समाचारं

चन्द्रस्य मृदा नमूनानां अनावरणं १५ तमे चीनवायुप्रदर्शनस्य मुख्यविषयेषु भविष्यति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ तमे चीन-अन्तर्राष्ट्रीय-वायु-अन्तरिक्ष-प्रदर्शनस्य पत्रकारसम्मेलनं २५ सितम्बर्-दिनाङ्के बीजिंग-नगरे अभवत् । संवाददाता पत्रकारसम्मेलनात् ज्ञातवान् यत् १५ तमे चीनवायुप्रदर्शने ४७ देशेभ्यः (क्षेत्रेभ्यः) ८९० तः अधिकाः कम्पनयः प्रदर्शन्यां भागं ग्रहीतुं आकर्षिताः, येषु पूर्वविमानप्रदर्शनस्य तुलने विदेशेषु प्रदर्शकाणां वृद्धिः ९१% अभवत् चाङ्ग-६ इत्यनेन चन्द्रस्य दूरतः पुनः प्राप्ताः चन्द्रस्य मृदानमूनानि, चाङ्ग-६ रिटर्न्-कैप्सूलस्य भौतिकवस्तूनि च समाविष्टानि अनेकानि प्रदर्शनीनि वायुप्रदर्शने अनावरणं भविष्यन्ति
समाचारानुसारम् अस्मिन् वर्षे नवम्बर् १२ तः १७ पर्यन्तं गुआङ्गडोङ्ग-नगरस्य झुहाई-नगरे १५ तमे चीन-अन्तर्राष्ट्रीय-वायु-अन्तरिक्ष-प्रदर्शने भविष्यति । स्थिरप्रदर्शनस्य दृष्ट्या वायुप्रदर्शने सप्त विषयप्रदर्शनक्षेत्राणि (मण्डपानि) स्थापितानि सन्ति, येषु न्यून-उच्चता-आर्थिक-मण्डपः, वाणिज्यिक-विमान-उद्योग-मण्डपः, नागरिक-विमान-उद्योग-प्रदर्शनी-क्षेत्रः, वाणिज्यिक-वायु-अन्तरिक्ष-प्रदर्शनक्षेत्रं च सन्ति "भूमि, समुद्र, वायु, अन्तरिक्ष, विद्युत्, संजाल" इत्यस्य सर्वे पक्षाः, केचन प्रदर्शनीः "प्रथमप्रदर्शनानि प्रथमप्रदर्शनानि च" सन्ति । गतिशीलप्रदर्शनानां दृष्ट्या वायुप्रदर्शने "वायुः, अन्तरिक्षं, समुद्रः, भूमिः च" तथा "मानवयुक्तः + मानवरहितः", "स्थले + दूरस्थः" "भूमि + समुद्रः" इत्येतयोः प्रदर्शनरूपयोः एकीकरणं कृत्वा गतिशीलप्रदर्शनस्य नूतनं प्रतिरूपं प्रस्तुतं भविष्यति उड्डयनप्रदर्शनस्य दृष्ट्या चीनदेशीयाः विदेशीयाः च विमानाः हस्तं मिलित्वा नीलगगने युक्तिः नृत्यं च करिष्यन्ति प्रतिदिनं प्रायः ४ घण्टानां विमानप्रदर्शनं भविष्यति।
१५ तमे चीनवायुप्रदर्शने प्रथमवारं ड्रोन्, मानवरहितजहाजानां, मानवरहितप्रणालीनां च कृते "द्वितीयप्रदर्शनक्षेत्रं" उद्घाटयितुं झुहाई लिआन्झौ सामान्यविमानस्थानकस्य हुतियाओमेन् जलमार्गस्य च संसाधनलाभानां उपरि निर्भरं भवति, यत्र भागं ग्रहीतुं बहूनां प्रौद्योगिकीकम्पनीनां आकर्षणं भवति प्रदर्शनी, तथा च न्यून-उच्चता-सञ्चालन-निरीक्षण-मञ्चानां अभिनव-अनुप्रयोग-परिदृश्यानां च प्रदर्शने केन्द्रीभूता भविष्यति।
१५ तमे चीनवायुप्रदर्शनस्य स्थानस्य आकारः दुगुणः अभवत्, पूर्वसंस्करणे १,००,००० वर्गमीटर् यावत् आसीत्, कुलम् १३ प्रदर्शनीभवनद्वयं उद्घाट्यते प्रदर्शनीक्षेत्रं १२०,००० वर्गमीटर् । वायुप्रदर्शनस्य क्रियाकलापाः समृद्धाः व्यावसायिकाः च सन्ति, तथा च न्यून-उच्चता-अर्थव्यवस्था, वाणिज्यिक-वायु-अन्तरिक्ष-विमाननम् इत्यादिषु अत्याधुनिकविषयेषु निकटतया केन्द्रीभूता भविष्यति, तत्र उच्चस्तरीय-उच्चस्तरीय-विषय-सम्मेलनानां मञ्चानां च श्रृङ्खलां आयोजयिष्यति उद्योगस्य प्राधिकारिणः, देशे विदेशे च सुप्रसिद्धाः अतिथयः, उद्योगविशेषज्ञाः प्रमुखोद्यमानां प्रतिनिधिभिः च उद्योगविकासप्रवृत्तीनां गहनव्याख्यां प्रदातुं अत्याधुनिकप्रौद्योगिकीसाधनानां साझेदारी कर्तुं च आयोजने भागं गृहीतवन्तः। (सिन्हुआनेट्-पत्रिकायाः ​​संवाददाता वाङ्ग यूलिंग्)
प्रतिवेदन/प्रतिक्रिया