समाचारं

"स्वर्गः पृथिवी च" सर्वाणि आच्छादितानि सन्ति, अङ्कीयव्यापारमेलायां प्रथमवारं शतशः नूतनानां उत्पादानाम् प्रौद्योगिकीनां च अनावरणं भविष्यति।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डिजिटलव्यापारमेलायां प्रथमवारं ४०० तः अधिकाः नवीनाः उत्पादाः प्रौद्योगिकीश्च अनावरणं भविष्यन्ति।
२५ सितम्बर् दिनाङ्के हाङ्गझौ-नगरे तृतीयः वैश्विक-डिजिटल-व्यापार-प्रदर्शनी (अतः परं "डिजिटल-व्यापार-प्रदर्शनी" इति उच्यते) उद्घाटितः । अस्य डिजिटलव्यापारमेलायाः समग्रसंरचना "1+8" अस्ति, अर्थात् 1 व्यापकप्रदर्शनक्षेत्रं 8 विशेषतायुक्तानि डिजिटलउद्योगप्रदर्शनक्षेत्राणि च 150,000-वर्गमीटर्-परिमिते हाङ्गझौ-सम्मेलन-प्रदर्शनकेन्द्रे जल-टैक्सी, उड्डयनकाराः, " इति । कृष्णमिथ्या : तेषु "वुकोङ्ग", भविष्यचिकित्सालये, पुरातनग्रीष्मकालीनमहलस्य नग्ननेत्रेण 3d पशुशिरः इत्यादीनि नवीनाः उत्पादाः प्रौद्योगिकीश्च प्रादुर्भूताः
भूमितः समुद्रपर्यन्तं, न्यून-उच्चतायाः अन्तरिक्षपर्यन्तं, डिजिटल-व्यापारमेलायाः डिजिटल-गुप्तचर-यात्रा-प्रदर्शन-क्षेत्रं उद्योगस्य अत्याधुनिक-यात्रा-प्रौद्योगिकी-उत्पादानाम् एकत्रीकरणं करोति, प्रदर्शनी-क्षेत्रं त्रयः प्रमुखाः विभागाः विभक्ताः सन्ति: "स्वायत्त-वाहनचालनम् , "low altitude economy" तथा "new energy" इति प्रदर्शकेषु geely, ehang, jikrypton, tesla, baidu apollo, autonavi इत्यादयः प्रमुखाः ब्राण्ड्-संस्थाः सन्ति ।
झोङ्गचुआङ्ग समुद्री बूथ् जलपरिवहनक्षेत्रे नवीन ऊर्जायाः अभिनवप्रयोगं प्रदर्शितवान् प्रथमा रोबो बोट् इति चीनेन स्वतन्त्रतया विकसिता अवकाशनौका डिजिटलव्यापारमेलायां पदार्पणं कृतवती एतत् अनुप्रयोगं बहुविधकृत्रिमबुद्धिप्रौद्योगिकीनां, हाइड्रोजनशक्तिं, नवीनसामग्रीप्रौद्योगिकीअनुप्रयोगानाम् संयोजनं करोति यत् एआइ-प्रणाल्यां पूर्वमेव दिशात्मकं नेविगेशनं मानवरहितं वाहनचालनं च इत्यादीनि कार्याणि सन्ति, तथा च साकारं कर्तुं बहुविध-एल्गोरिदम्-उपयोगं कर्तुं शक्नोति the ship's automatic टकरावपरिहारः। अग्रिमे चरणे रोबो बोट् भविष्ययात्रायाः कृते नूतनं समाधानं प्रदातुं "जलटैक्सी" बुद्धिमान् वाहनचालनभाडासेवां प्रारभते।
टेस्ला बहुप्रतीक्षितं टेस्ला साइबरक्रॉस् वैगनं प्रदर्शयति तथा च टेस्ला इत्यस्य द्वितीयपीढीयाः मानवरूपी रोबोट् मॉडल् विश्वे प्रथमः अस्ति यः स्टेनलेस स्टीलस्य बहिःकंकालशरीरं तथा बख्तरयुक्तं काचम् अपि च सर्वभूमौ टायरं स्वीकुर्वति तार-दर-तार-पृष्ठ-चक्र-सुगति-माध्यमेन विविध-मार्ग-स्थितीनां अनुकूलतां प्राप्नुवन्ति । टेस्ला इत्यस्य द्वितीयपीढीयाः मानवरूपी रोबोट् मॉडल् टेस्ला-कारानाम् इव एव fsd-प्रणाल्याः उपयोगं करोति, संवेदकानां, दृश्य-बोधस्य च माध्यमेन, अपि च बायोनिक-सन्धि-निर्माणस्य, परिष्कृत-हस्त-विवरणस्य च माध्यमेन, मानव-सञ्चालनस्य सटीकं अनुकरणं कर्तुं शक्नोति
अस्मिन् वर्षे अङ्कीयव्यापारमेलायां "निम्नस्तरीय अर्थव्यवस्था" इति अपि उष्णशब्दः अस्ति । न्यून-उच्चतायाः अर्थव्यवस्था देशस्य सामरिक-उद्यम-उद्योगेषु अन्यतमः अस्ति, नूतन-उत्पादकतायां च महत्त्वपूर्णः प्रतिनिधिः अस्ति । चीनस्य नागरिकविमाननप्रशासनेन प्रकाशितानां तथ्यानां अनुसारं मम देशस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः परिमाणं २०२३ तमे वर्षे ५०० अरब युआन्-अधिकं भविष्यति, २०३० तमे वर्षे २ खरब-युआन्-अधिकं भविष्यति इति अपेक्षा अस्ति अस्मिन् वर्षे उद्योगेन "निम्न-उच्चता-अर्थव्यवस्थायाः प्रथमं वर्षम्" इति कथ्यते चीनदेशेन अपि विशेषतया न्यूनोच्चतायाः अर्थव्यवस्थायाः विकासस्य उल्लेखः कृतः ।
डिजिटलगुप्तचरयात्राप्रदर्शनक्षेत्रे "निम्न-उच्चता-अर्थव्यवस्था-विषय-प्रदर्शनी-क्षेत्रे" प्रायः ९० प्रदर्शक-कम्पनयः एकत्र आनयत् तथा च निम्न-उच्चतायाः क्षेत्रे प्रायः २०० प्रदर्शनीः प्रदर्शिताः, येषु १४ प्रथम-उत्पादाः सन्ति, येषु निरीक्षण-सञ्चालनं, सुरक्षा-आपातकालः, रसद-व्यवस्था, परिवहनं च समाविष्टम् , सांस्कृतिकपर्यटनार्थं चत्वारि प्रमुखाणि अनुप्रयोगपरिदृश्यानि।
तियानमुशान प्रयोगशाला झेजियांग प्रान्तीयसर्वकारेण अनुमोदितः विमाननप्रयोगशाला अस्ति, तियानमुशान् प्रयोगशालायाः "तियानमुशानश्रृङ्खला" इत्यस्य नवीनतमनवीनीकरणानां प्रायः दशः प्रस्तुताः दीर्घदूरपर्यन्तं यात्रा ड्रोन् प्रथमवारं प्रदर्शिता अस्ति अस्मिन् मॉडले स्वविकसितस्य हाइड्रोजन-इन्धनकोशिका-शक्ति-प्रणाली, एकीकृत-हल्का-कार्बन-फाइबर-धडस्य, एकीकृत-बुद्धिमान्-पैराशूट-प्रणाली-निर्माणस्य च उपयोगः भवति न्यूनतापमानस्य अनुकूलनक्षमता, शून्यकार्बनपर्यावरणसंरक्षणलक्षणं च । तदतिरिक्तं "तियानमुशन नम्बर 7" कृत्रिमबुद्धि-सञ्चालितं सामग्री उच्च-थ्रूपुट बुद्धिमान् डिजाइनं विकासं च मञ्चं तथा च "जिओटियन" ड्रोन स्वायत्तसञ्चालन एजेण्टः अपि डिजिटलव्यापारमेले पदार्पणं करिष्यति।
अवगम्यते यत् एक्सपेङ्ग मोटर्स् इत्यस्य पारिस्थितिक उद्यमः एक्सपेङ्ग हुइटियनः डिजिटलव्यापारमेलायां गाओझी एयरलाइन्स् तथा औचेङ्ग एयरलाइन्स् इत्यनेन सह १५० उड्डयनकारानाम् क्रयक्रमे हस्ताक्षरं करिष्यति इति अपेक्षा अस्ति .अस्मिन् कार्यक्रमे xpeng huitian इत्यनेन आनीतः "voyager x2" मॉडलः अपि डिजिटलव्यापारमेलायां उड्डयनकारस्य प्रथमं उड्डयनं सम्पन्नं करिष्यति।
तदतिरिक्तं डिजिटलचिकित्साप्रदर्शनक्षेत्रे प्रदर्शकाः अत्याधुनिकप्रौद्योगिकीभिः सह "भविष्यस्य चिकित्सालयस्य" अनुभवं कर्तुं शक्नुवन्ति उदाहरणार्थं शिलिन् 3d द्वारा आनीतं दन्तचिकित्सा डिजिटलसमाधानं उद्योगे प्रथमं 3d 3d प्रणाली अस्ति यत् कोडिंग् विना द्विनेत्रछायाचित्रणं प्राप्तुं शक्नोति points प्रोस्टेट-अर्बुदस्य चिकित्सायै मानवशरीरे प्रविशति इति यन्त्रेण सम्बन्धितक्षेत्रेषु अन्तरालस्य श्रृङ्खला पूरिता अस्ति ।
व्यापकप्रदर्शनक्षेत्रे, घरेलु 3a क्रीडाकृतिः "ब्लैक मिथक: वुकोङ्ग" इत्यस्य आधिकारिकसंस्करणं अफलाइनपरीक्षणक्रीडायाः कृते उद्घाटितम् अस्ति, प्रेक्षकाः च अन्तरक्रियां कृत्वा स्थले एव आरम्भं कर्तुं शक्नुवन्ति। तस्मिन् एव काले गेम साइंस इत्यनेन nvidia इत्यादिभिः वैश्विकप्रौद्योगिकीहार्डवेयरनिर्मातृभिः सह अपि मिलित्वा "black myth: wukong" इत्यस्य गेमिंग-अनुभवं भिन्न-भिन्न-हार्डवेयर-अनुभव-परिदृश्यानां अन्तर्गतं प्रस्तुतं कृतम्
सार्वजनिकसूचनाः दर्शयन्ति यत् तृतीये डिजिटलव्यापारमेलायां १५०० तः अधिकाः कम्पनयः अन्तर्राष्ट्रीयसङ्गठनानि च ३२ देशेभ्यः क्षेत्रेभ्यः च प्रदर्शनीनां सम्मेलनानां च स्थापनां कुर्वन्ति ३०,००० व्यावसायिकक्रेतारः पञ्जीकृतप्रतिभागिनां संख्या अद्यपर्यन्तं सर्वाधिकं अस्ति । तेषु ६,००० तः अधिकाः अन्तर्राष्ट्रीयव्यापारिणः सन्ति, प्रथमवारं ४०० तः अधिकाः नूतनाः उत्पादाः प्रौद्योगिकीश्च प्रक्षेपिताः भविष्यन्ति, येषु प्रायः चतुर्थांशः विदेशेभ्यः अस्ति
द पेपर रिपोर्टर वू युक्सिन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया