2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लिओनिङ्ग दैनिकस्य अनुसारं २४ सितम्बर् दिनाङ्के लिओनिङ्ग् प्रान्तीयदलसमितेः सचिवः प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः च हाओ पेङ्गः चीनीयकुओमिन्टाङ्गस्य उपाध्यक्षेण लियान् शेङ्ग्वेन् इत्यनेन सह राष्ट्रियताइवानदेशवासिनां निवेश उद्यमेन सह शेन्याङ्गनगरे मिलितवान् नेटवर्कः यः २०२४ तमे वर्षे लिओनिङ्ग-ताइवान-आर्थिक-व्यापार-विनिमय-सहकार-सप्ताहे भागं ग्रहीतुं लिओनिङ्ग-नगरम् आगतः ।
१९७० तमे वर्षे जन्म प्राप्य केएमटी-संस्थायाः ज्येष्ठः पुत्रः अस्ति सः ताइपे-नगरस्य मेयररूपेण अन्येषु च पदेषु कार्यं कृतवान् अस्ति ।
उपर्युक्तप्रतिवेदने उक्तं यत् हाओ पेङ्ग् इत्यनेन उक्तं यत् श्रीमानः लीनचान् चिरकालात् पार-जलडमरूमध्य-आदान-प्रदानं आदान-प्रदानं च गभीरं कर्तुं प्रतिबद्धः अस्ति यतः उपाध्यक्षः लियान् शेङ्ग्वेन् चीनीय-कुओमिन्टाङ्ग-सङ्घस्य उपाध्यक्षत्वेन निर्वाचितः अभवत्, तस्मात् सः सक्रियरूपेण जलडमरूमध्य-पार-एकीकरणस्य प्रचारं कृतवान् अस्ति तथा च विकासः सम्बन्धानां शान्तिपूर्णविकासाय देशस्य सकारात्मकयोगदानार्थं वयं लीनचान् महोदयस्य उपाध्यक्षस्य च लियन् शेङ्ग्वेन् इत्यस्य अतीव आभारी स्मः।
लियान् शेङ्ग्वेन् इत्यनेन लिओनिङ्ग इत्यस्य हार्दिकस्वागतस्य धन्यवादः कृतः । सः अवदत्, मम लिओनिङ्ग इत्यनेन सह गहनः सम्बन्धः अस्ति। यदा अहम् अस्मिन् समये लिओनिङ्ग-नगरम् आगतः तदा अस्मिन् देशे ये प्रचण्डाः परिवर्तनाः अभवन्, तत् मया यथार्थतया अनुभूतम् । लिओनिङ्ग-नगरे सुन्दराः पर्वताः, नद्यः, समृद्धाः उत्पादाः च सन्ति । आदानप्रदानं सहकार्यं च गहनं कर्तुं, आर्थिकव्यापारविनिमयं सांस्कृतिकविनिमयं च सुदृढं कर्तुं, ताइवानजलसन्धिस्य उभयतः देशवासिनां कल्याणं निरन्तरं वर्धयितुं च वयं ताइवान-लियोनिङ्ग-देशयोः सक्रियरूपेण प्रचारं कर्तुं इच्छन्तः स्मः |.
२०२४ तमस्य वर्षस्य लिओनिङ्ग-ताइवान-आर्थिक-व्यापार-आदान-प्रदान-सहकार-सप्ताहस्य उद्घाटनसमारोहे शेन्याङ्ग-नगरे २५ सितम्बर्-दिनाङ्के लियान् शेङ्ग्वेन् इत्यनेन अपि स्वीकृतम् यत् सः "लियाओनिङ्ग-शेन्याङ्ग-योः पुत्रः" इति
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं चीनीयकुओमिन्ताङ्गस्य उपाध्यक्षः लियान् शेङ्ग्वेन् इत्यनेन उक्तं यत् ताइवानजलसन्धिस्य उभयतः देशवासिनः चीनीयराष्ट्रस्य सन्ति, ते च एकः परिवारः अस्ति "१९९२ सहमतिः" इत्यस्य आधारेण "ताइवानस्वतन्त्रतायाः" विरोधस्य सामान्यराजनैतिकआधारः च । लिओनिङ्ग-शेन्याङ्ग-योः पुत्रः इति नाम्ना सः अस्याः भूमिस्य प्रति स्वपरिवारस्य वृद्धानां गहनं स्नेहं उत्तराधिकारं प्राप्स्यति, लिओनिङ्गस्य भविष्यस्य विकासे योगदानं च निरन्तरं दास्यति
लियान् शेङ्ग्वेन् इत्यस्य लिओनिङ्ग्, शेन्याङ्ग् इत्यनेन सह सम्बन्धः तस्य पितामह्याः झाओ लङ्कुन इत्यनेन सह सम्बद्धः अस्ति ।
सार्वजनिकसूचनाः दर्शयन्ति यत् झाओ लङ्कुन् शेन्याङ्ग-नगरस्य अस्ति, यस्य जन्म १९०९ तमे वर्षे जुलै-मासस्य १८ दिनाङ्के अभवत्, येन्चिङ्ग्-विश्वविद्यालयात् स्नातकः च अभवत् । १९३४ तमे वर्षे बीजिंगनगरे ताइनान्-नगरस्य निवासी लियान् झेण्डोङ्ग्-इत्यनेन सह विवाहः अभवत् । १९३१ तमे वर्षे "सेप्टेम्बर्-मासस्य १८ दिनाङ्कस्य घटनायाः" अनन्तरं झाओ लङ्कुन् पूर्वोत्तरचीनदेशे स्वगृहनगरं प्रत्यागन्तुं न शक्तवान् ।
२०११ तमस्य वर्षस्य फेब्रुवरीमासे तदानीन्तनस्य कुओमिन्टाङ्ग-सङ्घस्य मानद-अध्यक्षः लीन-चान्-इत्यनेन लिओनिङ्ग-ताइवान-आर्थिक-व्यापार-सहकार-मञ्चे उक्तं यत् सः स्वयमेव अर्ध-लिओनिन्गेस् इति मीडिया-सञ्चारमाध्यमानां समाचारानुसारं २००५ तमे वर्षे अक्टोबर्-मासे झाओ-लङ्कुनस्य पक्षतः लीन-चान् १९७०-१९८०-तमेषु दशकेषु न प्रत्यागतं स्वगृहं प्रत्यागतवान्, प्रत्यागमनानन्तरं सः स्वमातुः पुरातनगृहं विद्यालयं च गतवान् तस्य मातरं तस्याः ७०-८० दशकयोः गृहविरहस्य विषये सान्त्वनां दत्तवान् ।
२०११ तमस्य वर्षस्य एप्रिल-मासस्य १७ दिनाङ्के झाओ लङ्कुन् इत्यस्य निधनम् अभवत् । लीन चान् स्मरणसभायां अवदत् यत् तस्य माता पिता च लियान् झेण्डोङ्ग् स्वपरिवारस्य देशस्य च विच्छेदस्य वेदनायाम् अतीव पीडिताः अभवन् तेषां जीवनं चीनस्य प्रायः शतवर्षीयं युद्धं, अराजकतां, विस्थापनं च आच्छादितवान् तथापि तस्य माता पिता च परस्परं ज्ञात्वा परस्परं पोषयन्ति स्म, प्रियकुटुम्बस्य ईर्ष्यायाः सुखदं हृदयविदारकं च सम्बन्धं स्थापयन्ति स्म ।