2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं उत्सवस्य ऋतौ रक्तानि लिफाफानि वितरन्तु!
राष्ट्रीयदिवसः शीघ्रमेव आगच्छति, शेयर-बजारः बन्दः अस्ति, अतिरिक्तधनं च निष्क्रियं भवति, अतिरिक्तधनस्य उपयोगं “धनं प्राप्तुं” कुर्मः |
आँकडानां आधारेण न्याय्यं चेत्, अवकाशदिनेषु, त्रैमासिकसमाप्तेः, वर्षस्य अन्ते च, कोषागारबन्धनविपरीतपुनर्क्रयणे प्रायः अर्जनस्य कूर्दनं भवति । अस्मिन् समये यावत् निवेशकाः सर्वकारीयबन्धकानां विपरीतपुनर्क्रयणं संचालयन्ति तावत् अवकाशदिनेषु ते जोखिमरहितं प्रतिफलं अर्जयितुं शक्नुवन्ति, यत् निवेशकानां कृते लघुलाभः भवति
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकार्यक्रमेण सह मिलित्वा अद्यत्वे सर्वकारीयबन्धकानां विपरीतपुनर्क्रयणस्य संचालनार्थं सर्वोत्तमसमयेषु अन्यतमः अस्ति। अद्यत्वे भवद्भिः केवलं ११ दिवसानां व्याजं अर्जयितुं २ दिवसीयविपरीतरेपोमध्ये निवेशः करणीयः, तथा च ८ अक्टोबर् दिनाङ्के मार्केट् उद्घाटनात् पूर्वं धनं उपलब्धं भविष्यति, निरन्तरनिवेशार्थं अपि उपयोक्तुं शक्यते।
पुनः “धनं उद्धर्तुं” समयः अस्ति!
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य मार्केट्-समापन-व्यवस्थायाः आधारेण, शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः अक्टोबर्-मासस्य प्रथमदिनात् (मङ्गलवासरस्य) तः अक्टोबर्-मासस्य ७ दिनाङ्कपर्यन्तं (सोमवासरस्य) यावत् बन्दः भविष्यति, अक्टोबर्-मासस्य ८ दिनाङ्कात् (मङ्गलवासरस्य) यावत् सामान्यरूपेण उद्घाटितः भविष्यति उपर्युक्तकालखण्डे एक्सचेंजः साउथबाउण्ड् कनेक्ट् सेवां अपि स्थगयिष्यति तथा च साउथबाउण्ड् कनेक्ट् सेवां यथासाधारणं ८ अक्टोबर् (मङ्गलवासर) आरभ्य उद्घाटयिष्यति।
सरकारीबन्धकानां तथाकथितं विपरीतपुनर्क्रयणं मूलतः एकप्रकारस्य अल्पकालीनऋणग्रहणम् अस्ति । सामान्यजनस्य शब्देषु निधिः कोषबन्धनपुनर्क्रयणविपणनस्य माध्यमेन वितरितः भवति निवेशकाः अन्येभ्यः धनं ऋणं ददति, अन्ये तु कोषागारबन्धनस्य उपयोगं जमानतरूपेण कुर्वन्ति तथा च परिपक्वतायाः समये मूलधनं व्याजं च परिशोधयन्ति
मासस्य अन्ते वा अवकाशदिनेषु वा इत्यादिषु विशेषसमयेषु विपण्यनिधिः तुल्यकालिकरूपेण कठिनः भवति । कोषागारबन्धनविपरीतपुनर्क्रयणं विपण्यव्याजदराणि गृह्णाति, अर्जयितुं च शक्नोति यदि भवान् पूर्वमेव क्रीणाति तर्हि अस्य अवकाशस्य कृते अवकाशस्य लाभस्य अवसरः भविष्यति, उदाहरणार्थं: यदि भवान् २६ सितम्बरदिनाङ्के (गुरुवासरे) २ दिवसीयं अवधिं क्रीणाति। भवान् 11 दिवसान् यावत् व्याजं सञ्चयितुं शक्नोति यदि भवान् 25 सितम्बर् (बुधवासरे) 3 दिवसीयं अवधिं क्रीणाति तर्हि व्याजस्य गणना 12 दिवसानां कृते भविष्यति।
ज्ञातव्यं यत् सरकारीबन्धनविपरीतपुनर्क्रयणस्य व्याजसञ्चयदिनानां संख्या संस्थायाः धनं धारयति इति वास्तविकदिनसङ्ख्यायाः आधारेण भवति अतः यदि भवान् इच्छति यत् सम्पूर्णे अवकाशदिने व्याजस्य गणना भवतु तर्हि २७ सितम्बरदिनाङ्के १५:३० वादनात् पूर्वं आदेशं पूर्णं कर्तुं स्मर्यताम् यदि भवान् ३० सितम्बर् दिनाङ्के कार्यं करोति तर्हि अवकाशस्य लाभं न प्राप्स्यति;
अवकाशपूर्वकार्यक्रमेषु अपि ध्यानं दातव्यं सामान्यतया, रिवर्स रेपो व्याजदरः १५:०० वादनस्य अनन्तरं गोतां करिष्यति। यद्यपि स्टॉकव्यापारं न प्रभावितं कर्तुं दृष्ट्या, भवन्तः विपरीतपुनर्क्रयणसञ्चालने भागं ग्रहीतुं पूर्वं यावत् मार्केट् बन्दं न भवति तावत् प्रतीक्षितुं शक्नुवन्ति, यदि तस्मिन् दिने उत्तमाः स्टॉकनिवेशस्य अवसराः न सन्ति तर्हि निवेशकाः वार्षिकव्याजदरेण १४:०० वादनात् पूर्वं तत् सम्पन्नं कर्तुं विचारयितुं शक्नुवन्ति यत् ते सन्तुष्टाः सन्ति।
स्मार्टः भवतु, अवकाशदिवसस्य लाभं च प्राप्नुत
यद्यपि सर्वकारीयबन्धकानां विपरीतपुनर्क्रयणं आडम्बरपूर्णं ध्वनितुं शक्नोति तथापि वास्तविकं संचालनं स्टॉकक्रयणविक्रयात् सरलतरं भवति यावत् भवतः स्टॉकप्रतिभूतिखातं भवति तावत् भवन्तः भागं ग्रहीतुं शक्नुवन्ति।
विशिष्टसञ्चालनस्य दृष्ट्या निवेशकाः व्यापारकाले (प्रत्येकव्यापारदिने प्रातः ९:३० तः ११:३० वादनपर्यन्तं रात्रौ १३:०० तः १५:३० वादनपर्यन्तं) व्यापारिकसॉफ्टवेयरस्य व्यापारपृष्ठे "कोषागारबन्धनविपरीतपुनर्क्रयणम्" इति बटनं क्लिक् कुर्वन्ति ). संचालनार्थं सरकारीबन्धनविपरीतपुनर्क्रयणस्य प्रकारं, ऋणदरे, ऋणराशिं च चयनं कुर्वन्तु।
शङ्घाई-स्टॉक-एक्सचेंज-शेन्झेन्-स्टॉक-एक्सचेंज-योः द्वयोः अपि सर्वकारीय-बन्धन-विपरीत-पुनर्क्रयण-उत्पादाः सन्ति । "gc" अक्षरैः आरभ्यमाणाः शङ्घाई-स्टॉक-एक्सचेंज-सरकारी-बाण्ड्-विपरीत-पुनःक्रयणाः सन्ति, ये च "r-"-अक्षरैः आरभ्यन्ते, ते शेन्झेन्-स्टॉक-एक्सचेंजस्य सर्वकारीय-बाण्ड्-विपरीत-पुनःक्रयणाः सन्ति शङ्घाई-स्टॉक-एक्सचेंजस्य शेन्झेन्-स्टॉक-एक्सचेंजस्य च कोष-बन्धन-विपरीत-पुनर्क्रयण-उत्पादाः नव-प्रकारेषु विभक्ताः सन्ति : १ दिवसः, २ दिवसाः, ३ दिवसाः, ४ दिवसाः, ७ दिवसाः, १४ दिवसाः, २८ दिवसाः, ९१ दिवसाः, १८२ दिवसाः च
किं सर्वकारीयबन्धकानां विपरीतपुनर्क्रयणेषु जोखिमाः सन्ति ? डोङ्गगुआन सिक्योरिटीजस्य अनुसारं कोषबन्धनविपरीतपुनर्क्रयणं सशक्ततरलतायुक्तं न्यूनजोखिमनिवेशः अस्ति यत् लेनदेनस्य समाप्तेः अनन्तरं मूल्यस्य उतार-चढावस्य जोखिमः न भवति वास्तविकव्यवहारे ऋणग्राहकस्य पुनर्भुक्तिक्षमता बन्धकाः तृतीयपक्षाय, चीन-समाशोधननिगमाय प्रतिज्ञाताः भवन्ति, येन लेनदेनं द्वयोः पक्षयोः कृते सुरक्षितं, अधिकसुलभं च भवति।
किं सर्वकारीयबन्धकानां विपरीतपुनर्क्रयणार्थं किमपि निबन्धनशुल्कं भवति? तत्र नियन्त्रणशुल्कं भवति, परन्तु तत् अतीव न्यूनम् अस्ति शुल्कं प्रतिदिनं प्रतिलक्षं युआन् १ युआन् (मोटेन गणितं, एतत् एकशतसहस्रतमं भवति), व्याजं च प्रतिदिनं गण्यते, यस्य टोपी ३० युआन् भवति
अधिकांशस्य स्टॉकनिवेशकानां कृते तेषां केवलं १ दिवसीयविपरीतपुनर्क्रयणव्यवहारे भागं ग्रहीतुं आवश्यकता वर्तते यत् एतत् सुनिश्चितं भवति यत् अग्रिमे व्यापारदिने मार्केट् उद्घाटनात् पूर्वं धनं उपलब्धं भवति तथा च स्टॉकसञ्चालनं प्रभावितं न करिष्यति।