2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के कुआइ टेक्नोलॉजी इत्यस्य वार्तानुसारं ओपनएआइ इत्यस्य वरिष्ठप्रबन्धनकर्मचारिणः प्रमुखस्य भूकम्पस्य सामनां कुर्वन्ति ।ओपनएआई मुख्यप्रौद्योगिकीपदाधिकारी (सीटीओ) मीरा मुरातिः अद्य दीर्घपदे राजीनामा घोषितवती सा सार्धषड्वर्षाणि यावत् कार्यं कृतवती कम्पनीं त्यक्त्वा गमिष्यति।
मुलाटी इत्यनेन उक्तं यत् सावधानीपूर्वकं विचार्य अहं openai त्यक्तुं कठिनं निर्णयं कृतवान् यत् अहं स्वस्य अन्वेषणार्थं समयं स्थानं च प्राप्तुं प्रस्थितवान्।
मुलाटी इत्यस्य प्रस्थानस्य विषये ओपनएआइ-सङ्घस्य मुख्यकार्यकारी आल्ट्मैन् इत्यनेन तस्याः कृते धन्यवादः कृतः यत् ओपनएआइ शीघ्रमेव संक्रमणयोजनायाः विस्तरेण परिचयं करिष्यति।
मुलाटी ओपनएआइ इत्यस्य मूलव्यक्तिः अस्ति ।नवम्बरमासे आल्टमैन् इत्यस्य संक्षेपेण निष्कासनस्य अनन्तरं मुलाटी अन्तरिमसीईओरूपेण कार्यं कृतवान् ।
ज्ञातव्यं यत् मीडिया-माध्यमेषु समाचाराः सन्ति यत् मुलाटी अस्य प्रासाद-युद्धस्य "प्रवर्तकः" भवितुम् अर्हति इति सा गतवर्षस्य अक्टोबर्-मासे बोर्ड-सदस्यानां समक्षं आल्ट्मैन्-प्रबन्धनस्य विषये चिन्ताम् प्रकटितवती ।
इति गम्यतेअस्मिन् वर्षे ओपनएआइ-संस्थां त्यक्त्वा मुलाटी ११तमः कार्यकारी अस्ति ।