग्राण्डे रियल एस्टेट् इत्यस्य सार्वजनिकरूपेण निगमबाण्ड्-निर्गमनं धोखाधड़ीपूर्णम् आसीत्

एवरग्राण्डे रियल एस्टेट् इत्यनेन २६ मे २०२० दिनाङ्के २० एवरग्राण्डे ०२ बाण्ड् जारीकृताः, यत्र ५ जून २०२० दिनाङ्के २० एवरग्राण्डे ०३ बाण्ड् जारीकृताः, २.५ अरब युआन् इत्यस्य निर्गमनपरिमाणेन सह; 23, 2020 दा 04 बाण्ड्, 4 अरब युआन निर्गमनपरिमाणेन, 2.1 अरब युआन निर्गमनपरिमाणेन, 21 एवरग्राण्डे 01 बन्धनानि 27 अप्रैल, 2021, जारीकृतानि; ८.२ अरब युआन् इत्यस्य निर्गमनपरिमाणेन सह ।

उपर्युक्तबाण्ड्-निर्गमनकाले एवरग्राण्डे रियल एस्टेट् इत्यनेन घोषितेषु निर्गमनदस्तावेजेषु २०१९ तथा २०२० तमस्य वर्षस्य वार्षिकप्रतिवेदनानां प्रासंगिकदत्तांशः मिथ्या अभिलेखैः सह उद्धृतः, येन धोखाधड़ीपूर्णनिर्गमनस्य सूचनं भवति

चीनप्रतिभूति नियामकआयोगस्य मतं यत् एवरग्राण्डे रियल एस्टेट् द्वारा प्रकटितेषु २०१९ तथा २०२० वार्षिकप्रतिवेदनेषु मिथ्या अभिलेखाः सन्ति, ये प्रतिभूतिकानूनस्य अनुच्छेदस्य ७८ उल्लङ्घनं कुर्वन्ति “सूचनाप्रकटीकरणदेनदारेन प्रकटिता सूचना सत्या, सटीका, सम्पूर्णा, संक्षिप्ता च... स्पष्टम्।” चीन एवरग्राण्डे समूहस्य तत्कालीनः उपाध्यक्षः निदेशकमण्डलस्य अध्यक्षः च क्षिया हैजुन् वस्तुतः एवरग्राण्डे रियल एस्टेट् इत्यस्य दैनिकसञ्चालनकार्याणां समन्वयं प्रबन्धनं च कृतवान् तथा च मिथ्यावित्तीयप्रतिवेदनानां निर्माणस्य आयोजनं व्यवस्थां च कृतवान् साधनानि विशेषतया भयंकरं परिस्थितयः च आसन् विशेषतया गम्भीराः आसन् ।

एवरग्राण्डे रियल एस्टेट् इत्यस्य निगमबन्धनस्य सार्वजनिकनिर्गमनेन धोखाधड़ीपूर्णनिर्गमनं कृतम् अस्ति तथा च प्रतिभूतिकानूनस्य अनुच्छेदस्य १९, अनुच्छेदस्य १ उल्लङ्घनं कृतम्: “निर्गमकेन प्रस्तुताः प्रतिभूतिनिर्गमनानुप्रयोगदस्तावेजाः निवेशकानां कृते मूल्यनिर्णयानां निवेशनिर्णयानां च कृते आवश्यकसूचनाः पूर्णतया प्रकटयिष्यन्ति।”. , सामग्री सत्या, सटीका, पूर्णा च भवितुमर्हति” इति प्रतिभूतिकानूनस्य अनुच्छेदस्य १८१ परिच्छेदे १ उल्लिखितं आचरणं भवति । तदानीन्तनस्य निदेशकमण्डलस्य उपाध्यक्षः चीन एवरग्राण्डे समूहस्य अध्यक्षः च क्षिया हैजुन् वस्तुतः एवरग्राण्डे रियल एस्टेट् इत्यस्य दैनिकसञ्चालनकार्याणां समन्वयं प्रबन्धनं च कृतवान् तथा च मिथ्यावित्तीयप्रतिवेदनानां निर्माणस्य आयोजनं व्यवस्थां च कृतवान् साधनानि विशेषतया भयंकरं आसन् तथा च परिस्थितिः आसीत् विशेषतः गम्भीरः सः प्रत्यक्षतया उत्तरदायी प्रभारी व्यक्तिः आसीत् ।

पक्षानाम् अवैधकार्यस्य तथ्यस्य, प्रकृतिस्य, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च आधारेण चीनप्रतिभूतिनियामकआयोगः निर्णयं करोति यत् -

१ विधिः दण्डः;

2. एवरग्राण्डे रियल एस्टेट् इत्यस्य सार्वजनिकनिगमबाण्ड्-प्रकरणस्य धोखाधड़ी-निर्गमनं दृष्ट्वा प्रतिभूति-कानूनस्य अनुच्छेद-181-अनुसारं ज़िया-हाइजुन्-इत्यस्य एककोटि-युआन्-दण्डः कृतः

3. क्षिया हैजुन् इत्यनेन मिथ्यावित्तीयप्रतिवेदनानां निर्माणं व्यवस्थितं च इति तथ्यं दृष्ट्वा, साधनानि विशेषतया भयंकरं आसन्, तथा च प्रतिभूतिकानूनस्य अनुच्छेद 221 तथा 2015 प्रतिभूतिबाजारनिषेधविनियमानाम् (csrc) अनुसारं परिस्थितयः विशेषतया गम्भीराः आसन् आदेशः ११५) अनुच्छेद ३ इत्यस्य अनुच्छेदस्य १ अनुच्छेदस्य ५ अनुच्छेदस्य ३ च प्रावधानानाम् अनुसारं ज़िया हैजुन् प्रतिभूतिबाजारे आजीवनं प्रतिबन्धितः भविष्यति। निर्णयस्य घोषणायाः तिथ्याः आरभ्य, प्रतिबन्धकालस्य कालखण्डे, मूलसंस्थायां प्रतिभूतिव्यापारं निरन्तरं कर्तुं वा मूलसूचीकृतकम्पनीयाः अथवा असूचीकृतसार्वजनिककम्पन्योः निदेशकस्य, पर्यवेक्षकस्य, वरिष्ठप्रबन्धकस्य वा रूपेण कार्यं कर्तुं विहाय, भवान् अस्ति अन्येषु कस्मिन् अपि संस्थायां प्रतिभूतिषु संलग्नतां कर्तुं वा अन्यसूचीकृतकम्पनीनां अथवा असूचीकृतसार्वजनिककम्पनीनां निदेशकानां, पर्यवेक्षकाणां, वरिष्ठप्रबन्धकानां वा रूपेण कार्यं कर्तुं वा अनुमतिः नास्ति।

"जू जियायिन् इत्यस्य सर्वाधिकविश्वसनीयः पुरुषः" इति नाम्ना प्रसिद्धः ।

क्षिया हैजुन् एकदा "कार्यकरः सम्राट्" इति उच्यते स्म ।

सार्वजनिकसूचनाः दर्शयति यत् ज़िया हैजुन् इत्यस्य जन्म हार्बिन्-नगरे १९६४ तमे वर्षे अभवत् ।सः मध्यदक्षिणविश्वविद्यालयात् जिनानविश्वविद्यालयात् च स्नातकपदवीं प्राप्तवान् तथा च धातुसामग्रीषु स्नातकोत्तरपदवीं, व्यापारप्रशासने (एमबीए) स्नातकोत्तरपदवीं प्राप्तवान्, औद्योगिक अर्थशास्त्रे च डॉक्टरेट् उपाधिं प्राप्तवान् २००७ तमे वर्षे एवरग्राण्डे ।

क्षिया हैजुन् पूर्वं "जू जियिन् इत्यस्य सर्वाधिकविश्वसनीयः पुरुषः" इति नाम्ना प्रसिद्धः आसीत् । जू जियायिन् इत्यस्य दक्षिणहस्तः इति नाम्ना सः बहुवर्षेभ्यः एवरग्राण्डे इत्यस्य "द्वितीयक्रमाङ्कः" इति रूपेण दृढतया उपविष्टः अस्ति जू जियायिन् इत्यनेन केवलं प्रदर्शनसभासु मीडियाभिः सह व्यवहारं कर्तुं सः बहुवारं त्यक्तः ।सम्पूर्णे स्थावरजङ्गम-उद्योगे ज़िया हैजुन् अपि दीर्घतम-कार्यकाल-युक्तेषु व्यावसायिक-प्रबन्धकेषु अन्यतमः अस्ति ।

क्षिया हैजुन् इत्यस्य अपि छतस्तरीयं वेतनं भवति ।२०१७ तमे वर्षे फोर्ब्स् इत्यनेन प्रकाशितस्य हाङ्गकाङ्ग-सूचीकृतस्य चीनीय-समूहस्य मुख्याधिकारिणां सूचीयां क्षिया हैजुन् २७ कोटि-युआन्-वेतनेन शीर्षस्थाने आसीत् ।एवरग्राण्डे इत्यस्य वार्षिकप्रतिवेदनानुसारं एवरग्राण्डे समूहे ज़िया हैजुन् इत्यस्य वेतनं अद्यापि २०२१, २०२० तमे वर्षे २०२ मिलियन युआन्, २०४ मिलियन युआन् इत्येव अधिकम् अस्ति ।

परन्तु २०२२ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के चीन-एवरग्राण्ड्-देशेन क्षिया-हैजुन्-इत्यस्य कम्पनीयाः कार्यकारीनिदेशकत्वेन मुख्यकार्यकारीत्वेन च राजीनामा घोषणा कृता

यदा एवरग्राण्डे कष्टे संकटे च पतितः तदा क्षिया हैजुन् स्वस्य धारणानि न्यूनीकर्तुं नगदं च कर्तुं चितवान् । २०२१ तमस्य वर्षस्य अगस्तमासस्य ११ दिनाङ्के ज़िया हैजुन् इत्यनेन एवरग्राण्डे प्रॉपर्टी तथा एवरग्राण्डे ऑटो इत्येतयोः मध्ये स्वस्य धारणा न्यूनीकृत्य क्रमशः प्रायः ७३.०२ मिलियन हॉगकॉग डॉलर तथा ४२.५३ मिलियन हॉगकॉग डॉलरं नगदं कृतम्, यस्य कुलम् प्रायः ११६ मिलियन हॉगकॉग डॉलर अभवत्