2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय एसोसिएटेड प्रेस, सितम्बर 26 (सम्पादक xia junxiong)बुधवासरे (25 सितम्बर्) स्थानीयसमये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् परमाणुशस्त्रस्य उपयोगस्य देशस्य सिद्धान्तान् संशोधितवान् सः चेतवति यत् यदि रूसदेशः पारम्परिकशस्त्रैः आक्रमणं करोति तर्हि सः प्रतियुद्धाय परमाणुशस्त्राणां उपयोगं कर्तुं शक्नोति।
२०२० तमे वर्षे रूसेन आरब्धस्य "रूसीसङ्घस्य परमाणुनिवारणस्य राष्ट्रियनीतेः मूलभूतसिद्धान्तानां" अनुसारं रूसः विशेषपरिस्थितौ एव परमाणुशस्त्राणां उपयोगं कर्तुं शक्नोति यदा रूसस्य राष्ट्रियसार्वभौमत्वं वा क्षेत्रं वा खतरे भवति
२०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूस-युक्रेन-सङ्घर्षस्य आरम्भानन्तरं रूस-पश्चिमयोः सम्बन्धाः निरन्तरं क्षीणाः भवन्ति स्म, तस्मात् रूसदेशे श्येनाः परमाणुशस्त्राणां उपयोगस्य सीमां न्यूनीकर्तुं बहुवारं आह्वानं कृतवन्तः
रूसदेशे विश्वस्य बृहत्तमः परमाणुशस्त्रागारः अस्ति, अमेरिकादेशे अपि एतादृशाः परमाणुशस्त्राणि सन्ति ।
पुटिन् बुधवासरे रूसीसङ्घस्य सुरक्षापरिषदः परिधिमध्ये परमाणुनिवारणविषये स्थायीसमागमस्य अध्यक्षतां कृतवान्, या वर्षे द्विवारं भवति।
पुटिन् इत्यस्य मते अद्यतनरूसीपरमाणुसिद्धान्ते तत् निर्धारितम् अस्तिपरमाणुशस्त्रधारिणां राज्यानां सहभागिता वा समर्थनेन वा अपरमाणुशस्त्रधारिभिः रूसविरुद्धं आक्रमणं द्वयोः संयुक्तप्रहारः इति गण्यते
एतादृशस्य आक्रमणस्य प्रतिक्रियारूपेण परमाणुशस्त्राणां प्रयोगं करिष्यति वा इति पुटिन् न निर्दिष्टवान्, परन्तु तदपि बोधितवान्रूसदेशः तस्य सार्वभौमत्वस्य कृते गम्भीरं खतराम् उत्पद्यते इति पारम्परिक-आक्रमणानां प्रतिक्रियारूपेण परमाणुशस्त्राणां उपयोगं कर्तुं शक्नोति ।एतत् अस्पष्टं सूत्रीकरणं व्याख्यानस्य बहु स्थानं त्यजति ।
पुटिन् इत्यनेन अपि उक्तं यत् यदि रूसदेशः रूसदेशे वायु-अन्तरिक्ष-आक्रमणस्य आरम्भस्य विषये सटीकसूचनाः प्राप्नोति तर्हि सः परमाणुशस्त्रैः प्रतिक्रियां दातुं शक्नोति इति। तदतिरिक्तं रूस-बेलारूस्-सङ्घस्य सदस्यस्य बेलारूस्-देशस्य आक्रमणे परमाणुशस्त्राणां प्रयोगस्य अधिकारः रूसदेशः सुरक्षितः अस्ति ।
पुटिन् परिवर्तनं सुविचारितं, रूसस्य सम्मुखे आधुनिकसैन्यधमकीनां अनुरूपं च इति बोधितवान् ।
रूसस्य परमाणुसिद्धान्तस्य समायोजनं स्पष्टतया युक्रेन-देशस्य पाश्चात्यदेशानां च लक्ष्यं कृतम् अस्ति । अस्मिन् वर्षे आरम्भात् एव युक्रेनदेशः पूर्वीययुक्रेनदेशे युद्धक्षेत्रे अधिकाधिकं प्रतिकूलस्थितेः कारणात् पाश्चात्यदेशेभ्यः पाश्चात्यशस्त्रप्रयोगे प्रतिबन्धान् शिथिलं कर्तुं आह्वयति।
स्थितिः वर्धयितुं भयात् पाश्चात्त्यदेशाः युक्रेनदेशः रूसीक्षेत्रे गहनेषु लक्ष्येषु आक्रमणार्थं सहायताशस्त्राणां उपयोगं कर्तुं न अनुमन्यन्ते । परन्तु पाश्चात्त्यदेशाः अधुना एव स्वस्य स्थितिं मृदु कृतवन्तः ।
अस्मिन् मासे प्रारम्भे अमेरिकीराष्ट्रपतिः जो बाइडेन् इत्यनेन उक्तं यत् सः अध्ययनं कुर्वन् अस्ति यत् युक्रेनदेशे शस्त्रप्रयोगे प्रतिबन्धान् "शिथिलं" कर्तव्यम् वा इति। पुटिन् चेतवति यत् एकदा पाश्चात्यदेशाः प्रतिबन्धं हटयितुं निर्णयं कुर्वन्ति तदा तस्य अर्थः भविष्यति यत् नाटोदेशाः रूस-युक्रेन-सङ्घर्षे प्रत्यक्षतया भागं गृह्णन्ति इति।