समाचारं

"द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य प्रतिष्ठा वर्धमानः अस्ति निर्माता हान मेई: आशासे अधिकाः दर्शकाः एतां कथां पश्यन्ति।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि २० दिवसान् यावत् प्रदर्शितम् अस्ति तथापि "द सिन्किंग आफ् द लिस्बन् मारू" इति वृत्तचित्रसम्बद्धाः विषयाः अद्यापि ध्यानं आकर्षयन्ति । अधुना चलच्चित्रस्य डौबन् स्कोरः ९.३ इत्येव वर्धितः अस्ति ।
"द सिन्किंग् आफ् द लिस्बन् मारू" इत्यस्य सिचुआन्-नगरेण सह गहनः सम्बन्धः अस्ति । पार्टीसमितेः सचिवः एमेई फिल्म् ग्रुप् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः च हान मेइ इत्यस्य मते यदा फाङ्ग ली इत्यनेन २०१८ तमे वर्षे डुबन्तानाम् जहाजानां अन्वेषणं आरब्धम् इति ज्ञात्वा एमेई फिल्म् ग्रुप् इत्यनेन चलच्चित्रस्य निर्माणप्रक्रियायाः निरीक्षणं आरब्धम्, ततः सः अभवत् प्रथमः निवेशकः यः चलच्चित्रस्य मञ्चस्य समर्थनं कृतवान्, बहुआयामी निवेशः, धनस्य प्रचारः वितरणं च तथा च चलच्चित्रव्यवस्था संसाधनम्।
हान मेई इत्यनेन प्रकटितं यत् यदा सा फाङ्ग ली इत्यस्य "लिस्बन् गोली" इत्यस्य कथां कथयन्ती श्रुतवती तदा सा अतीव भावविह्वलः अभवत् एकः मार्मिकः कथा।" हान मेइ इत्यनेन उक्तं यत् एमेई चलच्चित्रसमूहः फाङ्ग ली इत्यनेन सह बहुवारं सहकार्यं कृतवान्। "द सिन्किंग आफ् द लिस्बन् मारू" इति द्वयोः पक्षयोः षष्ठः चलच्चित्रसहकारः अस्ति, तथा च द्वयोः पक्षयोः मध्ये नूतनः चलच्चित्रसहकारः भविष्यति भविष्यम् । तस्मिन् एव काले फाङ्ग ली इत्यस्य चलच्चित्रकम्पनी गतवर्षे एयिङ्ग् १९५८ चलच्चित्रपार्के निवसति ।
एमेई चलच्चित्रसमूहस्य निर्माता, चलच्चित्रस्य सहनिर्मातृषु अन्यतमः पेङ्ग जिन् इत्यनेन उक्तं यत् "द सिन्किंग् आफ् द लिस्बन् मारू" इति अन्तर्राष्ट्रीयदृष्टिकोणयुक्ता कथा अस्ति या जनानां शान्तिस्य इच्छां कथयति, अधिकैः द्रष्टुं अर्हति च जनाः। पेङ्ग जिन् इत्यस्य मते २७ सितम्बर् दिनाङ्के १८:१५ वादने "चलच्चित्रदर्शनसमूहः" चेङ्गडु-प्रशान्त-सिनेमागृहेषु (वाङ्गफुजिङ्ग्-शाखा) "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य विशेषं चेङ्गडु-प्रदर्शनं करिष्यति interact with fang ऑनलाइन संवादं प्रोत्साहयन्तु। आयोजनं प्रेक्षकाणां कृते प्रथमं आगच्छन् प्रथमं सेवितं इति आधारेण चलच्चित्रस्य मूलहस्ताक्षरितपोस्टरं अपि दास्यति।
तदतिरिक्तं रेड स्टार न्यूजस्य संवाददातृणां मते अस्मिन् वर्षे एमेई फिल्म् ग्रुप् इत्यनेन सम्प्रति प्रदर्शितस्य "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य अतिरिक्तं एमेई चलच्चित्रसमूहस्य प्रथमं चलच्चित्रं "पाण्डा प्रोजेक्ट्" प्रदर्शितं भविष्यति on national day. एमेई चलच्चित्रसमूहेन निर्मिताः कार्याणि यथा झाङ्ग लु इत्यस्य नूतनं कार्यं "वसन्तवृक्षः" तथा च डिङ्ग जेन् इत्यस्य बृहत्पर्दे पदार्पणं "नेवर लोस्ट् लव्" इत्यादीनि कार्याणि अपि शीघ्रमेव प्रेक्षकाणां कृते प्रदर्शितानि भविष्यन्ति
रेड स्टार न्यूज रिपोर्टर झांग शिहाओ संपादक जेंग क्यूई
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया