समाचारं

चीन प्रतिभूति नियामक आयोगः कार्यवाही करोति! अन्यः लेखासंस्था ६ मासान् यावत् प्रतिभूतिव्यापारात् निलम्बितवान्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन कोष समाचार संवाददाता किउ डेकुन

२५ सितम्बर् दिनाङ्के सायं चीनप्रतिभूतिनियामकआयोगस्य आधिकारिकजालस्थले प्रशासनिकदण्डनिर्णयः जारीकृतः, यस्मिन् दर्शितं यत् - सुया जिनचेंग लेखा फर्म (विशेष सामान्य साझेदारी) (अतः सुया जिनचेंग फर्म इति उच्यते)तस्मै सुधारं कर्तुं आदेशः दत्तः, कुलम् १९.५ मिलियन युआन् दण्डः जप्तः, ६ मासान् यावत् प्रतिभूतिव्यापारं कर्तुं निलम्बितः च ।

प्रतिभूतिव्यापारात् षड्मासस्य निलम्बनं "योग्यतादण्डः" इति कथ्यते, अस्मिन् वर्षे "योग्यतादण्डः" इति चतुर्थः लेखासंस्था सुया जिन्चेङ्गः अस्ति

चीनप्रतिभूतिनियामकआयोगेन सूचितं यत् सुया जिन्चेङ्गः तस्य सम्बद्धाः कर्मचारिणः च... होङ्गटु हाई-टेक् २०१७ तः २०२१ पर्यन्तं स्वस्य वित्तीयप्रतिवेदनानां लेखापरीक्षासेवाप्रदानार्थं स्वकर्तव्यं परिश्रमपूर्वकं न निर्वहति स्म, तथा च जारीकृतेषु लेखापरीक्षाप्रतिवेदनेषु मिथ्या अभिलेखाः सन्ति

लेखापरीक्षासेवाः प्रदातुं hongtu hi-tech इत्यस्य लेखापरीक्षाप्रतिवेदनम्

मिथ्या अभिलेखाः सन्ति

चीन प्रतिभूति नियामक आयोगेन दर्शितं यत् hongtu hi-tech इत्यस्य वार्षिकप्रतिवेदने २०१७ तः २०२१ पर्यन्तं, अत्र महती आय, लाभः, अलेखितदेयता च इत्यादीनि मिथ्या अभिलेखाः सन्ति ।, तथा सुया जिन्चेङ्ग् इत्यनेन २०१७ तः २०२१ पर्यन्तं hongtu hi-tech इत्यस्य वार्षिकप्रतिवेदनस्य लेखापरीक्षासेवाः प्रदत्ताः ।

विशेषतया, सु याजिन्चेङ्ग् इत्यनेन होङ्गटू हाई-टेक इत्यस्य २०१७ वित्तीयप्रतिवेदने मानकं अयोग्यमतं जारीकृतम् २०१८, २०१९, २०२० तमस्य वर्षस्य वित्तीयप्रतिवेदनेषु सर्वेषु विषयखण्डेषु बलं दत्तं अयोग्यमतं जारीकृतम् अस्ति २०२१ तमस्य वर्षस्य वित्तीयप्रतिवेदनस्य निर्गमनं प्राप्यलेखानां सम्बन्धी अस्ति तथा पूर्वभुगतानम्।

चीनप्रतिभूतिनियामकआयोगेन सूचितं यत् यदा सुया जिन्चेङ्ग् इत्यनेन उपर्युक्तवर्षेषु होङ्गटु हाई-टेक् इत्यस्मै लेखापरीक्षासेवाः प्रदत्ताः तदा सः जोखिममूल्यांकनलेखापरीक्षाप्रक्रियाः पूर्णतया कार्यान्वितुं असफलः अभवत्, यथायोग्यं व्यावसायिकविवेकतां व्यावसायिकसंशयवादं च निर्वाहयितुं असफलः अभवत्, तथा च संचालनं कर्तुं असफलः अभवत् प्राप्यलेखानां, अन्यग्राह्यानां, पूर्वभुक्तलेखानां च लेखापरीक्षां कुर्वन्ति ऋणस्य कार्यान्वयनार्थं पुष्टिकरणप्रक्रियासु प्रमुखदोषाः सन्ति, तथा च बैंकपुष्टिप्रक्रियासु प्रमुखदोषाः सन्ति

तस्मिन् एव काले सुया जिन्चेङ्ग इत्यनेन ज्ञातं यत् होङ्गटु हाई-टेक् इत्यस्य देयतालेखानां लेखा-अभिलेखाः क्रेडिट्-रिपोर्ट्-सङ्गताः सन्ति किन्तु कारणानि न ज्ञातवन्तः, ततः च होङ्गटु-हाइ-टेक् इत्यस्य लेखा-समायोजनस्य आवश्यकता नासीत्, न च लेखापरीक्षाप्रक्रियाणां विस्तारं कृत्वा मूल्याङ्कनं कुर्वन्तु यत् किं होङ्गटु हाई-टेक् इत्यस्य किमपि भौतिकं भ्रान्तं जोखिमम् आसीत् वा।

चीनप्रतिभूतिनियामकआयोगस्य मतं यत् सुया जिन्चेङ्गस्य तस्य सम्बन्धितकर्मचारिणां च उपरि उल्लिखितः व्यवहारः "प्रतिभूतिसेवासंस्थायाः परिश्रमपूर्वकं स्वकर्तव्यं निष्पादयति, तथा च उत्पादिताः निर्गताः च दस्तावेजाः मिथ्याः सन्ति" यथा २००५ तमे वर्षे संशोधिते प्रतिभूतिकायदे उक्तम् अस्ति and the securities law of 2019. अभिलेख” व्यवहारः।

ग्राहकाः “स्थानान्तरण” इत्यस्य सम्मुखीभवितुं शक्नुवन्ति ।

सु याजिन्चेङ्गः अस्मिन् वर्षे "योग्यतां प्राप्तवती" चतुर्थः लेखासंस्था अस्ति ।

अन्ये त्रयः लेखासंस्थाः ये अस्मिन् वर्षे "योग्यतादण्डस्य" अधीनाः आसन्, ते सन्ति दहुआ प्रमाणितसार्वजनिकलेखाकाराः (विशेषसामान्यसाझेदारी), बेकरटिल्लीप्रमाणितसार्वजनिकलेखाकाराः (विशेषसामान्यसाझेदारी), तथा च प्राइसवाटरहाउसकूपर्स् झोङ्गटियनप्रमाणितसार्वजनिकलेखाकाराः (विशेषसामान्यसाझेदारी)

पश्चात् पश्यन् उपर्युक्ताः त्रयः लेखासंस्थाः ये “योग्यः” आसन्, तेषां सर्वेषां ग्राहकानाम् मध्ये एकाग्रं “फर्मपरिवर्तनं” अनुभवितम्

उद्योगस्य अन्तःस्थजनाः सूचयन्ति यत् सुया जिन्चेङ्गः "योग्यतां" प्राप्तस्य ग्राहकानाम् एकाग्रहानिस्य समस्यायाः अपि सामना कर्तुं शक्नोति। मुख्यकारणं अस्ति यत् एकदा लेखासंस्था "योग्यः" भवति तदा तस्य ग्राहकानाम् प्रासंगिकपूञ्जीसञ्चालनं प्रतिबन्धितं भविष्यति ।

आधिकारिकजालस्थलस्य अनुसारं चीनी प्रमाणितसार्वजनिकलेखाकारसंस्थायाः प्रकाशितेन देशस्य शीर्ष १०० लेखासंस्थानां व्यापकमूल्यांकनक्रमाङ्कने सुया जिन्चेङ्गः २००३ तमे वर्षात् शीर्ष ३० मध्ये निरन्तरं स्थानं प्राप्नोति

सार्वजनिकसूचनाः दर्शयति यत् २०२३ तमे वर्षे सुया जिन्चेङ्गस्य कुल लेखापरीक्षिता आयः ४३६ मिलियन युआन् अस्ति, यस्मिन् प्रतिभूतिव्यापारस्य आयः १४३ मिलियन युआन् अस्ति