समाचारं

इजरायलसेना लेबनानदेशे भूमौ आक्रमणं करिष्यति वा ? इजरायलस्य महासेनाप्रमुखः : सज्जतां कुर्वन्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २६ सितम्बर् (सिन्हुआ) व्यापकविदेशीयमाध्यमानां समाचारानुसारं २५ तमे स्थानीयसमये इजरायलस्य मुख्याधिकारी हलेवी इत्यनेन उक्तं यत् इजरायलसेना लेबनानदेशे हिजबुलविरुद्धं सम्भाव्यं स्थलप्रहारस्य सज्जतां कुर्वती अस्ति।

इजरायल्-देशेन २३ सितम्बर्-दिनाङ्के स्थानीयसमये आक्रमणं कृत्वा दक्षिण-लेबनान-देशात् घनः धूमः प्रवहति इति चित्रे दृश्यते ।

टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​अनुसारं लेबनान-विरुद्धे अनुकरणीय-भू-आक्रामक-अभ्यासस्य समये हलेवी सैनिकेभ्यः अवदत् यत्, "भवन्तः उपरि विमानं श्रोतुं शक्नुवन्ति, वयं सर्वं दिवसं कार्यं कुर्मः। एतत् भवतः (लेबनान) प्रवेशस्य सम्भावना अपि अस्ति। यौनसज्जता अपि अस्ति हिजबुल-सङ्घस्य कृते निरन्तरं प्रहारं कर्तुं” इति ।

समाचारानुसारं तस्मिन् प्रातःकाले लेबनानदेशस्य हिजबुल-सङ्घटनेन मध्य-इजरायल-विरुद्धं क्षेपणास्त्र-प्रक्षेपणानन्तरं हलेवी-सङ्घः अपि अवदत् यत् "अद्य हिजबुल-सङ्घः स्वस्य (परिधिं) विस्तारितवान्", अतः इजरायल्-देशः आक्रमणं निरन्तरं करिष्यति "अस्य कारणात् वयं (भूमौ) सज्जतां कुर्मः युक्तयः” इति ।

"एतत् लक्ष्यं प्राप्तुं वयं अभ्यासान् सज्जीकरोमः" इति हलेवी इजरायलसैनिकेभ्यः अवदत् यत् "भवतः सैन्यबूटाः शत्रुक्षेत्रे पदानि स्थापयन्ति" इति हिजबुलसैन्यचौकीषु, येषु भूमिगतमूलसंरचना, मासिंग् प्वाइण्ट्, प्रक्षेपणस्थानं च अस्ति

सीएनएन-पत्रिकायाः ​​अनुसारम् अस्मिन् मासे इजरायल्-देशेन हिज्बुल-लक्ष्येषु आक्रमणं महत्त्वपूर्णतया वर्धितम् अस्ति । इजरायल-रक्षा-सेना अपि दक्षिण-लेबनान-देशे "विस्तृत-आक्रमणानि" कुर्वन् अस्ति इति अवदत् ।

लेबनानदेशे डब्ल्यूएचओ-प्रतिनिधिः अबूबकरः २४ सितम्बर् दिनाङ्के स्थानीयसमये अवदत् यत् १७ सितम्बरतः २३ सितम्बरपर्यन्तं लेबनानदेशे प्रायः ५८२ जनानां मृत्युः अभवत्, येषु ४० बालकाः ४ चिकित्साकर्मचारिणः च सन्ति 16 चिकित्साकर्मचारिणः सहितं घातिताः अभवन् । एतावता द्वन्द्वस्य वर्धनस्य परिणामेण १०५,००० तः अधिकाः जनाः विस्थापिताः अभवन् ।