दक्षिणकोरियादेशस्य ओलम्पिकविजेता दीर्घकालं यावत् उत्पीडनस्य सम्मुखीभूय पुरुषक्रीडकानां अन्तःवस्त्रं अपि प्रक्षालितुं प्रवृत्तः आसीत्
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कोरियादेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं दक्षिणकोरियादेशस्य ओलम्पिकविजेता अह्न् से-यंगः दीर्घकालीन-उत्पीडनस्य सम्मुखीभूय पुरुष-क्रीडकानां अन्तःवस्त्रं अपि प्रक्षालितुं प्रवृत्तः आसीत्
कोरिया-राष्ट्रीयसभायाः अन्वेषणस्य अनुसारं कोरिया-दले अह्न से यंगः दीर्घकालं यावत् उत्पीडितः आसीत्, सा प्रशिक्षकाणां, वरिष्ठानां, वरिष्ठानां च सङ्गणकस्य सहचरानाम् कृते विषमकार्यं कृतवती, अपि च मौखिकरूपेण शारीरिकरूपेण च दुर्व्यवहारः अभवत् यत् सा अपि तेषां अधीना आसीत् ये वृद्धः पुरुषः क्रीडकः अन्तःवस्त्रं प्रक्षालति।
न केवलं एन् ज़ियिंग्, अपितु कोरिया-देशस्य बैडमिण्टन-दलस्य अपि कनिष्ठानां उत्पीडनस्य सामान्यप्रवृत्तिः अस्ति, कोरिया-देशस्य बैडमिण्टन-सङ्घः च नेत्रे अन्धं कृत्वा उत्पीडकानां रक्षणमपि करोति
कोरिया-काङ्ग्रेस-पक्षेण कोरिया-बैडमिण्टन-सङ्घस्य अन्वेषणम् अद्यापि प्रचलति
इदं अन्वेषणं सर्वं पेरिस्-ओलम्पिक-क्रीडायां अह्न् से-युङ्ग् इत्यस्य “निवृत्ति-विवादात्” उद्भूतम् अस्ति, पेरिस्-नगरे महिलानां एकल-विजेतृत्वं प्राप्य कोरिया-देशस्य बैडमिण्टन-सङ्घस्य कृते धमकीम् अयच्छत् ।
अन झीयिंगकोरियाई बैडमिण्टन संघस्य बमबारी
पेरिस-ओलम्पिक-क्रीडायां महिलानां एकल-बैडमिण्टन-स्पर्धायां विजयं प्राप्तवती दक्षिणकोरिया-देशस्य खिलाडी अह्न से-युङ्ग-इत्यनेन कोरिया-बैडमिण्टन-सङ्घस्य (अतः परं कोरिया-बैडमिण्टन-सङ्घः इति उच्यते) एथलीट्-चोट-प्रबन्धन-निर्णय-व्यवस्थायाः समस्या अस्ति इति सार्वजनिकरूपेण आरोपः कृतः ततः परम् योन्हाप् न्यूज एजेन्सी इत्यनेन अगस्तमासस्य ७ दिनाङ्के उक्तं यत् दक्षिणकोरिया द बैडमिण्टन् एसोसिएशन् इत्यनेन तस्मिन् एव दिने एतस्य प्रतिक्रिया दत्ता।
योन्हाप् न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं एन् झीयिंग् इत्यनेन संवाददातृभिः सह साक्षात्कारे अस्य दुर्निदानस्य उल्लेखः कृतः यत् "यदा अहं चोटितः अभवम् तदा अहं राष्ट्रियदलेन सह अतीव निराशः अभवम्। अहं तत् क्षणं विस्मर्तुं न शक्नोमि moment of the initial misdiagnosis, i अहं क्रीडायां (चोटं) सहन् अस्मि, परन्तु गतवर्षस्य अन्ते पुनः परीक्षणं कृत्वा अहं ज्ञातवान् यत् स्थितिः अतीव दुर्गता आसीत्
अगस्तमासस्य ७ दिनाङ्के दक्षिणकोरियादेशस्य इन्चेओन् अन्तर्राष्ट्रीयविमानस्थानके कोरियादेशस्य बैडमिण्टनसङ्घस्य अध्यक्षस्य केई कानाजावा इत्यस्य साक्षात्कारः कृतः । स्रोतः - कोरियादेशस्य मीडिया-माध्यमेषु चित्रैः सह समाचारः
योन्हाप् न्यूज एजेन्सी इत्यनेन अगस्तमासस्य ७ दिनाङ्के उक्तं यत् कोरिया-देशस्य बैडमिण्टन-सङ्घस्य अध्यक्षः किम ताएक् की तस्मिन् दिने प्रतिक्रियाम् अददात् यत्, "सङ्घस्य अह्न् से-यङ्गस्य च मध्ये कोऽपि संघर्षः नास्ति। वयं (चोटानां) दुर्निदानस्य अन्वेषणं करिष्यामः।
समाचारानुसारं गतवर्षे हाङ्गझौ एशियाईक्रीडायां आहतस्य अनन्तरम् अपि सङ्घेन विविधस्पर्धासु भागं ग्रहीतुं व्यवस्था कृता आसीत् तथापि यतः तस्याः स्थितिः पूर्णतया न स्वस्थः अभवत्, तस्मात् तस्याः प्रदर्शने पुनः उतार-चढावः अभवत् परीक्षायां ज्ञातं यत् एषा सरलः चोटः नास्ति। अस्मिन् काले आन् ज़ियिंग् मनोवैज्ञानिकदृष्ट्या अतीव कठिनं कालखण्डं व्यतीतवान् । ओलम्पिकस्य सज्जतां कुर्वन् आन् ज़ियिंग् शारीरिकवेदनां सहितवान् । ओलम्पिकसदृशे विशाले मञ्चे प्रशिक्षकः हान ज़िउजिंग् इत्यस्य असमर्थता स्वर्णपदकं प्राप्त्वा राष्ट्रियदलव्यवस्थायाः आलोचनां कर्तुं एन् ज़ियिंग् इत्यस्य उत्प्रेरकं प्रतीयते स्म
स्रोतः:@北青体育 तथा ग्लोबल टाइम्स् इत्यनेन पूर्वं ज्ञापितम्