micro comment |.अमूल्यधातु-आभूषणं ऑनलाइन-विक्रयणं कुर्वन् बहुधा समस्याः भवन्ति ।
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन डॉट कॉम इत्यस्य अनुसारं अद्यैव शङ्घाई नगरपालिकाबाजारनिरीक्षणब्यूरो बहुमूल्यधातुगहनानां विशेषपरिवेक्षणस्य निरीक्षणस्य च आयोजनं कृतवान् यत्र उपभोक्तृणां प्रबलशिकायतां, नित्यं गुणवत्तासमस्या च भवति। अस्मिन् निरीक्षणे पुडोङ्ग न्यू एरिया, किङ्ग्पु, पुतुओ, सोङ्गजियाङ्ग, हुआङ्गपु, जिनशान्, जिंग'आन्, ज़ुहुई, फेङ्गक्सियन इत्यादिषु नवक्षेत्रेषु ४७ कम्पनयः अपि च द्वौ प्रमुखौ ऑनलाइन-मञ्चौ, tmall, douyin च, येषु ४२ ब्राण्ड्-समूहानां ८० बैचः सम्मिलिताः आसन् । उत्पाद।
बहुमूल्यधातु-आभूषणानाम् आन्लाईन-विक्रयणं विशालं विपण्यं जातम् । सुवर्णात् रजतपर्यन्तं हीरकात् मोतीपर्यन्तं विस्तृताः उत्पादाः उपभोक्तृणां विविधान् आवश्यकतान् पूरयन्ति । परन्तु विशेषतया बहुमूल्यधातु-आभूषणानाम् अभिज्ञानं, गुणवत्तां, अखण्डतां च विषये तत्सहिताः विषयाः उपेक्षितुं न शक्यन्ते ।
बहुमूल्यं धातु-आभूषणं प्रायः उपभोक्तृभिः अत्यन्तं चिन्तितम् अस्ति यतोहि तस्य मूल्यं, गुणवत्ता, प्रामाणिकता च अस्ति । परन्तु अद्यतनविपण्यस्पॉट्-परीक्षायाः परिणामानुसारम् अस्मिन् क्षेत्रे अराजकतायाः समस्या अतीव प्रमुखा अस्ति । एतेन न केवलं क्रयणकाले उपभोक्तृभ्यः संशयः भवति, अपितु सम्पूर्णे उद्योगे विश्वासस्य संकटः अपि भवति ।
ऑनलाइन बहुमूल्यधातुगहनविक्रयमञ्चेषु व्यापारिकव्यवहारस्य उत्पादस्य गुणवत्तायाः च प्रति अवमाननापूर्णं पर्यवेक्षकदृष्टिकोणं न स्वीकुर्यात्। एते उत्पादाः न केवलं व्यापारिणां मालाः सन्ति, अपितु उपभोक्तृणां विश्वासः अपि उत्पादलेबलिंग्, गुणवत्ता इत्यादिषु प्रमादः उपभोक्तृणां आर्थिकहानिः मनोवैज्ञानिकहानिः च भवितुम् अर्हति
उपभोक्तृणां व्यापारिणां च संयोजनस्य सेतुत्वेन मञ्चानां महत् दायित्वं वर्तते । बहुमूल्यधातु-आभूषणस्य समस्याः बहुधा भवन्ति, मञ्चः “मलस्य शोधनं” विना केवलं “सुवर्णं कर्तुं” न शक्नोति । व्यापारिकप्रतिष्ठा आभूषणवत् भवति, यस्य नियमितशुद्धिः आवश्यकी भवति । यदि अनियंत्रितं भवति तर्हि मञ्चः अन्ते छायायुक्तः भविष्यति । मञ्चैः उत्तरदायित्वं स्वीकृत्य स्वमञ्चेषु रजः स्वच्छं कर्तव्यं, स्वव्यापारप्रतिष्ठां लज्जितं वा रजः आच्छादितं वा न भवेत्
मञ्चस्य प्रयत्नानाम् अतिरिक्तं नियामकप्रधिकारिभिः शिथिलता न कर्तव्या । मार्केट् पर्यवेक्षण ब्यूरो अन्यविभागाः च ई-वाणिज्य-मञ्चानां पर्यवेक्षणं वर्धयितव्याः, विशेषतः "भण्डार-उत्पीडकानां" निवारणाय ।
अखण्डता सुवर्णम् अस्ति, विशेषतः ऑनलाइन बहुमूल्यधातु आभूषणविक्रयक्षेत्रे। मञ्चैः वणिजैः च एतत् मनसि स्थापयितव्यम् । अतः उत्पादस्य गुणवत्ता, लोगो, सेवा इत्यादीनां दृष्ट्या किमपि न भवतु, अस्माभिः इमान्दाराः विश्वसनीयाः च भवेयुः।
अपस्ट्रीम समाचार niutai