2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सुवर्णशरदस्य अद्भुते ऋतौ, यत् ताजगीदायकं फलप्रदं च परिणामं आनयति, चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः राज्यपरिषदः सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने सटीकशक्तिशालिनः वित्तीयनीतिस्य "संयोजनमुष्टिप्रहारस्य" श्रृङ्खलायाः उपयोगं कृतवान् ए-शेयर-विपण्यस्य कृते अपि च सम्पूर्ण-चीन-अर्थव्यवस्थायाः कृते उच्चगुणवत्तायुक्तं समर्थनं प्रदातुं विकासः भव्यं खाका चित्रयति। एषा उपायश्रृङ्खला न केवलं देशस्य स्थूल-आर्थिक-नियन्त्रणस्य बुद्धिः, दृढनिश्चयं च प्रदर्शयति, अपितु व्यावहारिक-क्रियाभिः सह विपण्य-चिन्तानां प्रतिक्रियां ददाति, स्थिर-आर्थिक-वृद्धौ दृढं गतिं प्रविशति |.
1. मौद्रिकनीतेः सटीकं ड्रिप् सिञ्चनं विपण्यां वसन्तजलस्य कुण्डं सक्रियं करोति
२४ सेप्टेम्बर् दिनाङ्के नीतिविमोचनं समये वर्षा इव आसीत्, पोषणस्य तत्कालीनावश्यकतायां आर्थिकमृत्तिकां पोषयति स्म । निक्षेपभण्डारानुपातस्य नीतिव्याजदराणां च न्यूनीकरणं अस्मिन् वित्तीयवसन्तवृष्टौ अमृतस्य प्रथमबिन्दुः अस्ति । निक्षेप-आरक्षित-अनुपातस्य ०.५ प्रतिशत-बिन्दु-कटाहः लघुः प्रतीयते, परन्तु वस्तुतः तस्य दूरगामी प्रभावः भवति यत् एतत् प्रत्यक्षतया विपण्यस्य कृते प्रायः १ खरब-युआन्-रूप्यकाणां दीर्घकालीन-तरलतां मुक्तं करोति, यथा आर्थिक-विशालकाये एकं शक्तिशालीं इञ्जिनं योजयति . एतेन न केवलं उचितं पर्याप्तं च विपण्यतरलतां निर्वाहयितुं साहाय्यं भवति, अपितु सामाजिकवित्तपोषणपरिमाणस्य स्थिरवृद्धेः कुलमौद्रिकऋणस्य च ठोससमर्थनं भवति
नीतिव्याजदरे न्यूनता अन्यः भारी आघातः अस्ति यत् एतेन मार्केट् बेन्चमार्क व्याजदरः अधः गच्छति तथा च उद्यमानाम्, विशेषतः लघु-सूक्ष्म-उद्यमानां कृते न्यून-लाभ-वित्तपोषणस्य द्वारं उद्घाटयति। वित्तपोषणं कठिनं महत् च भवति, या चिरकालात् उद्यमानाम् विकासं व्यापादयति स्म, नीतीनां वसन्तवायुना क्रमेण अन्तर्धानं जातम् । लघु-सूक्ष्म-उद्यमाः, आर्थिकजीवन्ततायाः स्रोतः इति रूपेण, एवं अधिकं "रक्तं" प्राप्नुयुः, समृद्धाः भविष्यन्ति, चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासे अधिकं योगदानं च दास्यन्ति |.
2. विद्यमानस्य बंधकव्याजदराणां “भारनिवृत्तिः” जनानां हृदयं तापयति, उपभोगं च प्रवर्धयति
अचलसम्पत्विपण्ये विद्यमानस्य बंधकव्याजदराणां समायोजनं निःसंदेहं बाहौ एकः शॉट् अस्ति । गतवर्षात् कृताः नीतिसमायोजनाः आरम्भे परिणामं दत्तवन्तः, अस्मिन् वर्षे पुनः तेषां कृते कार्यवाही कृता यत् विद्यमानं बंधकव्याजदरं नूतनऋणव्याजदराणां समीपे न्यूनीकर्तुं शक्यते, येन दशकोटिपरिवारानाम् लाभः भविष्यति, तेषां पुनर्भुक्तिदाबः न्यूनीभवति इति अपेक्षा अस्ति . इदं न केवलं गृहक्रेतृणां कृते वास्तविकचिन्ता अस्ति, अपितु घरेलुमागधक्षमतायाः गहनं अन्वेषणम् अपि अस्ति । यदा गृहभाराः न्यूनीभवन्ति तदा उपभोगक्षमता स्वाभाविकतया मुक्ता भवति, उपभोक्तृविपण्यस्य समृद्धिः च सम्पूर्णस्य आर्थिकशृङ्खलायाः क्रियाकलापं चालयिष्यति, सद्चक्रं निर्मास्यति
3. शेयरबजारस्य कृते ठोसपृष्ठपोषणं निर्मातुं मौद्रिकनीतिसाधनानाम् नवीनीकरणं कुर्वन्तु
विशेषतया यत् आश्चर्यजनकं तत् अस्ति यत् चीनस्य जनबैङ्केन प्रथमवारं पूंजीविपण्यस्य समर्थनार्थं संरचनात्मकमौद्रिकनीतिसाधनानाम् अभिनवरूपेण उपयोगः कृतः एतत् कदमः न केवलं चीनस्य जनबैङ्कस्य इतिहासे एकः माइलस्टोन् अस्ति, अपितु ए-शेयर-विपण्यस्य स्थिरविकासस्य दृढं समर्थनम् अपि अस्ति प्रतिभूति-निधि-बीमा-कम्पनी-अदला-बदली-सुविधानां निर्माणेन तथा च स्टॉक-पुनर्क्रयणं, होल्डिङ्ग्-कृते विशेष-पुनः-ऋण-प्रदानम् इत्यादीनां साधनानां निर्माणेन न केवलं वित्तीय-संस्थानां निधिं, स्टॉक-धारकं च प्राप्तुं क्षमतायां महती उन्नतिः अभवत्, अपितु बङ्काः वित्तीय-समर्थनं दातुं च प्रोत्साहिताः सूचीबद्धकम्पनयः प्रमुखाः भागधारकाः च तस्य पुनःक्रयणस्य, स्टॉकधारणानां च समर्थनार्थं ऋणं प्रदातुं शेयरबजारं बाहुं प्राप्तवान् ।
स्थूल-अर्थव्यवस्थायाः बैरोमीटर्-रूपेण शेयर-बजारः विपण्य-अपेक्षाभिः निवेशक-विश्वासेन च प्रत्यक्षतया सम्बद्धः अस्ति । वर्तमानजटिल-अस्थिर-वैश्विक-आर्थिक-सन्दर्भे ए-शेयर-विपण्यं बहुभिः आव्हानैः सम्मुखीभवति । अस्याः नवीननीतिश्रृङ्खलायाः आरम्भेण निःसंदेहं विपण्यां विश्वासः प्रविष्टः, निवेशकानां च आश्वासनं प्राप्तम्। शेयरबजारस्य स्थिरता प्रभावीरूपेण सूक्ष्मसंस्थानां विश्वासं वर्धयिष्यति तथा च वर्षे पूर्णे आर्थिकसामाजिकविकासलक्ष्याणां साकारीकरणाय सशक्तं गारण्टीं प्रदास्यति।
4. त्रयः विभागाः मिलित्वा उच्चगुणवत्तायुक्तं विकासस्य खाचित्रं निर्मान्ति
पत्रकारसम्मेलने वित्तीयपरिवेक्षणस्य राज्यप्रशासनस्य निदेशकस्य ली युन्जे, चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षस्य वु किङ्ग् इत्येतयोः युगपत् भाषणेन उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनस्य एतत् युद्धं चरमपर्यन्तं धकेलितम्। त्रयः विभागाः मिलित्वा आर्थिकपुनरुत्थानाय उच्चगुणवत्तायुक्तविकासाय च व्यापकं बहुस्तरीयं च वित्तीयसमर्थनं प्रदातुं कार्यं कुर्वन्ति। इदं विभागान्तर-क्षेत्र-पार-सहकारि-सञ्चालन-प्रतिरूपं न केवलं देशस्य स्थूल-नियन्त्रणस्य व्यवस्थितं समग्रं च स्वरूपं प्रतिबिम्बयति, अपितु अस्माकं देशस्य वित्तीय-व्यवस्थायाः सशक्तं लचीलतां अनुकूलतां च प्रदर्शयति |.
5. वित्तीयरक्तप्रवाहः सुचारुः भवति, अर्थव्यवस्था सुदृढा भवति, शरीरं च स्वस्थं भवति
वित्तं राष्ट्रिय-अर्थव्यवस्थायाः रक्तरेखा इति नाम्ना तस्य महत्त्वं स्वतः एव दृश्यते । वित्तीयनीतीनां सटीकं कार्यान्वयनम् प्रभावी कार्यान्वयनञ्च अर्थव्यवस्थायाः स्थिरवृद्ध्या उच्चगुणवत्तायुक्तविकासेन च प्रत्यक्षतया सम्बद्धं भविष्यति। अस्याः वित्तीयनीतेः "संयोजनमुष्टि" इत्यस्य प्रारम्भः उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य लाभं ग्रहीतुं वित्तस्य लीवररूपेण उपयोगं देशस्य सजीवः अभ्यासः अस्ति एतेषां नीतीनां निरन्तरप्रयत्नेन चीनस्य अर्थव्यवस्थायां जीवजलस्य दृढः स्रोतः प्रविष्टः भविष्यति, उच्चगुणवत्तायुक्तविकासस्य मार्गे च निरन्तरं प्रगतिः भविष्यति
भविष्यं पश्यन् लेखकस्य मतं यत् अस्माकं विश्वासस्य कारणं वर्तते यत् देशस्य सशक्तनेतृत्वेन, विविधवित्तीयनीतीनां सटीकसमर्थने च चीनदेशस्य अर्थव्यवस्था नूतनजीवनशक्तिः, जीवनशक्तिः च निरन्तरं दीप्ता भविष्यति। ए-शेयर-बाजारः अपि अस्य अवसरस्य लाभं गृहीत्वा व्यापक-विकास-स्थानं, उत्तम-विकास-संभावनानां च आरम्भं करिष्यति | चीनस्य अर्थव्यवस्थायाः गौरवपूर्णस्य भविष्यस्य साक्षिणः भवितुं साकं साकं गच्छामः!