समाचारं

"वायुः प्रवहति पिनेलिया" "उड्डयन आकाश" इति उल्लेखं कर्तुं रोचते तथा च यथार्थवादस्य सीमां विस्तारयितुं कालेन सह प्रतिध्वनितुं शक्नोति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः समाप्तस्य ३४ तमे चीनीयटीवीनाटकस्य "फेइटियनपुरस्कार"पुरस्कारसमारोहे शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् इत्यनेन निर्मितं टीवी-श्रृङ्खला "विण्ड् ब्लोइंग पिनेलिया" उत्कृष्टटीवीनाटकपुरस्कारं प्राप्तवान् झाओ लियिङ्ग् इत्यनेन नाटके जू बङ्किया इत्यस्य रूपेण उत्कृष्टं अभिनयं कृत्वा उत्कृष्टा अभिनेत्रीपुरस्कारः प्राप्तः । पूर्वं "द विण्ड् ब्लोइंग पिनेलिया" इत्यनेन राष्ट्रियरेडियो-दूरदर्शनप्रशासनस्य २०२३ तमे वर्षे चीनीयनाटकचयनं, चीनटीवी-नवाचारः प्रभावनाटकं च, मीडिया-अधिकार-सङ्गठनानां च ३० तः अधिकाः शीर्ष-सम्मानाः इत्यादयः अनेके महत्त्वपूर्णाः राष्ट्रियपुरस्काराः प्राप्ताः
"विण्ड् ब्लोइंग पिनेलिया" इति नाटकं "डबल फ्लायिंग्" इत्येतत् शाङ्गक्सियाङ्ग् इन्टरटेन्मेण्ट् इत्यस्य "फ्लाईइंग एगेन्" इति अपि अस्ति । शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् इत्यनेन निर्मितं "एम्नेस्टी १९५९" इत्यनेन ३२ तमे "फ्लाईङ्ग अवार्ड" प्राप्तम् अस्ति तथा च एकमात्रं उच्चगुणवत्तायुक्तं उपहारनाटकं यत् तत् बहुमूल्यं इतिहासं दर्शयति तथा च घरेलुटीवीनाटकस्य क्षेत्रे रिक्तस्थानं पूरयति
यथार्थवादी-विषयकसामग्रीनिर्माणे गहनतया संलग्नं व्यावसायिकं चलच्चित्रं दूरदर्शननिर्माणसङ्गठनं च इति नाम्ना शाङ्गक्सियाङ्ग-मनोरञ्जनं सर्वदा सर्वाधिकं प्रतिध्वनितसामग्रीम् आकर्षयितुं शक्नोति तथा च एतादृशानि चलच्चित्राणि निर्मातुं शक्नोति येषु कालस्य गभीरता इतिहासस्य मोटाई च भवति, तथा च ग्राफ्ट् कर्तुं शक्नोति विश्वस्य धूमेन अग्निना च सह युगः शैल्याः प्रेक्षकभावनायाश्च उत्तमाः कृतयः।
एकं "बृहत्" एकं "लघु" च, साधारणदृष्ट्या कालस्य महाकाव्यम्
"विन्ड् ब्लोइंग पिनेलिया" अनाई इत्यस्य मूलकार्यतः रूपान्तरितम् अस्ति
जू बङ्किया एकः "बृहत्" व्यक्तिः अस्ति, तस्याः शरीरे विशालः महत्त्वाकांक्षा ऊर्जा च अस्ति, सा इस्पात-उद्योगे यत्र पुरुषाः समागच्छन्ति तत्र परिश्रमं कर्तुं स्वस्य क्षमतायाः उपरि अवलम्बते, "बृहत्" नायिकारूपेण च उत्तिष्ठति । जू बन्क्सिया अपि "लघु" व्यक्तिः अस्ति सा सिद्धा महिला नास्ति यस्याः दोषाः न सन्ति सा सौम्यः दयालुः च अस्ति किन्तु सफलतायाः इच्छां अपि न रहस्यति ।
नाटके झाओ लियिङ्ग् इत्यनेन जू बङ्किया इत्यस्य सस्सिनेस्, निर्णायकता च सम्यक् गृहीता । पर्दातः बहिः शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् समयस्य नाडीं मानवस्वभावस्य तापमानं च सम्यक् गृह्णाति ।
बृहत् युगस्य प्रतिबिम्बं कर्तुं लघुदृष्टिकोणस्य उपयोगः, बृहत् भावनाः प्रतिबिम्बयितुं लघुपात्राणां प्रयोगः - शाङ्गक्सियाङ्ग मनोरञ्जनं सदैव तत्कालीनसामान्यजनानाम् विषये कथालेखनस्य आग्रहं कृतवान् अस्ति सद्भावस्य, सत्यस्य, सौन्दर्यस्य च स्थूलमूल्यानां अभिव्यक्तिं कृत्वा प्रेक्षकाः एतत् "बृहत्" "लघु" च अनुभवितुं शक्नोति कालपरिवर्तनस्य पात्रवृद्धेः च साक्षिणः।
एकं "नवम्" एकं च "पुराणं", वास्तविकस्मृतौ कालस्य छापः
"wind blowing pinellia" इत्यस्य कारणं जनानां हृदयं स्पृशति इति कारणं न केवलं अभिनेतानां अद्भुतं प्रदर्शनं, अपितु अधिकांशदर्शकानां सहानुभूतिभावना प्रबलं भवति इति विवरणानि अपि सन्ति नाटके वीथिषु गल्ल्याः च बीजीएम इत्यस्मात् आरभ्य पात्रस्य परिवर्तनं यावत्, पुरातनस्य राज्यस्वामित्वस्य कारखानस्य दृश्यनिर्माणपर्यन्तं सर्वं १९९० तमे दशके यथासम्भवं मूलरूपं पुनः स्थापितं अस्ति
तस्मिन् एव काले शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् इत्यनेन अनुकूलनस्य नवीनतां परिवर्तनं च अन्विषत् तथा च साहसेन तस्य पुनर्लेखनं कृतम् यत् सः कथासंरचनायाः निर्माणे "नायकस्य आभां" न गोपयति स्म तथा चरित्रनिर्माणस्य निर्माणस्य च उद्देश्यं साक्षात्कृतवान् मूल्यदृष्टिकोणं मूल्यदृष्टिकोणं च सहितं त्रयाणां पक्षेषु ईमानदारी तथा नवीनता उद्यमशीलतासङ्घर्षस्य पारम्परिककथायाः नूतनं स्वादं स्तरं च दत्तवान्।
समग्रस्थितौ नवीनतां कृत्वा विस्तरेण पुरातनस्य पालनम् अकरोत्, शाङ्गक्सियाङ्ग-मनोरञ्जनं स्वस्य "आरामक्षेत्रे" न स्थितवान्, परन्तु "नवस्य" "पुराणस्य" च अस्य टकरावस्य माध्यमेन यथार्थवादस्य पटले विकासं निरन्तरं कृतवान्, प्रेक्षकाणां कृते अनुमतिं दत्तवान् समयं अवगच्छन्तु।अस्ति अवगमनं, भावानाम् सहानुभूतिः, मूल्यानां विषये चिन्तनं च।
एकः "प्लस्" एकः "हरणम्" च, शिल्पस्य अनन्तरं कालस्य प्रबलः स्वरः।
यदा शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् इत्यनेन अस्य नाटकस्य चलच्चित्रनिर्माणस्य पुष्टिः कृता तदा एव तेषां निर्णयः आसीत् यत् जू बङ्किया इत्यस्य चरित्ररूपान्तरणे अधिकानि स्त्रीगुणानि तत्त्वानि च योजयितुं शक्नुवन्ति फलतः प्रेक्षकाः जू बन्क्सिया इत्यस्य अद्वितीयं उद्यमशीलं भावनां, निर्भयं चालनं, साहसिकं गौरवं, प्रियं हास्यं च आकर्षणं च द्रष्टुं समर्थाः अभवन्, ते आत्मसम्मानं, आत्मप्रेमी, आत्मसुधारयुक्तं च व्यक्तिं द्रष्टुं समर्थाः अभवन्; प्रथमं प्राथमिकता च स्वप्रियं भ्रातरं च स्वस्य सर्वोच्चप्राथमिकतारूपेण व्यवहरति एकः साधारणः महिला प्रयत्नशीलः यः स्वप्रियजनानाम् प्रियः अस्ति।
यथार्थवाद-विषयक-चलच्चित्र-दूरदर्शन-कृतयः "ताजगी-प्राप्त्यर्थं ताजगी-करणस्य" जाले सहजतया पतितुं शक्नुवन्ति, अतः अस्मिन् नाटके चरित्र-निर्माणे तदनुरूपं घटावः अपि कृतः, चरित्र-निर्माणस्य युगस्य च कृते कतिपयान् कथानक-विग्रहान् विरोधान् च विवादान् च बलिदानं कृत्वा the प्रोफाइलिंग् वास्तविकं नाडीं योजयति तथा च मूलकार्यस्य अधिकं क्रूरतां समाप्तं करोति।
अन्तिमेषु वर्षेषु शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् इत्यनेन चलच्चित्र-दूरदर्शन-उद्योगे स्वस्य विकासः त्वरितः कृतः अस्ति, अस्य कार्येषु प्रमुखाः ऐतिहासिकाः, यथार्थाः विषयाः, समकालीनसैन्यः, नगरीयप्रेरणाः इत्यादयः सन्ति, तथा च "पञ्च एकाः" अभियांत्रिकीपुरस्कारः, "उड्डयनपुरस्कारः" इति पुरस्कारः प्राप्तः । , "गोल्डन ईगल पुरस्कार" तथा "गोल्ड स्टार पुरस्कार" तथा अन्ये आधिकारिकपुरस्काराः, "क्षमा १९५९", "गीतवंशस्य युवा", "विश्वस्य सर्वोत्तमस्वादः" इत्यादीनां उत्कृष्टानां कृतीनां श्रृङ्खलां त्यक्त्वा शुद्ध आनन्द" तथा "वास्तविक मनुष्य"।
सम्प्रति शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् इत्येतत् परियोजनानां श्रृङ्खलां इन्क्यूबयति यत् महत् मार्केट् ध्यानं आकर्षितवती अस्ति । तेषु "किन्कियाङ्ग" लेखकेन जिया पिंग'आओ इत्यनेन समाननामस्य प्रसिद्धस्य उपन्यासस्य रूपान्तरणं कृतम् अस्ति, यः माओ डन् साहित्यिकपुरस्कारं प्राप्तवान् अस्ति, अस्मिन् द्वयोः बृहत्योः जीवनं, जरा, रोगः, मृत्युः, आनन्दः, दुःखं च उपयुज्यते गृहेषु, बाई, ज़िया च, तथैव सर्वेषां जीवानां च, ग्राम्यक्षेत्रेषु चीनीयसमाजस्य महता परिवर्तनेन आनितस्य उग्रप्रभावस्य परिवर्तनस्य च यथार्थतया सजीवतया च पुनरुत्पादनार्थम्। "जीवनस्य पुस्तकम्" लेखकस्य ली पेइफू इत्यस्य समाननाम्ना उपन्यासात् रूपान्तरितम् अस्ति, यत् माओ डन् साहित्यपुरस्कारविजेता अपि अस्ति एतत् चीनस्य नगरानां ग्रामीणक्षेत्राणां च परिवर्तनशीलसमयस्य प्रक्षेपवक्रं प्रथमव्यक्तितः दर्शयति दृशीक। "द व्हाइट हॉर्स गोन अवे" लेखकस्य झू xiuhai इत्यस्य अस्यैव नामस्य उपन्यासस्य रूपान्तरणं कृतम् अस्ति यत् केन्द्रीयप्रचारविभागेन आध्यात्मिकसभ्यतानिर्माणस्य १६ तमे "पञ्च एकपरियोजनाय" उत्कृष्टकार्यपुरस्कारेण पुरस्कृतः, माओ-पक्षस्य कृते नामाङ्कितः च डन साहित्यपुरस्कारः सैन्यलेखकः झू xiuhai "qiao family" इत्यस्मिन् मूललेखकः पटकथालेखकः च अस्ति ।
पूर्वं सफलेन ऊष्मायन-अनुभवेन यथार्थ-नाटक-श्रृङ्खलानां निर्माणे गहनतां प्राप्तुं शाङ्गक्सियाङ्ग-मनोरञ्जनस्य दृढनिश्चयः सुदृढः अभवत् पर्याप्ताः आईपी-भण्डाराः शाङ्गक्सियाङ्ग-मनोरञ्जनस्य कृते “समयस्य मोटाई, सांस्कृतिकविरासतां, मानवशक्तिः, कथाः निरन्तरं कथयितुं आधारं प्रददति आध्यात्मिकं मूल्यं च” इति समृद्धा मृत्तिका।
द्वितीयवारं उड्डयनं वा, अथवा अनेकाः ब्लॉकबस्टर-ip-विकासः, उत्पादनं च, शाङ्गक्सियाङ्ग-मनोरञ्जनं अद्वितीय-नाटक-निर्माण-पद्धतीनां अन्वेषणं कृतवान्, तथा च उत्कृष्ट-रचनात्मक-सामूहिकैः सह वन्यरूपेण वर्धितः, समयस्य विषये लेखनं, जनानां विषये गायनं, भुक्तिं च इति उद्देश्यं कृत्वा attention to reality, and respecting art , "लघुजनाः·सकारात्मक ऊर्जा·बृहत्युगम्·नवीनदृष्टिकोणाः" इत्यस्य सामग्रीमात्रिकायां केन्द्रीकृत्य, वयं उच्चगुणवत्तायुक्तानि कार्याणि निरन्तरं निर्मास्यामः।
अवगम्यते यत् शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् इत्यनेन निर्मिताः "गेटिङ्ग् स्टार्ट्", "हैप्पी डेज्", "आई एम वेटिंग् फ़ॉर् यू एट् द समिट" इत्यादीनि नाटकानि पूर्णतया प्रचलन्ति, निकटभविष्यत्काले प्रेक्षकाणां कृते प्रदर्शितानि भविष्यन्ति, अतः तिष्ठन्तु tuned !
प्रतिवेदन/प्रतिक्रिया