ऑनलाइन मार्गानुसारं आरोहणं कृत्वा पञ्च जनाः फसन्ति स्म! हुआइरोउ अग्नि उद्धारः १३ घण्टाः
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अहं पादचारीमार्गं अन्तर्जालद्वारा दृष्ट्वा त्वरया तत्र प्रस्थितवान् अहं मार्गात् व्यभिचार्य वन्यपर्वतेषु फसितुं न इच्छामि स्म । अद्यैव बीजिंगनगरस्य हुआइरो-जिल्ला-अग्निशामक-दलस्य अग्नि-उद्धार-कर्मचारिभिः १३ घण्टानां अनन्तरं विलम्बेन रात्रौ फसितानां पञ्चानां सफलतापूर्वकं उद्धारः कृतः
"किं भवतां मध्ये कश्चन आहतः अस्ति? अवश्यं स्वस्य मोबाईल-फोनं चार्जं कुर्वन्तु, आश्रयस्थानं अन्वेष्टुम्, अपि च परिभ्रमणं न कुर्वन्तु। वयं पूर्वमेव मार्गे 23:00 वादने स्मः, यान्की-अग्निः हुआइरो-मण्डलस्य उद्धार-स्थानकं पर्वतेषु एकस्य व्यक्तिस्य प्रतिवेदनं प्राप्तम्, नष्टस्य अलार्मस्य प्रतिक्रियारूपेण अग्निशामक-स्थानकेन तत्क्षणमेव ७ जनानां वाहनं घटनास्थलं प्रति प्रेषितम् , फसितानां जनानां कृते दूरभाषेण स्वसुरक्षायाः विषये ध्यानं दातुं स्मरणं कृत्वा घटनास्थले स्थितेः विषये अधिकं पृष्टवान्।
ली लिन् इत्यनेन ज्ञातं यत् ते पञ्च जनाः, चत्वारः पुरुषाः, एकः महिला च, ते अन्तर्जालद्वारा दृष्टस्य पदयात्रामार्गानुसारं प्रातःकाले एव पर्वतस्य आरोहणं आरब्धवन्तः परन्तु यतः तेषां प्रथमवारं पर्वतारोहणं कृतम्, तस्मात् ते बहु परिचिताः न आसन् मार्गः आरोहन् अहं मार्गात् व्यभिचरितवान्, पुलिसं आहूय अन्यः विकल्पः नासीत् ।
२०:४६ वादने फसितानां जनानां मोबाईल-फोन-स्थापनस्य अनुसारं अग्नि-उद्धार-कर्मचारिणः पर्वतस्य पादे आगताः ते तत्क्षणमेव उद्धार-उपकरणं, उष्ण-वस्त्रं च गृहीत्वा स्थानीय-मार्गदर्शकेन सह अन्वेषणार्थं पर्वतस्य उपरि गतवन्तः पर्वतेषु कृष्णवर्णीयः भवति तथा च तापमानं न्यूनं भवति, ७ डिग्री सेल्सियसस्य परिधितः, ५ वा ६ स्तरस्य वायुः अपि भवति यदि फसन्तः जनाः समये न लभ्यन्ते तर्हि तेषां हाइपोथर्मिया इत्यादिभिः संकटैः पीडितस्य सम्भावना वर्तते
उद्धारकाः पर्वतेषु गच्छन्ति स्म, उद्घोषयन्ति स्म च, "संकेतान्" प्रेषयितुं दृढं टॉर्चं प्रयुञ्जते स्म, परन्तु तेभ्यः पञ्चभ्यः फसितेभ्यः जनाभ्यः कदापि प्रतिक्रिया न प्राप्ता २३:४४ वादने उद्धारकाः पर्वतस्य शिखरं प्राप्तवन्तः, ततः आह्वानकर्तृणा निवेदितं नवीनतमं स्थानं पश्यन् नक्शेन ज्ञातं यत् तत् विचार्य फसितानां जनानां ऋजुरेखास्थानात् अद्यापि ८०० मीटर् अधिकं दूरम् अस्ति नक्शादूरे पर्वतेषु महती दोषः अस्ति, समीपस्थे भवने च स्थानं प्रदर्शितम् आसीत्, पर्वतस्य उपरि उद्धारकाः केवलं पर्वतमार्गं पुनः उद्घाटयितुं शक्नुवन्ति स्म ।
"वयम् अत्र स्मः!" उद्धारकाणां कृते ।
उद्धारकाः शीघ्रमेव फसितानां जनानां स्थानं प्राप्तवन्तः पञ्च फसन्ति जनाः एकस्याः शिलायाम् अधः कूर्दन्ति स्म .पर्वतात् अधः गच्छतु।
फसिताः जनाः दीर्घकालं यावत् पर्वतस्य गमनात् श्रान्ताः भूत्वा शनैः शनैः गच्छन्ति स्म, ततः परं उद्धारकाः २४ दिनाङ्के प्रातः ९:२८ वादने पञ्च फसितजनानाम् अनुरक्षणं कृतवन्तः।
हुआइरोउ अग्निशामकविभागः नागरिकान् पर्यटकान् च स्मारयति यत् ते अन्तर्जालस्य आरोहणमार्गान् अन्धं अनुसरणं कृत्वा पर्वतारोहणं न कुर्वन्तु, विशेषतः वन्यपर्वतादिषु अविकसित-अ उद्घाटितक्षेत्रेषु। अनुभवं, उपकरणं, सहचरं च विना वन्यपर्वतानां आरोहणं न कर्तुं प्रयतध्वम् । यदि भवान् संकटं प्राप्य पुलिसं आह्वयति तर्हि पर्वतारोहणस्य मार्गं स्वस्थानं च स्पष्टतया वदतु ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : झाङ्ग यू