समाचारं

[pentaq संस्करण अवलोकन] - 2024 लीग आफ् लेजेण्ड्स् ग्लोबल फाइनल संस्करण विश्लेषण

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः हॉटपोट्
सम्पादकः काओरी, पाओलो

लीग आफ् लेजेण्ड्स्s14 वैश्विक अन्तिमपक्षः शीघ्रमेव आगमिष्यति, प्रतियोगितायाः अन्तिमसंस्करणं च 14.18 अस्ति । 14.18 संस्करणस्य अद्यतनघोषणायां riot games इत्यनेन बोधितं यत् “दलः केचन प्रणालीसमायोजनानि प्रत्यक्षनायकसमायोजनानि च करिष्यति, केचन सशक्ताः मध्यलेनशूटराः दुर्बलं करिष्यन्ति, लेनस्विचिंग् दलानाम् दण्डं वर्धयिष्यति, तथा च शक्तिशालिनः विस्फोटकसाधनं the explosive power इति निर्मास्यति नूतनस्तरं प्राप्तवान् अस्ति।          

दंगाखेलः इच्छया एडीसी-मध्यलेन-मध्ये दृश्यमानस्य सम्भावनां न्यूनीकरोति, पारम्परिक-मेज-जनाः विश्वे मध्य-लेन-मञ्चे पुनः आगमिष्यन्ति इति आशां कुर्वन्, रेखा-परिवर्तन-रणनीत्याः लाभं च निरन्तरं दुर्बलं करोति इदं संस्करण-अद्यतनं बहूनां नायकानां प्रदर्शनं प्रभावितं करोति तथा च विद्यमान-क्रीडाशैल्याः रणनीतीनां च परिवर्तनं करोति, यस्य महत् प्रभावः भवति ।            

एकम्‌,रेखापरिवर्तनस्य विषये

एमएसआई तथा एलपीएल ग्रीष्मकालीनक्रीडासु रेखा-स्विचिंग्-रणनीतिः दीर्घकालात् विकसिता अस्ति, तत्र केचन परिणामाः प्राप्ताः । प्रायः प्रतिद्वन्द्वस्य दृढलेनिंगसंयोजनेन - यथा द्विगुणशूटराः अन्ये च दृढलेनिंगप्रणाल्याः - आनितस्य दमनस्य परिहाराय, स्वस्य तलमार्गस्य विकासं सुनिश्चित्य च एषा रणनीतिः उपयुज्यते दलस्तरस्य कृते लेनिंग् कृते व्यक्तिगतक्षमतालाभानां उपरि बलं न दत्त्वा परिचालनेषु उत्तमानाम् दलानाम् अपि अधिकं लाभप्रदं भवति ।          

परन्तु रेखापरिवर्तन-रणनीत्याः समस्या अस्ति यत् एषा रणनीतिः डिजाइनर-द्वारा अपेक्षितस्य सामान्य-क्रीडा-प्रवाहस्य अनुरूपं नास्ति । लेन-स्विचिंग्-रणनीतिः प्रत्यक्षतया द्वयोः खिलाडयोः लेनिंग-क्षमतायाः बलस्य महत्त्वपूर्णं प्रारम्भिक-चरणं परित्यजति, एतत् बीपी-मञ्चे सशक्त-लेन-नायकानां कृते स्पर्धां कर्तुं अपि अनावश्यकं करोति, तथा च उपरितन-एककं विसर्जनीयं बलिदान-विकल्पं करोति अतः केषाञ्चन विशिष्टानां पङ्क्तिनां कृते कतिपयानि संस्करणाः अथवा रेखा-परिवर्तन-रणनीतयः नेत्रयोः आकर्षकाः भवितुम् अर्हन्ति, परन्तु मूलतः नियमित-रणनीतिक-विकल्पः भवितुं असम्भवम् ।              

दृष्ट्या रेखा-विनिमय-रणनीतिः अपि अतीव भ्रान्तिकः दृश्यते बाह्य-सर्वक्षणानाम् अनुसारं रेखा-विनिमय-रणनीतिः स्पष्टतया किमपि अभवत् यस्य कृते सर्वे आह्वानं कुर्वन्ति, अतः रेखायाः लाभं दुर्बलं कर्तुं प्रयत्नः स्वाभाविकः -अदला-बदली।        

अतः १४.८ संस्करणे riot games इत्यनेन पुनः रेखापरिवर्तनक्रीडां नियन्त्रयितुं रक्षागोपुरं अद्यतनं कृतम् ।         

प्रारम्भिकपदे उपरितन-मध्य-रक्षागोपुरयोः क्षति-निवृत्तिः सुदृढाः अभवत्, येन सक्रियरूपेण लेन्-परिवर्तनं कुर्वतः पक्षस्य व्ययः निरन्तरं वर्धते परन्तु अस्य अर्थः न भवति यत् विश्वचैम्पियनशिपे रेखापरिवर्तनरणनीतिः सर्वथा अन्तर्धानं भविष्यति यदा केचन विशिष्टाः पङ्क्तिचयनाः दृश्यन्ते तदापि क्रीडायाः सम्भावना भविष्यति, परन्तु अधिकं मूल्यं दास्यति इति न संशयः।

द्वि,नायकः उपकरणं च परिवर्तते          

1.लिलिया महतीं दुर्बलतां प्राप्नोति

एशेस् आफ् डेस्टिनी उपकरणस्य उद्भवस्य कारणात् एपी जङ्गलर्-क्रीडकाः क्षेत्रे विस्फोटकरूपेण प्रकटिताः अभवन्, ते एडी-जङ्गलरस्य क्रीडास्थानं निपीडितवन्तः । अस्मिन् पट्टे लिलियायाः निष्क्रियदहनक्षतिः, अन्तिमचरणं च बहु दुर्बलं जातम्, येन तस्याः जङ्गलदक्षतां, ऑनलाइनगङ्कक्षमता च बहुधा प्रभाविता अभवत् अस्य दुर्बलतायाः अनन्तरं लिलियायाः स्थिरता बेन्चे स्थिरा अस्ति    

2.योद्धा जङ्गलस्य उदयः

जङ्गलक्षेत्रस्य आयस्य वृद्धेः कारणात् पूर्वसंस्करणे कृष्णकटस्य वर्धनेन च, १४.१८ संस्करणे राजकुमारस्य, शीन् झाओ, विनाशितराजस्य च लघुवर्धनानन्तरं योद्धा जङ्गलकारस्य मुख्यधारा भविष्यति संस्करणम् । अन्तर्जालतः प्राप्तानां आँकडानां अनुसारं पबक्रीडायां राजकुमारस्य, शीन् झाओ, बर्बादराजस्य च संख्यात्मकं प्रदर्शनं अस्य लघुवर्धनस्य अनन्तरं अतीव प्रभावशाली अस्ति, यत्र ५०% अधिकस्य व्यापकविजयस्य दरः अस्ति, तथा च यस्मिन् परिस्थितौ ap mid laner can reappear तदनन्तरं मम विश्वासः अस्ति यत् विश्वचैम्पियनशिपे warrior junglers इत्यस्य उपस्थितिः महती वर्धिता भविष्यति।

3.शूटर मिड् लेनरः मध्यतः बहिः निष्कासितः, एपी मिड् लेनरः च सुदृढः अभवत् ।

दुर्बलतायाः अनेकसंस्करणानाम् अनुभवानन्तरं मध्यलेन् मध्ये शूटरस्य मध्यलेनरस्य प्रदर्शनक्षमता पूर्ववत् उत्तमा नास्ति संस्करणे १४.१७ मध्ये जीवनशक्तिं अवशोषयितुं द्रुतगतिः च परिवर्तनं मध्यलेन् मध्ये शूटरस्य रक्तस्य आदानप्रदानस्य क्षमतां महत्त्वपूर्णतया दुर्बलं करिष्यति , रेखालाभं प्राप्तुं अधिकं कठिनं कृत्वा विश्वचैम्पियनशिपसंस्करणे योङ्गेन् एकः हाथापाई एडी अस्ति, तस्य कवचधनुषः द्रुतगतिः च तस्य उपरि वर्धितानि प्रभावानि सन्ति यथा सेजुआनी तथा माओकाई इत्यनेन सह युग्मीकरणं कर्तुं शक्यते तस्य रूपस्य दरः उत्तमः भविष्यति इति अपेक्षितुं शक्यते।    

तस्य विपरीतम् एपी-नायकानां कृते मिड्-लेन्-मेज-उपकरणस्य वर्धनं अतीव लाभप्रदं भवति योद्धा-जङ्गल-क्रीडकैः सह एपी-नायकानां संयोजनं अधिकं शक्तिशाली भविष्यति ।



4. रेम्बो इत्यस्य शीर्षमार्गस्य वर्चस्वं वेदीतः पतितम्

२०२४ तमे वर्षे एलपीएल-ग्रीष्मकालीनविभाजने रेम्बो ७८.६% भयानकप्रतिबन्धदरेण प्रतिबन्धसूचौ प्रथमस्थानं प्राप्तवान् । विगतकेषु संस्करणेषु रेम्बो क्रमेण दुर्बलः अभवत्, येन सः वेदीतः पतितः अस्ति तथापि शीर्षलेनस्थस्य ब्रूडस्य उपक्रमार्थं स्पर्धां कर्तुं शक्नुवन् नायकः इति महत्त्वे रेम्बो अद्वितीयः अस्ति .


सारांशेन वक्तुं शक्यते यत् अस्मिन् विश्वचैम्पियनशिपे मध्यक्षेत्रस्य, जङ्गलरस्य च पारिस्थितिकीयां बहु परिवर्तनं जातम् अस्ति यत् अह्री, लेब्लान्क् इत्यादीनां लयात्मकानां एपी-क्रीडकानां कृते योद्धा-जङ्गल-क्रीडकानां सह युग्मीकरणे उत्तमं स्थानं भविष्यति, ते अपि अधिकं प्रतिस्पर्धां करिष्यन्ति इति in the brood competition.इदं लाभप्रदं भवति, तथा च एपी बर्स्ट् नायकानां यथा साइलास्, अकाली च ये व्यक्तिगतक्षमतायाः उपरि अवलम्बन्ते, तेषां संचालनार्थं अधिकं स्थानं भविष्यति तस्मिन् एव काले, ड्रिज्ट्, लिसान्द्रा, गैलिओ इत्यादीनां मिड् लैनर्-जनाः योद्धा-जङ्गलकारिणः स्थूलीकरणं कर्तुं शक्नुवन्ति .नायकाः अपि क्रीडितुं अवसरं प्राप्नुयुः एडी मिड् लेनरस्य दृष्ट्या योङ्गेन् कतिपयेषु एडी मिड् लैनरेषु अन्यतमः भविष्यति यः कार्यात्मकजङ्गलकारिणां मेलनं कर्तुं शक्नोति, तस्य महत्त्वं च अधिकं स्पष्टं भविष्यति।