समाचारं

श्रमिकनित्यः : अग्निकूपाः बालिकाः "निगलन्ति", तथा च "पादयोः अधः सुरक्षा" रक्षितुं विधिः प्रौद्योगिक्याः च अपरिहार्यौ स्तः।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर इत्यस्य प्रतिवेदनानुसारं २४ सितम्बर् दिनाङ्के २१ सितम्बर् दिनाङ्के शान्क्सीप्रान्तस्य क्षियान्-नगरस्य एकस्मिन् समुदाये कूपदुर्घटने ८ वर्षीयायाः बालिकायाः ​​मृत्युः अभवत् एकः सूचितः स्वामिना पत्रकारैः उक्तं यत्, तत्र प्रवृत्तः अग्निकूपः समुदायस्य हरितमेखलायां स्थितः अग्निकुण्डः आसीत्, तस्य गभीरता प्रायः सप्त-अष्ट-मीटर्-पर्यन्तं आसीत्, जलस्य गभीरता द्वि-मीटर्-अधिका आसीत् कूपशिखरात् कूपस्य विस्तारः त्रिमीटर् २० मीटर् दीर्घः च आसीत् ।

अन्तिमेषु वर्षेषु मनुष्यकुण्डेषु "नरभक्षण"-दुर्घटनानि बहुधा अभवन्, एषा च अन्यत् एतादृशी दुःखदघटना अस्ति । वर्तमानसार्वजनिकसूचनायाः आधारेण न्याय्यः अग्निकुण्डः केवलं प्लाईवुडस्य त्रयाणां खण्डैः आच्छादितः आसीत्, यत्र भूमिगतरूपेण रक्षात्मकजालं नासीत्, आरोहणचतुष्कोणः च नासीत् सामुदायिकसम्पत्त्याः प्रबन्धनकम्पनीयाः समुदायस्य अग्निकूपेषु सुरक्षाखतराः शीघ्रं अन्वेष्टुं समाप्तुं च असफलता अस्याः त्रासदीयाः महत्त्वपूर्णं कारणम् आसीत्

यद्यपि मनुष्यकुण्डः लघुः अस्ति तथापि मानवजीवनं दावपेक्षया वर्तते, तथा च सः बहुधा "जनं खादितुम्" स्वस्य "बृहत्मुखं" उद्घाटयति, यत् सामाजिकशासनक्षमतायाः शासनस्तरस्य च दुर्बलतां दोषान् च प्रतिबिम्बयति अतः, मैनहोल-कवरस्य सुरक्षा-खतराः शीघ्रं निवारयितुं, मैनहोल्-मध्ये "नरभक्षणस्य" दीर्घकालीन-सामाजिक-रोगस्य पूर्णतया उन्मूलनं कर्तुं, मैनहोल्-मध्ये "नरभक्षणस्य" त्रासदीयाः पुनरावृत्तिं परिहरितुं च कुञ्जी सामाजिकशासनस्य क्षमतायां स्तरं च सुधारयितुम् अस्ति . एतदर्थं पर्यवेक्षणस्य सुदृढीकरणं, नियमस्य तीक्ष्णदन्ताः वर्धयितुं च, प्रौद्योगिकीसाधनानाम् पूर्णप्रयोगः च आवश्यकः, ययोः द्वयोः अपि अनिवार्यता अस्ति

जनस्य "पादयोः अधः सुरक्षा" पूर्णतया कानूनेन रक्षितुं आवश्यकम्। प्रासंगिककार्यात्मकविभागैः प्रबन्धनतन्त्रं सुव्यवस्थितं करणीयम्, स्वामित्वं दायित्वं च स्पष्टीकर्तुं, तथा च क्रयणतः, निर्माणात्, उपयोगात् प्रबन्धनपर्यन्तं, अनुरक्षणपर्यन्तं मैनहोलकवरस्य "पूर्णशृङ्खला" पर्यवेक्षणं शासनं च सख्यं नियमनं करणीयम्, येन मैनहोलकवरस्य सम्भाव्यसुरक्षाखतराः प्रभावीरूपेण निवारिताः भवन्ति . तत्सह न्यायिक-अङ्गैः कानूनस्य सख्यं प्रवर्तनं अपि करणीयम्, प्रबन्धकान् स्वामिनश्च कानूनानुसारं स्वस्य गैरजिम्मेदारकानूनीदायित्वस्य उत्तरदायित्वं करणीयम्, यत्र सिविल-दोषदायित्वं, आपराधिकदायित्वं च सन्ति

सर्वोच्चजनन्यायालयेन, सर्वोच्चजनअभियोजकालयेन, लोकसुरक्षामन्त्रालयेन च संयुक्तरूपेण जारीकृतस्य "मैनहोलकवरसम्बद्धानां आपराधिकप्रकरणानाम् निबन्धनस्य मार्गदर्शकमतानाम्" अनुसारं उत्पादनस्य संचालनस्य च समये प्रासंगिकसुरक्षाप्रबन्धनविनियमानाम् उल्लङ्घनम्, मैनहोलस्य अनधिकृतनिष्कासनम् सुरक्षासंरक्षणपरिपाटान् आच्छादयति वा न गृह्णाति इत्यादि , यदि गम्भीरः अपघातदुर्घटना भवति वा अन्ये गम्भीराः परिणामाः भवन्ति तर्हि सः आपराधिककानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं प्रमुखदायित्वदुर्घटनायाः अपराधस्य दोषी इति निर्णीतः दण्डितः च भविष्यति। यदि मैनहोलकवरस्य निर्माणं, डिजाइनं, निर्माणं, परियोजनानिरीक्षण-एककाः राष्ट्रियविनियमानाम् उल्लङ्घनं कुर्वन्ति, परियोजनागुणवत्तामानकानां न्यूनीकरणं कुर्वन्ति, प्रमुखसुरक्षादुर्घटनानां कारणं च भवन्ति, तर्हि तेषां प्रासंगिकप्रावधानानाम् अनुसारं प्रमुखसुरक्षादुर्घटनानां अपराधस्य दोषी दण्डः च भविष्यति आपराधिकनियमः । अन्येषां कम्पनीनां, उद्यमानाम्, संस्थानां च कर्मचारिणः सदस्याः गम्भीररूपेण गैरजिम्मेदाराः भवन्ति तथा च मनुष्यकुण्डे पतनम् इत्यादीनि दुर्घटनानि भवन्ति, यस्य परिणामेण गम्भीरः चोटः वा मृत्युः वा भवति यदि आपराधिककानूनस्य प्रासंगिकाः प्रावधानाः पूर्यन्ते तर्हि ते करिष्यन्ति गम्भीरक्षतिकारकं प्रमादं, मृत्युं, दोषीत्वं, दण्डं च जनयति इति आरोपः भवति।

जनस्य “पादयोः अधः सुरक्षा” अपि प्रौद्योगिक्याः निर्विघ्नसंरक्षणात् अविभाज्यम् अस्ति । अधुना कृत्रिमबुद्धिः, बृहत् आँकडा, संवेदकाः, इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनां नूतनानां प्रौद्योगिकीनां विकासः लोकप्रियीकरणं च कृत्वा मनुष्यकुण्डस्य आवरणस्य वैज्ञानिकप्रबन्धनस्य अधिकसंभावनाः प्रदत्ताः एकतः, मैनहोल् प्रबन्धनविभागैः स्वामित्व-एककैः च मैनहोल्-कवर-प्रबन्धनस्य डिजिटल-बुद्धिमान्-स्तरस्य अधिकं सुधारः करणीयः, समस्याग्रस्त-मैनहोल्-कवरस्य कृते वास्तविक-समय-स्वचालित-अलार्म-साक्षात्कारः करणीयः, आपत्कालीन-प्रतिक्रिया-वेगस्य सुधारः करणीयः, अनुरक्षण-निष्कासन-समयः लघुः करणीयः, सुरक्षा-खतराः च समाप्ताः भवेयुः यथाशीघ्रं। अपरपक्षे, प्रासंगिकपक्षैः अपि मैनहोलकवरस्य मानकेषु सुधारः निरन्तरं करणीयः तथा च मैनहोलकवरस्य डिजाइनस्य वैज्ञानिकतायां सुरक्षायां च प्रभावीरूपेण सुधारः करणीयः, यथा पतनविरोधी उपकरणानि योजयितुं तथा च रूपे, सामग्रीषु इत्यादिषु परिवर्तनं नवीनतां च उत्तमं कर्तुं करणीयम् "नरभक्षणस्य" दुःखददुर्घटनायाः परिहाराय यथाशक्ति प्रयत्नार्थं संपीडनं, भङ्गविरोधी, स्लिपविरोधी, झूलाविरोधी, प्लवनाविरोधी, चोरीविरोधी इत्यादीनि कार्याणि सन्ति " मनुष्यकुण्डे ।

कूपे पतितस्य बालस्य मृत्युः अत्यन्तं हृदयविदारकं भवति। आशास्महे यत् अधिकानि स्थानानि एतत् चेतावनीरूपेण गृह्णन्ति, यथार्थतया एतत् विषयं गम्भीरतापूर्वकं गृहीत्वा कार्यवाही करिष्यन्ति, तथा च जनानां "पादयोः अधः सुरक्षा" प्रभावीरूपेण रक्षिष्यन्ति।