समाचारं

रूसः स्वस्य परमाणुनिवारणसिद्धान्तान् अद्यतनं करोति तथा च शस्त्रप्रदातृन् लक्ष्यरूपेण समावेशयति!

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे, सितम्बर् २५ दिनाङ्के, मास्कोसमये, पुटिन् रूसीसङ्घस्य सुरक्षापरिषदः परिधिमध्ये परमाणुनिवारणविषये स्थायीसमागमस्य अध्यक्षतां कृतवान्। अस्मिन् सत्रे मुख्यतया परमाणुनिरोधस्य राष्ट्रियनीतिआधारस्य अद्यतनीकरणस्य विषये चर्चा अभवत् ।

राष्ट्रपतिः पुटिन् रूसस्य परमाणुसिद्धान्तस्य "परमाणुनिवारणविषये राज्यनीतेः मूलभूतसिद्धान्ताः" अद्यतनीकरणस्य योजनां वर्णितवान् ।

परमाणुशस्त्रस्य उपयोगस्य मूलसिद्धान्तः अपरिवर्तितः एव अस्ति - रूसदेशः स्वस्य राष्ट्रियसार्वभौमत्वस्य रक्षणार्थं अन्तिमविकल्परूपेण परमाणुशस्त्राणां उपयोगं करोति । परन्तु वैश्विकभूराजनीतिकपरिदृश्ये परिवर्तनं, उदयमानसैन्यधमकी च रूसीपरमाणुसिद्धान्ते समायोजनस्य आवश्यकता वर्तते ।

पुटिन् उक्तवान् यत् वर्तमानराजनैतिकसैन्यस्थितौ तीव्रगत्या परिवर्तनं भवति, रूसदेशः अस्मिन् तथ्ये ध्यानं दातव्यः, यत्र रूसस्य तस्य मित्रराष्ट्रानां च कृते सैन्यधमकीनां, जोखिमानां च नूतनानां स्रोतांशानां उद्भवः अपि अस्ति।

राष्ट्रपतिः पुटिन् अवदत् यत् -

“परमाणुशस्त्रस्य उपयोगस्य शर्तानाम् परिभाषायां बहुविधं स्पष्टीकरणं कर्तुं अनुशंसितम् अस्ति सैन्यधमकी येषां निवारणं परमाणुनिवारणपरिहारैः करणीयम् अस्ति, तेषां पूरकत्वं भवेत्।

विशेषतः सर्वेषां ध्यानं आकृष्टं भवति यत् संशोधिते ग्रन्थे अपरमाणुशस्त्रराज्येभ्यः शब्दाः, परमाणुशस्त्रराज्येभ्यः सह वा...परमाणुशस्त्रधारिणां राज्यानां समर्थनेन रूसविरुद्धं आक्रामकता तेषां रूसदेशे संयुक्ताक्रमणम् इति गण्यते स्म

पुटिन् उक्तवान् यत् रूसस्य परमाणुसिद्धान्तस्य अद्यतनसंस्करणे रूसः परमाणुशस्त्राणां प्रयोगं कर्तुं विचारयितुं शक्नोति यदा पूर्वमेव विश्वसनीयाः आँकडा: सन्ति ये दर्शयन्ति यत् रूसस्य सीमां लङ्घयन्ति इति दर्शयन्ति।

सः अवदत् यत् यदा रूस-बेलारूस-सङ्घस्य सदस्यत्वेन बेलारूस्-देशे आक्रमणं भवति तदा रूस-देशः परमाणुशस्त्राणां प्रयोगस्य अधिकारं सुरक्षितं कुर्वन् अस्ति ।

पुटिन् अवदत् यत् – “गठबन्धनस्य सदस्यत्वेन रूसदेशः रूसस्य बेलारूसस्य च विरुद्धं आक्रामकतायाः सन्दर्भे परमाणुशस्त्राणां प्रयोगस्य अधिकारः सुरक्षितः अस्ति अस्माकं सार्वभौमत्वविरुद्धं पारम्परिकशस्त्राणि अत्यन्तं खतरान् जनयन्ति।

रूसीराष्ट्रपतिः अवदत् यत् सर्वे अद्यतनाः सुविचारिताः सन्ति तथा च रूसीसङ्घस्य सम्मुखे स्थापितानां आधुनिकसैन्यधमकीनां जोखिमानां च अनुरूपाः सन्ति।

पुटिन् उक्तवान् यत् अद्यत्वे परमाणुत्रिकोणः अस्माकं देशस्य अस्माकं नागरिकानां च सुरक्षायाः महत्त्वपूर्णा गारण्टी एव तिष्ठति, तथा च वैश्विक-रणनीतिक-शक्ति-सन्तुलनस्य, शक्ति-सन्तुलनस्य च निर्वाहस्य साधनम् अपि अस्ति |.

सः अपि अवदत् यत् विगतवर्षे विशेषज्ञैः गहनविश्लेषणं कृत्वा परमाणुबलानाम् सम्भाव्यप्रयोगस्य दृष्टिकोणस्य समायोजनस्य आवश्यकतायाः मूल्याङ्कनं कृतम्।

पुटिन् उक्तवान् यत् परमाणुनिवारणक्षेत्रे रूसस्य राष्ट्रियनीतेः आधारः समायोजितैः तौलितैः च सैन्यधमकीभ्यः, जोखिमेभ्यः च आगच्छति।

राष्ट्रपतिः पुटिन् इत्यनेन दर्शितं यत् रूसदेशः परमाणुशस्त्रस्य विषये सर्वदा अत्यन्तं उत्तरदायीरूपेण निबद्धः अस्ति तथा च परमाणुशस्त्राणां तस्य घटकानां च प्रसारं निवारयितुं परिश्रमं कुर्वन् अस्ति।

मसौदा निर्मितः अस्ति किन्तु अद्यापि राष्ट्रपतिना तस्य प्रभावार्थं अनुमोदनं न कृतम्।

रूसस्य परमाणुशस्त्रसिद्धान्ते बृहत्तमः परिवर्तनः अस्ति यत्यदि परमाणुशक्त्या आपूर्तिकृतस्य शत्रुणा आक्रमणस्य सामना भवति तर्हि रूसदेशः प्रथमं परमाणुशस्त्रैः प्रहारस्य अधिकारं सुरक्षितं कुर्वन् अस्ति!

अस्य अर्थः अस्ति यत् यदि अमेरिकादेशः पश्चिमदेशश्च रूसस्य मुख्यभूमिं प्रति आक्रमणं कर्तुं युक्रेनदेशस्य पाश्चात्यनिर्मितक्षेपणास्त्रस्य उपयोगं अनुमोदयन्ति तर्हि तेषां प्रत्यक्षतया परमाणुप्रतिकारस्य सामना भविष्यति!

रूसस्य उपविदेशमन्त्री सर्गेई वर्शिनिन् २५ सितम्बर् दिनाङ्के मीडियासमूहेभ्यः अवदत् यत् यदि अमेरिकादेशः तस्य मित्रराष्ट्राणि च युक्रेनदेशस्य सैन्यं स्वशस्त्राणां उपयोगेन रूसीक्षेत्रे गहनप्रहारं कर्तुं सहमताः भवन्ति तर्हि ते कीवदेशे रूसविरुद्धे सैन्यकार्यक्रमेषु मुख्ययोगदाताः भविष्यन्ति पक्षः प्रत्यक्षतया संलग्नाः पक्षाः।