2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग-समये २५ सितम्बर्-दिनाङ्के २०२४ तमे वर्षे वुहान-नगरे राष्ट्रिय-तैरण-प्रतियोगितायाः आयोजनं निरन्तरं जातम् ।
पुरुषाणां ५० मीटर् बटरफ्लाई-अन्तिम-क्रीडायां सन जियाजुन्-इत्यनेन प्रारम्भिक-अर्ध-अन्तिम-क्रीडासु अस्य आयोजनस्य राष्ट्रिय-लघु-पाठ्यक्रम-अभिलेखं स्थापितं कृत्वा अन्तिम-क्रीडायां २१.९६ सेकेण्ड्-समयः तैरितः event.
पुरुषाणां ५० मीटर् बटरफ्लाई-अन्तिम-क्रीडायां कुलम् ८ क्रीडकाः भागं गृहीतवन्तः हुबेई-दलस्य एथलीट् सन जियाजुन् चतुर्थे लेन् मध्ये उपस्थितः । प्रस्थानानन्तरं सन जियाजुन् अग्रे गच्छन् एव अन्ततः २१.९६ सेकेण्ड् मध्ये अन्तिमरेखां प्राप्य चॅम्पियनशिपं प्राप्तवान् । पूर्वस्मिन् पुरुषाणां ५० मीटर् भृङ्गप्रारम्भिक-अर्ध-अन्तिम-क्रीडासु सः द्विवारं राष्ट्रिय-अभिलेखं भङ्गं कृतवान्, अर्ध-अन्तिम-क्रीडासु च सः २१.९७ सेकेण्ड्-समयेन नूतनं लघु-मार्ग-एशिया-अभिलेखं स्थापितवान् सन जियाजुन् २२ सेकेण्ड्-अङ्कं सफलतया भङ्गं कृतवान् एतेन परिणामेण सः अस्य आयोजनस्य इतिहासे सप्तमः द्रुततमः व्यक्तिः अभवत् ।
पेरिस् ओलम्पिकस्य अनन्तरं प्रथमा आधिकारिकक्रीडा इति नाम्ना सन जियाजुन् इत्यस्य स्थितिः अतीव उत्तमः अस्ति । सः यत् स्वर्णपदकं प्राप्तवान् तत् अस्मिन् स्पर्धायां हुबेई-दलस्य प्रथमं स्वर्णपदकं आसीत् । अन्तिमपक्षे सन जियाजुन् इत्यस्य उत्कृष्टप्रदर्शनेन पुनः स्वस्य अभिलेखः ताजगः अभवत् । प्रासंगिकविनियमानाम् अनुसारं एतत् परिणामं क्रीडायाः अनन्तरं एशियाईतैरणसङ्घस्य समक्षं प्रस्तूय भविष्यति, प्रमाणीकरणानन्तरं च एषः नूतनः एशियाई अभिलेखः भविष्यति
पुरस्कारसमारोहस्य अनन्तरं यदा सन जियाजुन् इत्यस्य साक्षात्कारः क्रियमाणः आसीत् तदा एकः संवाददाता अद्य सः कथं वर्तते इति पृष्टवान्। अन्यं अभिलेखं भङ्गयित्वा कथं भवति ? सः स्मितं कृत्वा अवदत्: "कदाचित् अद्य मम अङ्गुली नखाः किञ्चित् दीर्घाः सन्ति।" the 100-meter butterfly will be better." एतस्य सुधारः अपि कर्तुं शक्यते।" पश्चात् सन जियाजुन् 50 मीटर् ब्रेस्टस्ट्रोक् स्पर्धायां अपि भागं गृह्णीयात्।