2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनमुद्रासञ्चारक्षेत्रे आरएमबी-समूहस्य पञ्चमः समुच्चयः निःसंदेहं महत्त्वपूर्णां भूमिकां निर्वहति, एतत् न केवलं आर्थिकव्यवहारस्य महत्त्वपूर्णं कार्यं वहति, अपितु समृद्धं सांस्कृतिकं मूल्यं, संग्रहणक्षमता च अस्ति आरएमबी-समूहस्य एषः समुच्चयः षट्-संप्रदायैः सह सावधानीपूर्वकं डिजाइनः कृतः अस्ति, यत् दैनिक-लघु-व्यवहारस्य कृते १ युआन्, ५ युआन्, १० युआन्, २० युआन् च यावत्, ५० युआन्-१०० युआन्-रूप्यकाणां बृहत्तर-मूल्यानां यावत् प्रत्येकं समयस्य चिह्नं वहति तथा design ingenuity। तेषु ५०-युआन्-१००-युआन्-रूप्यक-नोट्-पत्राणि बृहत्तर-मुख्यमूल्यानां कारणात् प्रचलने विशेषतया दृष्टि-आकर्षकाणि सन्ति, तथा च तेषां सम्भाव्य-मूल्यानां विषये संग्रहण-समुदाये विस्तृत-चर्चा अपि प्रेरितवती अस्ति
आरएमबी-पञ्चम-समूहस्य उपविभागे गभीरं गत्वा, ५०-युआन्-नोट्-इत्यस्य अद्वितीय-निर्गमन-इतिहासस्य कारणेन अनेकेषां संग्राहकानाम् केन्द्रबिन्दुः अभवत् १९९९ तमे वर्षे प्रथमवारं प्रदर्शितस्य अनन्तरं त्रयः भिन्नाः वर्षाणि - १९९९, २००५ तमे वर्षे, नवीनतमं २०१९ संस्करणं च - प्रदर्शितम् अस्ति । एतेषु त्रयेषु संस्करणेषु १९९९ तमे वर्षे ५० युआन्-रूप्यकाणां नोटः विशेषतया बहुमूल्यः अस्ति ।