समाचारं

चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः झाङ्ग-पिंगः : 6g भविष्ये चतुर्णां चुनौतीनां सामनां करिष्यति, संचारस्य एआइ-इत्यस्य च एकीकरणं कठिनसमस्या भविष्यति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्नल रिपोर्टर: झांग रुई सम्पादक: चेन जू

दैनिकसमाचारः, २५ सितम्बर् (रिपोर्टरः झाङ्ग रुई) २५ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य अन्तर्राष्ट्रीयसूचनासञ्चारप्रदर्शनी बीजिंगनगरे उद्घाटिता। "दैनिक आर्थिकवार्ता" इत्यस्य एकः संवाददाता दृश्यात् ज्ञातवान् यत् "नवीनगुणवत्तायुक्तस्य उत्पादकतायां संयुक्तरूपेण निर्माणार्थं आँकडानां वास्तविकतायाः च गहनं एकीकरणं प्रवर्धयितुं" इति विषयेण एषा प्रदर्शनी सूचनानां विकासे नवीनतमाः उपलब्धयः व्यापकरूपेण प्रदर्शयिष्यति तथा संचार उद्योग। उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य उपमन्त्री झाङ्ग युन्मिङ्ग् उद्घाटनमञ्चे उपस्थितः भूत्वा भाषणं कृतवान्।

झाङ्ग युनमिंग् इत्यनेन उक्तं यत् विश्वस्य अर्थव्यवस्थायाः डिजिटलरूपान्तरणं सामान्यप्रवृत्तिः अस्ति नूतना औद्योगिकक्रान्तिः मानवसमाजस्य गहनरूपेण पुनः आकारं दास्यति सूचना-सञ्चार-उद्योगः ऐतिहासिक-अवकाशान् जब्तव्यः, सुधारं नवीनतां च गभीरं कर्तुं, वास्तविक-अर्थव्यवस्थायाः गहनं एकीकरणं च प्रवर्धयिष्यति अङ्कीय अर्थव्यवस्था, तथा उच्चगुणवत्तायुक्तविकासाय नूतनगतिम् प्रददाति . रणनीतिकविन्यासं अधिकं सुदृढं कर्तुं तथा च प्रौद्योगिकी-नेतृत्वं अधिकं सुदृढं कर्तुं तथा च अनुप्रयोगसशक्तिकरणं अधिकं सुदृढं कर्तुं तथा च डिजिटलस्य वास्तविकस्य च गहनं एकीकरणं निरन्तरं प्रवर्तयितुं आवश्यकम् अस्ति; एकं मुक्तं तथा विजय-विजय-पारिस्थितिकीतन्त्रं निर्मातुं निरन्तरं प्रयतन्ते।

उद्घाटनमञ्चे झाङ्ग पिंगः मुख्यभाषणं कृतवान्

चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः, २.बीजिंग डाक तथा दूरसञ्चार विश्वविद्यालयप्राध्यापकः झाङ्ग पिंग "6g" इत्यस्य विषये कथयतिनवीन उत्पादकताझाङ्ग पिंग इत्यनेन उक्तं यत् एकः मूलभूतः अग्रणीः च भविष्यस्य उद्योगः इति नाम्ना 6g इत्यस्य लक्षणं अग्रे-दृष्टिः, अभिनवः, विध्वंसकः, एकीकृतः च अस्ति, तथा च सर्वेषां वस्तूनाम् बुद्धिमान् परस्परसंयोजनाय नूतनपीढीयाः सूचनाजालस्य आधारं व्यापकरूपेण निर्मास्यति सुविधाः महत्त्वपूर्णः समर्थनः अस्ति अस्माकं कृते नूतना उत्पादकता विकसितुं।

झाङ्ग पिंग इत्यस्य दृष्ट्या 5g इत्यस्य तुलने 6g इत्यनेन त्रीणि प्रमुखानि अनुप्रयोगपरिदृश्यानि योजिताः सन्ति: एकीकृतबोधः संचारः च, एकीकृतः ai (कृत्रिमबुद्धिः) संचारः, सर्वव्यापी संयोजनं च, चतुर्णां पक्षेषु च चुनौतीनां सामना करिष्यति

विशेषतः प्रथमं, संचारप्रदर्शने महती उन्नतिः अभवत्, येन स्थायिविकासः एकः आव्हानः अभवत् । सः उल्लेखितवान् यत् 6g इत्यनेन पारम्परिकसञ्चारप्रदर्शने यथा संचारदक्षता, विलम्बता, संयोजनानां संख्या च महत्त्वपूर्णतया सुधारः भविष्यति तथापि यदा ब्रॉडबैण्डस्य विषयः आगच्छति तदा 6g इत्यनेन पूर्वापेक्षया बैण्डविड्थः कियत् "विस्तृतः" इति विषये अधिकं ध्यानं दातव्यम् .

द्वितीयं बहुविधतत्त्वानां एकीकरणं विशेषतः संचारस्य एआइ च एकीकरणं, यत् प्रमुखसमस्या अस्ति । "यदा वयं सर्वत्र विद्यमानस्य ai इत्यस्य विषये वदामः तदा अस्माकं संचारजालस्य ai इत्यस्य उपयोगः भवति वा? अथवा संचारजालस्य डिजाइनं कर्तुं ai इत्यस्य उपयोगः भवति? एतानि द्वौ भिन्नौ अवधारणाः सन्ति।" intelligence- दत्तांश-सुरक्षायाः अन्यतत्त्वानां गहनं एकीकरणम्।

तृतीयः व्यापारस्य आग्रहेण आपूर्तिः भवति तथा च क्षमतायाः आग्रहेण अनुकूलनं व्यक्तिगतसेवाश्च कठोरप्रणालीनिर्माणेन सह विग्रहे सन्ति। "पूर्वं प्रणालीनिर्माणं भिन्नमॉड्यूलेषु आधारितं स्यात्, प्रत्येकं एकीकृतविचारं विना स्वकर्तव्यं निर्वहति स्म। अतः परिकल्पने विग्रहाः आसन्। यथा स्रोतसंपीडनं, चैनलसङ्केतनं च, एकः अतिरेकं निष्कासयति अपरः च योजयति अतिरेक।

चतुर्थं वायुनाकाशभूमौ पूर्णावरणम् । झाङ्ग पिंग इत्यनेन उक्तं यत् 6g इत्यस्मिन् विविधाः अभिगमजालाः सन्ति, यथा मोबाईल सेलुलर, उपग्रहसञ्चारः, ड्रोन् संचारः, दृश्यमानप्रकाशसञ्चारः इत्यादयः "यद्यपि कवरेजः तकनीकीविषयः न अपितु आर्थिकः विषयः अस्ति तथापि वायु, अन्तरिक्षं, भूमौ च कवरेजं भविष्यति इति वयं अनुभवामः be विशेषतः अल्पजनसंख्यायुक्तेषु क्षेत्रेषु यस्य आर्थिकमूल्यं नास्ति तेषु कवरेजस्य कृते एषा महती प्रवृत्तिः अस्ति ।

दैनिक आर्थिकवार्ता