समाचारं

tiktok music वैश्विकरूपेण निष्क्रियं भविष्यति तथा च सर्वे व्यक्तिगतदत्तांशः विलोपितः भविष्यति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के टिकटोक् इत्यनेन २०२४ तमस्य वर्षस्य नवम्बर् २८ दिनाङ्के टिकटोक् म्यूजिक् इत्यस्य सङ्गीतप्रवाहसेवा टिकटोक् म्युजिक् निरुद्धं भविष्यति इति घोषितम् । अस्याः तिथ्याः अनन्तरं प्रवेशः, सदस्यता, अन्ये सर्वे कार्याणि च सहितं tiktok music इत्यस्य प्रवेशः न भविष्यति इति कथ्यते । tiktok music इत्यस्य बन्दीकरणानन्तरं उपयोक्तुः खातेः सूचना व्यक्तिगतदत्तांशः च स्वयमेव विलोपितः भविष्यति।

टिकटोक् इत्यनेन उक्तं यत् सः संगीतप्रवाहसेवाभिः सह स्पर्धां न करिष्यति, तस्य स्थाने "add to music app" इति सुविधायाः माध्यमेन उपयोक्तृन् अन्यमञ्चेषु निर्देशयिष्यति। २०२३ तमे वर्षे प्रारब्धं एतत् सुविधां उपयोक्तारः स्वप्रियगीतानि टिकटोक् इत्यत्र स्पोटिफाई, एप्पल् म्यूजिक्, अमेजन इत्यादिषु भागीदारसेवासु प्लेलिस्ट् इत्यत्र रक्षितुं शक्नुवन्ति

संवाददाता ज्ञातवान् यत् टिकटोक् म्यूजिक् प्रारम्भे २०१९ तमे वर्षे रेस्सो इति नाम्ना प्रथमं भारते इन्डोनेशियादेशे च प्रारब्धम्, ततः ब्राजील्, आस्ट्रेलिया, मेक्सिको, सिङ्गापुर इत्यादिषु देशेषु विस्तारः अभवत् अस्मिन् वर्षे प्रारम्भे भारतसर्वकारेण रेस्सो इत्यस्य प्रयोगे प्रतिबन्धः कृतः ।

टिक टोक म्यूजिकस्य बन्दीकरणस्य घोषणायाः पूर्वं यूनिवर्सल म्यूजिक ग्रुप् इत्यनेन सह प्रतिलिपिधर्मसहकार्यविवादस्य कारणेन टिकटोक् इत्यनेन उष्णचर्चा अभवत् । अस्मिन् वर्षे जनवरीमासे ३० दिनाङ्के यूनिवर्सल म्यूजिक् इत्यनेन एकं मुक्तपत्रं जारीकृतम् यदा टिकटोक् इत्यनेन सह तस्य अनुबन्धः समाप्तः अभवत्, यत्र टिकटोक् इत्यनेन कृत्रिमबुद्धि-जनित-अभिलेखाः स्वस्य मञ्चे जलप्लावनस्य अनुमतिः दत्ता, तथा च कृत्रिम-बुद्धि-सङ्गीत-निर्माणस्य समर्थनार्थं, प्रचारार्थं, प्रोत्साहार्थं च साधनानि विकसितानि मञ्चं, अनुबन्धं च अनुरोधितवान्। उपर्युक्तप्रथानां कारणेन मञ्चे कृत्रिमबुद्धिसामग्री मानवकलाकारानाम् रॉयल्टीं महत्त्वपूर्णतया क्षीणं कृतवती अस्ति यूनिवर्सल म्यूजिकस्य मतं यत् एतत् कदमः कलाकारानां स्थाने कृत्रिमबुद्धिं प्रोत्साहयितुं तुल्यम् अस्ति।

टिकटोक् इत्यनेन स्वस्य प्रतिक्रियायां उक्तं यत् अन्यैः रिकार्ड् कम्पनीभिः प्रकाशकैः च सह "कलाकारप्राथमिकता" इति सम्झौताः प्राप्ताः सन्ति यूनिवर्सल म्यूजिकः कलाकारानां गीतकारानाञ्च हितात् उपरि स्वहितं स्थापयति प्रचारमञ्चः तथा आविष्कारचैनलस्य मञ्चः। परन्तु अस्मिन् वर्षे मे-मासस्य द्वितीये दिने टिकटोक्, यूनिवर्सल म्यूजिक ग्रुप् च संयुक्तरूपेण घोषितवन्तौ यत् द्वयोः पक्षयोः नूतनं प्रतिलिपिधर्म-अनुज्ञापत्रसम्झौता अभवत्, टिकटोक्-उपयोक्तारः पुनः यूनिवर्सल-म्यूजिक्-इत्यस्य रिकार्ड्-कृतस्य संगीतस्य गीतस्य च प्रतिलिपिधर्म-पुस्तकालयस्य उपयोगं कृत्वा विडियो-निर्माणं कर्तुं शक्नुवन्ति

अन्तिमेषु वर्षेषु सङ्गीतप्रवाह-उद्योगस्य तीव्रविकासः अभवत्, उद्योगस्य संरचना च प्रारम्भे निर्धारिता अस्ति । वैश्विकदृष्ट्या स्पोटिफाई सम्प्रति विश्वस्य बृहत्तमः सङ्गीतप्रवाहमञ्चः अस्ति, परन्तु अद्यापि एप्पल्, अमेजन, यूट्यूब इत्यादयः प्रबलाः प्रतियोगिनः सन्ति, ये स्पोटिफाई इत्यनेन सह विपण्यभागं साझां कुर्वन्ति आन्तरिकरूपेण tencent music, netease cloud music इत्यादयः मञ्चाः घरेलुसङ्गीतप्रवाह-उद्योगस्य प्रतिनिधिः सन्ति । सम्प्रति सङ्गीतप्रवाहमञ्चाः मुख्यतया प्रतिलिपिधर्मस्य अनुज्ञापत्रस्य, सदस्यतासेवानां, विज्ञापनराजस्वस्य, संगीतसङ्गीतस्य, आयोजनानां च माध्यमेन धनं अर्जयन्ति ।

(स्रोतः बीजिंग दैनिक)

प्रतिवेदन/प्रतिक्रिया