समाचारं

६५ वर्षीयः हाङ्गकाङ्ग-तारकः मुख्यभूमि-देशस्य एकस्मिन् लघु-मण्डले निवसति यत् हाङ्गकाङ्ग-नगरस्य निवासस्थानात् अधिकं विलासपूर्णम् अस्ति यदा सः प्रायः ७० वर्षीयः अस्ति।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्ग-तारकः "प्रति-आक्रमणम्" उत्तरदिशि गच्छति: पलायनम् अस्ति वा नूतनं जीवनम्?

६५ वर्षे सः तत् वयः भवितुम् अर्हति स्म यत्र सः पौत्रान् प्राप्तुं शक्नोति स्म, स्वस्य पालनं च कर्तुं शक्नोति स्म, परन्तु वाङ्ग जुण्टङ्गः, "व्यावसायिकः खलनायकः" यः एकदा हाङ्गकाङ्ग-पर्दे आधिपत्यं धारयति स्म, सः एकं आश्चर्यजनकं निर्णयं कृतवान् - समृद्धं हाङ्गकाङ्ग-नगरं त्यक्तुं तथा मुख्यभूमिस्थे एकस्मिन् लघुप्रान्ते निवसन्ति । अतः अपि अप्रत्याशितम् अस्ति यत् मुख्यभूमिदेशे तस्य निवासस्थानं वस्तुतः हाङ्गकाङ्गनगरस्य अपेक्षया अधिकं विलासपूर्णम् अस्ति! वार्ता बहिः आगता एव जनमतस्य कोलाहलः अभवत्, नेटिजनाः अनुमानं कृतवन्तः यत् अस्य दिग्गजस्य अभिनेतायाः एतादृशं विकल्पं किं प्रेरितवान्?

अन्तिमेषु वर्षेषु हाङ्गकाङ्ग-कलाकारानाम् विकासाय "उत्तरं गन्तुं" किमपि नवीनं नास्ति, परन्तु वाङ्ग-जुण्टङ्ग-सदृशानां जनानां मुख्यभूमि-देशस्य लघु-काउण्टी-मध्ये निवसितुं चयनस्य उदाहरणानि अल्पानि सन्ति एतेन जनानां गहनचिन्तनं न प्रेरयितुं शक्यते यत् एतत् असहायः "पलायनम्" अस्ति वा सक्रियः "पुनर्जन्मः"?

वाङ्ग जुण्टङ्गस्य अनुभवः अत्यन्तं पौराणिकः अस्ति । सः एकदा तरङ्गानाम् आरुह्य नाविकः, न्यायस्य समर्थनं कुर्वन् पुलिसकर्मचारी आसीत्, अन्ते सः स्वस्य उत्तम-अभिनय-कौशलेन, अद्वितीय-खलनायक-प्रतिबिम्बेन च भूलतः मनोरञ्जन-उद्योगे प्रविष्टवान् हाङ्गकाङ्ग-चलच्चित्र-दूरदर्शन-उद्योगे स्वस्य नाम एकः विश्वः उद्भूतः । हाङ्गकाङ्ग-देशे यत्र भूमिः प्रीमियम-मूल्येन भवति, तत्र गृहमूल्यानि, जीवनव्ययः च प्रायः निषेधः भवति । नवीनतमदत्तांशानुसारं हाङ्गकाङ्गस्य निजीगृहमूल्यसूचकाङ्कः २०२३ तमे वर्षे ३९१.५ इत्येव उच्चः अस्ति, यदा तु मुख्यभूमिस्य लघुकाउण्टीषु आवासमूल्यानि तुल्यकालिकरूपेण न्यूनानि सन्ति, जीवने दबावः न्यूनः अस्ति

मुख्यभूमिदेशे क्रीतवती हवेली वाङ्ग जुण्टाङ्गः न केवलं विशालः विलासपूर्णतया च अलङ्कृतः अस्ति, अपितु निजीव्यायामशालायाः अपि सज्जः अस्ति । जीवनवातावरणे एतत् विशालं अन्तरं महत्त्वपूर्णकारणेषु अन्यतमं भवितुम् अर्हति यत् तम् "उत्तरं गन्तुं" चयनं कर्तुं प्रेरितवान् ।

"आर्थिककारकाः" एव सर्वं व्याख्यातुं शक्नुवन्ति वा ? उत्तरं स्पष्टतया न इति।

एकदा वाङ्ग जुण्टाङ्गः एकस्मिन् साक्षात्कारे अवदत् यत् सः मुख्यभूमिभागे निवसितुं चयनं कृतवान् यतोहि अत्र जीवनस्य गतिः मन्दतरः अस्ति तथा च जनानां मध्ये सम्बन्धाः सरलाः शुद्धाः च सन्ति, येन सः स्वस्य रुचिषु शौकेषु च अधिकं ध्यानं दत्त्वा अवकाशस्य आनन्दं लभते कालः।

ननु हाङ्गकाङ्गस्य द्रुतगतियुक्तस्य उच्चतनावस्य च जीवनशैल्याः तुलने मुख्यभूमिस्य लघुप्रान्तेषु जीवनस्य गतिः अधिका शिथिला भवति तथा च पारस्परिकसम्बन्धाः तुल्यकालिकरूपेण सरलाः सन्ति ये निःसंदेहं केषाञ्चन हाङ्गकाङ्गजनानाम् अतीव आकर्षकं भवति ये क आरामदायकं जीवनम् ।

वाङ्ग जुण्टङ्गः मुख्यभूमिदेशे सक्रियरूपेण वर्कआउट् करोति, नूतनानि वस्तूनि च ज्ञायते, अद्भुतं "द्वितीयवसन्तं" जीवति किं एतत् पक्षतः अपि प्रतिबिम्बयति यत् मुख्यभूमिः वृद्धानां परिचर्यासेवानां आध्यात्मिकसांस्कृतिकजीवनस्य च दृष्ट्या हाङ्गकाङ्गस्य अपेक्षया केचन लाभाः सन्ति?

वाङ्ग जुण्टङ्गस्य चयनेन अपि केचन संशयाः विवादाः च उत्पन्नाः । केचन जनाः मन्यन्ते यत् सः ध्यानं प्राप्तुं "हाइप" करोति;

परन्तु सर्वथा वाङ्ग जुण्टङ्गस्य अनुभवेन अस्मान् नूतनदृष्टिकोणं प्रदत्तम्, यत् अस्मान् हाङ्गकाङ्ग-कलाकारानाम् "उत्तरं गच्छन्तीनां" विकासाय अधिकानि सम्भावनानि द्रष्टुं शक्नोति, अपि च हाङ्गकाङ्ग-नगरस्य सामाजिकविकासस्य भेदानाम् विषये अस्माकं चिन्तनं प्रेरितवान् मुख्यभूमि।

वैश्वीकरणस्य क्षेत्रीयसमायोजनस्य च सन्दर्भे जनसंख्यागतिशीलता, सांस्कृतिकसमायोजनं च अपरिवर्तनीयप्रवृत्तिः अभवत् । हाङ्गकाङ्ग-मुख्यभूमिः च जलस्य संकीर्णपट्टिकायाः ​​माध्यमेन पृथक्कृतौ स्तः, भविष्ये अधिकाधिकाः हाङ्गकाङ्ग-जनाः विकासाय "उत्तरं गन्तुं" चयनं करिष्यन्ति, व्यापकं विकासस्थानं, उत्तमं जीवनं च अन्विष्यन्ते

वाङ्ग जुण्टङ्गस्य कथा केवलं सूक्ष्मविश्वः एव अस्ति यत् एतत् प्रतिबिम्बयति तत् हाङ्गकाङ्ग-मुख्यभूमियोः अधिकाधिकं निकटसम्बन्धः, तथैव उभयस्थानानां जनानां उत्तमजीवनस्य साधारणः अन्वेषणः च