समाचारं

७३ वर्षीयः लियू क्षियाओकिङ्ग् पूर्वविद्यार्थीनां समागमे भागं गृहीतवती यत् सा एव "बालिकायाः" इव कोमलः दृश्यते स्म ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनाः वृद्धाः भवन्ति तदा तेषां शेषवर्षाणि शान्तिपूर्वकं व्यतीतव्याः, पौत्रैः सह सुखिनः भवेयुः इति सामान्यतः मन्यते ।

परन्तु अभिनेता लियू क्षियाओकिङ्ग् इत्यनेन तस्य विपरीतम् एव कृतम् ।

यद्यपि तस्याः व्यवहारस्य आलोचना कृता तथापि तत् अनिर्वचनीयम् ।

तस्याः जीवनं सम्यक् दर्शयति यत् दृढजीवनस्य अर्थः किम् इति ।

लियू क्षियाओकिङ्ग् बाल्यकालात् एव सङ्गीतस्य अध्ययनं कृतवती अस्ति, तस्याः सङ्गीतस्य प्रति प्रबलप्रतिभा अस्ति ।

१३ वर्षे सा सिचुआन् संगीतसंरक्षणालये प्रवेशं प्राप्य डुल्सिमर-पियानो-विषये विशेषज्ञतां प्राप्तुं आरब्धा ।

कतिपयवर्षेभ्यः अध्ययनानन्तरं सा सफलतया कृषिक्षेत्रे कार्यं कर्तुं नियुक्ता ।

उत्कृष्टकार्यस्य कारणात् सा पश्चात् सैन्यमण्डलस्य नाटकसमूहे प्रविश्य अभिनेत्री अभवत् ।

परन्तु मण्डले सम्मिलितस्य द्वितीयवर्षे एव अन्येषु एककेषु प्रदर्शनार्थं सा द्वितीया अभवत् ।

अल्पवयसि एव तस्याः अभिनयकौशलं उत्तमम् अस्ति ।

उत्तमकार्यकर्ता इति नाम्ना सा प्रथमवारं अभिनयम् आरब्धवती तदा नायिका भवितुम् अशक्नोत् ।

पश्चात् यदा सा "लिटिल् फ्लावर" इत्यस्मिन् अभिनयम् अकरोत् तदा एतत् चलच्चित्रं लोकप्रियचलच्चित्रशतपुष्पपुरस्कारं प्राप्तवान् ।

अस्य चलच्चित्रस्य प्रसिद्ध्या सह तस्याः प्रसिद्धिः शनैः शनैः वर्धयितुं आरब्धा ।

"द वाइल्डर्नेस्" इत्यस्मिन् अभिनयस्य अनन्तरं सा सर्वोत्तमाभिनेत्री इति गोल्डन् रुस्टर पुरस्कारं प्राप्तवती ।

ततः परं तस्याः नाम प्रेक्षकाणां कृते सम्यक् ज्ञातम् अस्ति ।

१९८३ तमे वर्षे सा सीसीटीवी इत्यस्य प्रथमे वसन्तमहोत्सवगाला-समारोहे भागं गृहीतवती ।

तस्मिन् एव काले यस्मिन् वर्षे सा प्रत्यक्षतया भागं गृहीतवती तस्मिन् वर्षे वसन्तमहोत्सव-गाला-समारोहे सा यत् वस्त्रं धारयति स्म, तत् बालिकानां कृते फैशन-प्रवृत्तिनिर्धारकं जातम् ।

अनेके जनाः अभिनेत्र्याः वेषस्य अनुसरणं कृतवन्तः, वसन्तमहोत्सवस्य गाला-समारोहे सा धारितवती रक्तवेषः अपि विक्रीतवान् ।

भवन्तः अवश्यं ज्ञातव्यं यत् अस्माकं देशस्य आन्तरिक-अर्थव्यवस्था तस्मिन् समये अतीव उत्तमः नासीत्, तथा च देशे सर्वत्र जनानां विकल्पान् प्रभावितं कर्तुं शक्नोति, यत् तस्याः महत् प्रभावं दर्शयति |.

यस्मिन् वर्षे सा वसन्त-महोत्सव-गाला-समारोहे भागं गृहीतवती, तस्मिन् वर्षे सा "माय वे" इति आत्मकथा अपि लिखितवती, यत् प्रथमवारं कश्चन प्रसिद्धः व्यक्तिः पुस्तक-उद्योगे प्रवेशं कृतवान् ।

सा प्रसिद्धानां पुस्तकलेखनस्य अभ्यासस्य अग्रणी आसीत् इति वक्तुं शक्यते ।

एतेन पुस्तकेन ​​सा लेखकसङ्घस्य अपि सफलतया प्रवेशं प्राप्तवती ।

पदार्पणकाले नायिकायाः ​​भूमिकां निर्वहन्त्याः लियू क्षियाओकिङ्ग् इत्यस्याः करियरं अतीव सफलम् अस्ति ।

परन्तु तस्याः प्रसिद्धिं यत् वस्तुतः सिद्धयति तत् "फुरोङ्ग् टाउन" इत्यस्मिन् तस्याः अभिनयः ।

चलचित्रस्य प्रदर्शनानन्तरं सा १२ कोटिरूप्यकाणां बक्स् आफिस निर्मितवती ।

तस्मिन् समये चलच्चित्रस्य टिकटस्य मूल्यं केवलं २ सेण्ट् एव आसीत्, तस्मात् १२ कोटिरूप्यकाणां बक्स् आफिसः उत्पन्नः भवितुम् अर्हति स्म, यत् तस्याः प्रभावस्य गभीरताम् दर्शयति ।

परिवर्तितं अपि अद्यतनचलच्चित्रैः निर्मितस्य २१ कोटिरूप्यकाणां बराबरम् अस्ति ।

एषा राशिः केवलं अकल्पनीया एव ।

मनोरञ्जनक्षेत्रे पर्याप्तं यशः प्राप्ता, परन्तु सा यशः, सौभाग्यस्य च लोभी सर्वथा नास्ति ।

१९९० तमे दशके सा देशस्य व्यापारे गन्तुं आह्वानस्य प्रतिक्रियां दत्तवती ।

यावत् जनाः परिश्रमं कुर्वन्ति तावत् ते यत्किमपि कार्ये सफलतां प्राप्तुं शक्नुवन्ति ।

दशवर्षेभ्यः परिश्रमस्य अनन्तरं तस्याः न केवलं सफलं करियरं वर्तते, अपितु स्वसम्पत्त्या सह फोर्ब्स्-चीन-देशस्य धनी-जनानाम् शीर्ष-५० मध्ये अपि अस्ति

परन्तु सा यत् न अपेक्षितवती तत् आसीत् यत् अर्थशास्त्रे विशेषशिक्षां विना सा करविषयाणां कारणेन कारागारे स्थास्यति इति ।

ततः परं वर्षत्रयेषु तस्याः जीवनं पूर्णवर्षत्रयं यावत् स्थगितम् अस्ति ।

पतित्वा पुनः उत्तिष्ठत

२००५ तमे वर्षे यदा सा कारागारात् मुक्तवती तदा सा ५५ वर्षीयः आसीत् ।

परन्तु तस्याः एकं चरित्रं आसीत् यत् कारागारात् मुक्तः भूत्वा मनोरञ्जन-उद्योगे पुनः आगता ।

परन्तु तस्याः कारागारस्य अन्धकारमय-इतिहासस्य कारणात् बहवः निर्देशकाः तस्याः भागं ग्रहीतुं अनिच्छन्ति स्म ।

अतः सा विभिन्नेषु लघुभूमिकासु अभिनयं कर्तुं आरब्धा यदि वेतनं नासीत् तर्हि यावत् तस्याः भोजनस्य मूल्यं भवति तावत् सा तत् करिष्यति स्म ।

सा स्वस्य अन्यत् आत्मकथा अपि प्रकाशितवती यत् "जीवनं पुनः आरम्भात् न बिभेति" इति ।

परन्तु कारागारात् मुक्तस्य अभिनयकाले "तरुणत्वस्य अभिनयं कृत्वा" सा बहुवारं आलोचिता ।

"वु ज़ेटियन" इत्यस्मिन् यस्मिन् लियू क्षियाओकिङ्ग् इत्यनेन कारागारात् मुक्तः सन् अभिनयः कृतः, तस्मिन् सः ४३ वर्षीयः आसीत् ।

परन्तु सा सर्वथा वृद्धा इति न अनुभूतवती, अद्यापि सा मनोवैज्ञानिकभारं विना युवा वु जेटियनस्य भूमिकां निर्वहति स्म ।

यतः सा तदा सुसंरक्षिता आसीत्, तस्मात् सा अत्यधिकं अवज्ञां न अनुभवति स्म, प्रेक्षकैः च मुक्ता अभवत् ।

परन्तु सा अधिकाधिकं अनिरुद्धा अभवत्, बहुधा "कन्या" भूमिकासु दृश्यते स्म ।

सा वा स्वतः प्रायः ३० वर्षाणि कनिष्ठेन अभिनेत्रेण सह दम्पतीं अभिनयति, अथवा स्वतः २८ वर्षाणि कनिष्ठं पुरुषं पिता इति वदति ।

अभिनयस्य अभ्यासः कर्तुं शक्यते, मेकअपः अपि तस्याः रूपं परिवर्तयितुं शक्नोति ।

परन्तु तस्य युगस्य दादी लियू इत्यस्याः अनुभवः उपेक्षितुं न शक्यते ।

अतः यदा सा विंशतिवर्षीयायाः गर्भवतीयाः विद्यालयस्य बालिकायाः ​​भूमिकां निर्वहति स्म तदा प्रेक्षकाः तस्याः अवयस्कभावनायाः पूर्णतया प्रभाविताः अभवन् ।

तथा च लियू क्षियाओकिङ्ग् इत्यस्य राजकीयमेकअप कलाकारः अपि उद्योगस्य मापदण्डः अभवत् ।

पश्चात् साक्षात्कारे सा अपि "फेङ्गशेन्" इत्यस्मिन् दाजी इत्यस्य भूमिकां कर्तुं शक्नोति इति आशां प्रकटितवती ।

यद्यपि एतत् वचनं बहुभिः जनाभिः आलोचितं तथापि असम्भवं न भवति ।

किन्तु यदि समयः वृद्धावस्था च दुर्गमः न स्यात् तर्हि लियू क्षियाओकिङ्ग् वास्तवतः बालिका इव कार्यं कर्तुं शक्नोति स्म ।

तदतिरिक्तं दादी लियू अपि एकः व्यक्तिः अस्ति यः स्वस्य अपराधं सर्वथा न करिष्यति।

विवाहस्य विषयः अपि सा कदापि आत्मनः अन्यायं न कृतवती ।

विंशतिवर्षात् षष्टिवर्षपर्यन्तं तस्याः सप्त सम्बन्धाः आसन् ।

तस्याः चत्वारः बालसखाः तया सह विवाहिताः आसन् ।

यद्यपि प्रथमत्रयसम्बन्धाः व्यक्तित्वभेदात् सौहार्दपूर्वकं भग्नाः अभवन् तथापि एतेषां सम्बन्धानां कारणात् सा कदापि आत्मनः अन्यायं न कृतवती इति अनिर्वचनीयम्

एतादृशेन दीर्घकालीननिरोधेन तस्याः युवावस्थायाः परिणामः अपि अतीव स्पष्टः भवति ।

दृढं मनोवृत्तिं धारयन्तु

यद्यपि सा बालिकायाः ​​भूमिकां न करोति तथापि यदि सा इच्छति तर्हि बहवः बृहत्निर्देशकाः निवेशं कर्तुं इच्छन्ति।

किन्तु तदानीन्तनस्य सर्वेषां चीनदेशस्य राष्ट्रदेवता इति नाम्ना अद्यापि तस्याः प्रशंसकानां कृते असाधारणं आकर्षणं वर्तते ।

तस्याः समकालीनाः, युवानः च लियू क्षियाओकिङ्ग् इति नाम श्रुतवन्तः ।

यद्यपि कालः तस्याः मुखस्य उपरि बहवः लेशान् त्यक्तवान् तथापि सा कदापि स्वस्य आकृतिं प्रबन्धनं न त्यक्तवती ।

सा कारागारे अपि शिथिलतां न प्राप्नोत् ।

तस्मिन् समये कारागारे व्यायामशाला नासीत् इति कारणतः सा स्वस्य आकृतिं नियन्त्रयितुं कोष्ठे गच्छति स्म ।

कारागारात् मुक्तस्य अनन्तरम् अपि कारागारस्य दुर्बलतायाः कारणात् कारागारे वातानुकूलनयंत्रं, टीवी च निःशुल्कं स्थापितं ।

एतत् तस्याः वर्गपुनर्मिलने भागं गृह्णन्त्याः गृहीतचित्रेषु दृश्यते ।

तस्मिन् एव काले अन्येषां छात्राणां तुलने ये पूर्वमेव वृद्धाः सन्ति अथवा वृद्धावस्थायां जीवनस्य आनन्दं लभन्ते, लियू क्षियाओकिङ्ग् अत्यन्तं युवा दृश्यते ।

यदा ते एकत्र तिष्ठन्ति तदा ते कन्या मातापितृत्वेन अपि ज्ञातुं शक्नुवन्ति ।

अयं च बृहत् तारा स्वस्य स्थितिकारणात् स्वस्य विषये किमपि विशेषं नास्ति इति न मन्यते।

पार्टीयां ते चिरकालात् नष्टाः मित्राणि इव परस्परं अभिवादनं कृतवन्तः ।

तदतिरिक्तं सा स्वमित्रान् अपि समयं पोषयितुं, कदापि न त्यक्तुं च प्रेरयति स्म ।

वस्तुतः तस्याः युवानं यत् सदा धारयति तत् तस्याः शाश्वतं युवा मानसिकता एव ।

स्त्रियः ललिततया वृद्धाः भवेयुः इति उच्यते, परन्तु सा न मन्यते यत् स्त्रियः कालेन सह सामञ्जस्यं कुर्वन्तु इति ।

वृद्धावस्थायाः वयसा सह किमपि सम्बन्धः नास्ति ।