समाचारं

विश्वनिर्माणसम्मेलनं सप्तवर्षपर्यन्तं किमर्थं प्रशंसकान् आकर्षयति?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हेफेई, २३ सितम्बर (रिपोर्टरः झाओ कियाङ्गः झाङ्ग चेन्यी च) २० सितम्बरतः २३ सितम्बर् पर्यन्तं २०२४ तमे वर्षे विश्वनिर्माणसम्मेलनं हेफेई, अनहुईनगरे आयोजितम्। "प्रथमवारं ग्राहकः" "पुनरावृत्तिग्राहकः" "किङ्ग् आफ् परफेक्ट डिलिजेन्स" पर्यन्तं, अभिनवरूपात् आर्थिकनिर्गममूल्यं यावत् सप्तसम्मेलनानां विस्तरेण गणयन् विश्वनिर्माणसम्मेलनं प्रशंसकान् आकर्षयति एव अस्ति
“प्रथमवारं ग्राहकाः” इत्यस्मात् आरभ्य “पुनरावृत्तिग्राहकाः” यावत् नूतनाः पुरातनाः च मित्राणि मिलित्वा व्यापारस्य अवसरान् अन्विषन्ति
यूके-चीनव्यापारविकासकेन्द्रस्य अध्यक्षः जॉन् मेक्लिन् प्रथमवारं अनहुईनगरम् आगतः । सः मन्यते यत् अनहुइ-नगरस्य विशालवृद्धिक्षमता अस्ति, तस्य व्यापारिकवातावरणं नीतिसमर्थनं च अस्य निवेशस्य विशेषतया आकर्षकं गन्तव्यं करोति ।
२० सेप्टेम्बर् दिनाङ्कात् २३ दिनाङ्कपर्यन्तं २०२४ तमे वर्षे विश्वनिर्माणसम्मेलनं अनहुई-नगरस्य हेफेइ-नगरे आयोजितम् । चीनसमाचारसेवायाः संवाददाता हान सुयुआन् इत्यस्य चित्रम्
सम्मेलने प्रथमवारं रूसस्य उल्यानोव्स्क् ओब्लास्ट्-सर्वकारस्य उपाध्यक्षः, रूसी-सङ्घस्य सर्वकारे उल्यानोव्स्क्-ओब्लास्ट्-राज्यपालस्य पूर्णाधिकारी-प्रतिनिधिः च कबानोव् ओलेग् अपि भागं गृहीतवान् सः भावेन अवदत् यत् - "अस्मिन् विश्वनिर्माणसम्मेलने मयि बहु प्रभावं त्यक्तवान्, मम मनसि यत् अधिकं आश्चर्यं जातम् तत् तस्य परिमाणम् आसीत्! यथा वयं सर्वे जानीमः, आयोजनस्य परिमाणं यथा बृहत् भवति तथा प्रतिभागिभ्यः परस्परं लाभप्रदसहकार्यस्य विकासस्य अवसराः अधिकाः भवन्ति !"
कबानोव ओलेग् इत्यनेन साक्षात्कारे उक्तं यत् अनहुई विदेशीयनिवेशस्य आकर्षणस्य उष्णस्थानं जातम् अस्ति। २०१७ तमे वर्षे उल्यानोव्स्क्-क्षेत्रसर्वकारः, अनहुइ-प्रान्तीयसर्वकारः च सहकार्यसम्झौते हस्ताक्षरं कृतवन्तौ । सम्प्रति अनहुई-प्रान्तस्य जनसर्वकारेण सह क्षेत्रीयसहकारसम्झौतेः कार्यान्वयनार्थं कार्ययोजना निर्मितं भवति ।
अस्मिन् सम्मेलने नूतनमित्राणां अतिरिक्तं "मित्राः" अपि मञ्चिताः भविष्यन्ति।
चीनदेशस्य अमेरिकन-वाणिज्यसङ्घस्य अध्यक्षः तान सेन् अनहुई-नगरस्य पुरातनमित्रः अस्ति । विदेशीयकम्पनीनां निवेशकानां च रुचिः वर्धमानस्य मध्ये सः विगत १८ मासेषु द्विवारं अनहुई-नगरं प्रति प्रतिनिधिमण्डलानां नेतृत्वं कृतवान् ।
तान सेन् इत्यनेन उक्तं यत् अनहुइ-नगरे प्रचुरप्रतिभाः श्रमशक्तिः च अस्ति, अपि च सम्पूर्णा आधारभूतसंरचना अस्ति, परन्तु सर्वाधिकं महत्त्वपूर्णं वस्तु सर्वकारेण प्रवर्तितानि व्यावसायिकवातावरणनीतयः सन्ति। समस्यानां समाधानार्थं, अवसरानां निर्माणार्थं, व्यावसायिकवातावरणस्य उन्नयनार्थं च सर्वकारस्य उद्यमानाञ्च सहकार्यं कृत्वा सः अतीव प्रोत्साहितः भवति।
लघुमध्यमउद्यमानां वैश्विकगठबन्धनस्य वैश्विकाध्यक्षः कार्लोस् मैग्लिनोस् सम्मेलनस्य प्रमुखः "पुनरावृत्तिः" अस्ति । २०१८ तमे वर्षे लघुमध्यमउद्यमानां वैश्विकसङ्घस्य मानदाध्यक्षत्वेन कार्यं कुर्वन् प्रथमविश्वनिर्माणसम्मेलनस्य उद्घाटनसमारोहे भागं गृहीतवान्
कार्लोस् मैग्लिनोस् इत्यनेन उक्तं यत् यदा सः षड् वर्षाणां अनन्तरं पुनः अनहुई-नगरम् आगतः तदा सः आनन्दितः अभवत् यत् विगतषड्वर्षाणि यावत् अनहुई इत्यनेन विश्वस्य निर्माण-उद्योगस्य विकासस्य नूतनाः प्रवृत्तयः सम्यक् गृहीताः सन्ति विनिर्माण-उद्योगस्य विकासस्य गतिः वास्तवमेव आश्चर्यजनकः अस्ति . ध्यानं, "वयं द्रष्टुं शक्नुमः यत् केचन उदयमानाः उद्योगाः उदयं त्वरयन्ति। आयोजकानाम् एकः इति नाम्ना गठबन्धनः अनहुई तथा सर्वैः पक्षैः सह सर्वाङ्गं बहुस्तरीयं च आदानप्रदानं विनिर्माणक्षेत्रे च सहकार्यं कर्तुं बहु इच्छुकः अस्ति अन्येषु क्षेत्रेषु, यत् व्यावहारिकसहकार्यद्वारा संसाधनसाझेदारीम्, परस्परलाभं च प्राप्तुं चीनदेशं, अनहुई च अधिकानि अन्तर्राष्ट्रीयकम्पनयः अपि प्रेरयिष्यन्ति” इति ।
"किङ्ग् आफ् परफेक्ट डिलिजेन्स" अन्हुई इत्यस्य अमेरिकादेशे नियुक्तौ अनुपस्थितः न भविष्यति
यतः २०१८ तमे वर्षे अनहुई-प्रान्तस्य हेफेइ-नगरे विश्व-निर्माण-सम्मेलनं स्थायिरूपेण निवसति स्म, तस्मात् अनहुइ-इत्यनेन प्रतिवर्षं "अन्हुई-सौन्दर्य-सन्धिः" विश्वे प्रेषयितुं "हीरो-पोस्ट्" इति व्यापकरूपेण वितरितम् विगतषड्वर्षाणि सम्मेलनस्य “मित्रमण्डलस्य” विस्तारः निरन्तरं भवति, यत्र देशीविदेशीयव्यापारिणः समूहेन आगच्छन्ति अस्मिन् वर्षे प्रथमवारं महत्त्वपूर्णातिथिनां संख्यायाः ५०% अधिकं भागं गृहीतवन्तः विदेशीयाः अतिथयः आसन् ।
२० सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य विश्वनिर्माणसम्मेलनं अनहुई-प्रान्तस्य हेफेइ-नगरे उद्घाटितम् । चीनसमाचारसेवायाः संवाददाता हान सुयुआन् इत्यस्य चित्रम्
चाओहु विदेशीय चीनी उद्यमिता सम्मेलनं २०२४ तमे वर्षे विश्वनिर्माणसम्मेलनस्य विषयगतक्रियाकलापानाम् एकः अस्ति अस्य उद्देश्यं विदेशेषु चीनीयसमुदायस्य उच्चस्तरीयप्रतिभाः यथा विज्ञानप्रौद्योगिकीविश्वविद्यालयादिप्रसिद्धविश्वविद्यालयानाम् उत्कृष्टविदेशीयपूर्वविद्यार्थिनः एकत्रितुं वर्तते चीनस्य अनहुई-नगरम् आगत्य नवीनतां कर्तुं व्यवसायान् आरभ्य, तथा च याङ्गत्से-नद्याः डेल्टायाः उच्चगुणवत्तायुक्तस्य एकीकृतविकासरणनीत्याः सेवां कर्तुं।
अनहुई-प्रान्तस्य विदेशीय-चीनी-सङ्घस्य अध्यक्षस्य ली शियुनस्य मते, चाओहु-विदेशीय-चीनी-उद्यम-सङ्घः ७ वारं सफलतया आयोजितः अस्ति, येन अनहुई-प्रान्तस्य प्रचारः इत्यादीनां क्रियाकलापानाम् एकां श्रृङ्खला कृता, येन नूतनानां विदेशीय-चीनी-जनानाम् अभिनव-परिणामाः प्रकाशिताः सन्ति , विदेशेषु चीनदेशीयैः सह संवादं कृत्वा, निरीक्षणाय, गोदीं च कर्तुं स्थानीयनगरेषु भ्रमणं कृत्वा, सुप्रसिद्धविश्वविद्यालयानाम् १,००० तः अधिकाः विदेशेषु पूर्वविद्यार्थिनः भागं गृहीतवन्तः, अनेके उच्चप्रौद्योगिकीयुक्ताः परियोजनाः प्रतिभादलाः च अनहुई-नगरे निवसितुं पदोन्नतः अभवन् .
अस्मिन् वर्षे विश्वनिर्माणसम्मेलने "विदेशीय चीनी उद्यमिता, अनहुई, हाङ्गकाङ्ग तथा मकाओ विनिर्माण" परियोजना डॉकिंग् तथा चाओहु विदेशी चीनी उद्यमिता सम्मेलने कुल ४३ विदेशीय चीनी उद्यमपरियोजना, ३३ हाङ्गकाङ्ग तथा मकाओ परियोजना, ५ हेफेई विदेशी चीनी उद्यमिता प्रतियोगिता च हस्ताक्षरं कृतम् परियोजनासु, कुलनिवेशः ३६.३ अरब युआन् (rmb, अधः समानः) अस्ति ।
"हस्ताक्षरप्रतिनिधित्वेन वयं प्रत्येकं विश्वनिर्माणसम्मेलने केषुचित् परियोजनासु हस्ताक्षरं करिष्यामः, अनुबन्धराशिः च वर्षे वर्षे वर्धमानः अस्ति। सम्मेलने हस्ताक्षरितेषु परियोजनासु कुलनिवेशः सम्प्रति चीनस्य उपराष्ट्रपतिः प्रायः १.२ अरब युआन् अस्ति विदेशेषु चीनीयवाणिज्यसङ्घस्य समूहस्य अध्यक्षः सनशाइन मेडिकल वाङ्ग बङ्कान् इत्यनेन उक्तं यत् विश्वनिर्माणसम्मेलनस्य स्थायीस्थलरूपेण हेफेइ परियोजनानां निरन्तरतायां (अवरोहणं) प्रवर्धयितुं अतीव लाभप्रदम् अस्ति।
कृष्णा प्रौद्योगिकी, सुन्दरं रूपं, अधिकं उत्पादनमूल्यं च विनिर्माणम्
विश्वनिर्माणसम्मेलनस्य विषयः "विश्वस्य बुद्धिपूर्वकं निर्माणं सौन्दर्यस्य निर्माणं च" इति । "बुद्धिमान् निर्माणस्य" विषये वदन् संग्रहालये बहवः नेत्रयोः आकर्षकाः "कृष्णप्रौद्योगिकीः" सन्ति ।
चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य विषये केन्द्रीकृत्य अस्मिन् सम्मेलने भूमिकाभवनं, अन्तर्राष्ट्रीयप्रदर्शनी, प्रमुखदेशानां विनिर्माणप्रदर्शनी, अतिथिप्रान्तस्य (नगरपालिका) प्रदर्शनी, विनिर्माणस्य उच्चगुणवत्तायुक्तविकाससाधनानि च स्थापितानि सन्ति अन्येषु प्रान्तेषु (क्षेत्रेषु, नगरेषु), तथा च अनहुई-प्रान्तस्य नवीन-औद्योगीकरण-विकास-उपलब्धिषु प्रदर्शनम् अन्येषु च खण्डेषु । इदं न केवलं वैश्विकनिर्माणक्षेत्रे नवीनतमसाधनानि प्रदर्शयति यथा विश्वस्य प्रथमः 25mw अपतटीयपवनटरबाइनस्य मुख्यशाफ्टबेयरिंग्, jinghua मड-जलसंतुलनशील्डयन्त्रं, अपितु "qijiang" क्रमाङ्कस्य 2 मानवरूपी रोबोट्, jiuzhou yunjian "longyun" अपि प्रदर्शयति " rocket engine, "origin" "वुकोङ्ग" अतिचालक क्वाण्टम् कम्प्यूटर तथा फेङ्गलिन् परमाणुसमूहस्य "परमाणुशक्तिनिधिः" इत्यादयः प्रमुखाः नवीनताः चीनगणराज्यस्य स्थापनायाः अनन्तरं बहु- स्तरं त्रिविमं च प्रकारेण। अस्मिन् सम्मेलने प्रथमवारं बृहत्-परिमाणेन बहिः प्रदर्शनीक्षेत्रं अपि योजितम्, प्रेक्षकाणां अन्तरक्रियाशीलतां अनुभवं च वर्धयितुं लुओगाङ्ग-उद्याने नूतन-ऊर्जा बुद्धिमान् सम्बद्धानि काराः, ड्रोन्, मानवरूपी रोबोट् इत्यादीनां स्थिरप्रदर्शनानां गतिशीलप्रदर्शनानां च आयोजनं कृत्वा, तथा च कटिंग्- edge technology भविष्यस्य उद्योगानां पूरकं दृश्यभोजनम्।
पूर्वसत्रेषु मम देशस्य निर्माण-उद्योगस्य विकास-स्तरस्य प्रतिनिधित्वं कुर्वन्तः "विशेष-कौशलस्य" "पेटी-दबाने-कौशलस्य" च बहूनां संख्या, यथा ६०० किलोमीटर्-प्रतिघण्टायाः मैग्लेव-रेलयानं, वेफर-स्तरीय-पैकेजिंग्-प्रत्यक्षम् | -write lithography machine, तथा च परमाणुचुम्बकीय अनुनादयन्त्रं, सर्वेषां अनावरणं कृतम् ।
२० सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य विश्वनिर्माणसम्मेलनस्य आरम्भः अनहुई-प्रान्तस्य हेफेइ-नगरे अभवत् । चित्रे मानवरूपः रोबोट् "qijiang 2" इति दृश्यते यत् सः स्वहस्ते फलं प्रेक्षकाणां कृते समर्पयति। चीन न्यूज सर्विस इत्यस्य संवाददाता हान सुयुआन् इत्यस्य चित्रम्
सुन्दररूपस्य अतिरिक्तं सम्मेलनस्य उत्पादनमूल्यं अपि अधिकं भवति । २०१८ तः केन्द्रीय-उद्यमानां, निजी-उद्यमानां, विदेशीय-उद्यमानां, हाङ्गकाङ्ग-मकाओ-उद्यमानां, ताइवान-उद्यमानां, विदेशेषु चीनीय-उद्यमानां इत्यादीनां मध्ये परियोजना-डॉकिंग्-क्रियाकलापानाम् निरन्तर-गहनीकरणस्य माध्यमेन विश्व-निर्माण-सम्मेलनेन ४,०००-तमेभ्यः अधिकेभ्यः सहकार्य-हस्ताक्षर-परियोजनानां प्रचारः कृतः, आकर्षणं कृतम् जर्मन-फोक्सवैगन-नवीन-ऊर्जा-वाहन-इत्यादीनां कतिपयानां कम्पनयः प्रमुखाः परियोजनाः कार्यान्विताः सन्ति ।
ज्ञातव्यं यत् उन्नतनिर्माणं मेरुदण्डरूपेण आधुनिक औद्योगिकव्यवस्थायाः निर्माणस्य प्रचारार्थं सम्मेलनेन बहु लाभः प्राप्तः। यथा, यदि वयं क्षेत्रीयसहकार्यं गभीरं कुर्मः तर्हि २० तः अधिकाः प्रान्ताः (स्वायत्तक्षेत्राणि नगरपालिकाश्च) सम्मेलने भागं ग्रहीतुं आमन्त्रिताः सन्ति, येन शङ्घाई, जियाङ्गसु, झेजियांग, फुजियान्, जिलिन् इत्यादयः क्रमशः अतिथिप्रान्तरूपेण कार्यं कृतवन्तः ( नगरेषु) सम्मेलनस्य, तथा च यांग्त्ज़ी नदी डेल्टा g60 विज्ञान तथा प्रौद्योगिकी नवीनता गलियारस्य, औद्योगिकगठबन्धनस्य तथा औद्योगिकशृङ्खलायाः आपूर्तिश्रृङ्खलायाः समन्वयतन्त्रस्य संयुक्तरूपेण निर्माणार्थं मध्यक्षेत्रस्य स्थापनायाः आरम्भं कृतवान् तथा च यांगत्से नदी डेल्टा अन्तर्राष्ट्रीयवाणिज्यसङ्घस्य स्थापनां कृतवान् औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च लचीलापनं प्रतिस्पर्धां च।
सप्तवर्षीयेन आयोजनेन दृश्यस्य "यातायातस्य" उत्पादनस्य मूल्यस्य "वृद्धिः" च द्वौ अपि प्राप्तौ, प्रशंसकान् आकर्षयति च (उपरि)
प्रतिवेदन/प्रतिक्रिया