समाचारं

अस्मिन् वर्षे अन्ते बीजिंग-नगरस्य प्रत्येकस्मिन् मण्डले न्यूनातिन्यूनम् एकं पुनर्वासचिकित्सालयं भविष्यति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के नगरपालिकादलसमितेः प्रचारविभागेन नगरसर्वकारस्य सूचनाकार्यालयेन च विकासस्य उपलब्धीनां परिचयार्थं "चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे स्वागतम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता बीजिंगस्य वृद्धावस्थायाः उपक्रमानाम्। बीजिंग नगरस्वास्थ्य आयोगस्य प्रथमस्तरीयनिरीक्षकः वाङ्ग जिओए इत्यनेन परिचयः कृतः,अस्मिन् वर्षे अन्ते यावत् नगरस्य प्रत्येकं मण्डलं न्यूनातिन्यूनं "त्रयः" प्राप्तुं भवितुमर्हति: अर्थात् प्रत्येकं मण्डले न्यूनातिन्यूनम् एकं पुनर्वासचिकित्सालयं भवितुमर्हति, प्रत्येकं मण्डले न्यूनातिन्यूनं एकं वृद्धानां परिचर्याकेन्द्रं भवितुमर्हति, प्रत्येकं मण्डले च भवितुमर्हति न्यूनातिन्यूनम् एकं आश्रयगृहं परिचर्याकेन्द्रं भवतु।
वाङ्ग जिओ'ए इत्यनेन परिचयः कृतः यत् बीजिंगस्य वृद्धस्वास्थ्यसेवाव्यवस्थायां मुख्यतया षट् पक्षाः सन्ति : स्वास्थ्यशिक्षा, निवारकस्वास्थ्यसेवा, रोगनिदानं चिकित्सा च, पुनर्वाससेवा, दीर्घकालीनपरिचर्या, उपशामकसेवा च।सम्प्रति नगरे ५९५ चिकित्सासंस्थाः आयुः-अनुकूलचिकित्सासंस्थाः इति स्थापिताः सन्ति, येषु ९८.७% भागः अस्ति । द्वितीयस्तरस्य अपि च ततः अधिकस्य नगरस्य सार्वजनिकव्यापकचिकित्सालयेषु स्थापितानां वृद्धचिकित्साविभागानाम् अनुपातः ८५% यावत् भवति । २२ नगरपालिकाचिकित्सालयेषु "पञ्जीकरणं, भुक्तिः, प्रतिपूर्तिः, पृच्छा च" इति सम्पूर्णा प्रक्रिया मोबाईलफोनद्वारा कार्यान्विता अस्ति ।भवतः अङ्गुलीयपुटे उच्चगुणवत्तायुक्ताः चिकित्सासेवाः अधिकान् वृद्धाः मित्राणि लाभान्विताः अभवन् ।
सम्प्रति ६५ वर्षाधिकाः नगरस्य स्थायीनिवासिनः वर्षे एकवारं निःशुल्कशारीरिकपरीक्षासेवाम् आनन्दयितुं शक्नुवन्ति ।चिकित्सासङ्घस्य अन्तः तृतीयकचिकित्सालयाः मञ्चे २ सप्ताहपूर्वं संख्यास्रोतानां ३०% अधिकं आरक्षन्ति, येषु ५०% तः न्यूनाः न विशेषज्ञसङ्ख्याः सन्ति, वृद्धाः स्वद्वारे पूर्णप्रक्रियायुक्तानां वृद्धस्वास्थ्यसेवानां आनन्दं लब्धुं शक्नुवन्ति।
विकलांगता, शल्यक्रिया-उत्तर-वृद्ध-पुनर्वास-सेवा-आवश्यकतानां प्रतिक्रियारूपेण, दीर्घकालीन-परिचर्यायाः, आश्रयगृह-परिचर्यायाः च प्रतिक्रियारूपेण बीजिंग-नगरेण योग्य-चिकित्सा-संस्थानां परिवर्तनं कृतम् अस्ति १२ केन्द्राणि परिवर्तितानि।
अस्मिन् वर्षे अन्ते बीजिंग-नगरे ११ नूतनानि वृद्धानां परिचर्या-केन्द्राणि, अष्टानि च आश्रय-सेवाकेन्द्राणि उद्घाटितानि भविष्यन्ति ।तावत्पर्यन्तं नगरस्य प्रत्येकं मण्डलं न्यूनातिन्यूनं "त्रयः" प्राप्तुं प्रवृत्ताः भविष्यन्ति: प्रत्येकस्मिन् मण्डले न्यूनातिन्यूनम् एकं पुनर्वासचिकित्सालयं, प्रत्येकस्मिन् मण्डले न्यूनातिन्यूनम् एकं वृद्धानां परिचर्याकेन्द्रं, प्रत्येकस्मिन् मण्डले न्यूनातिन्यूनं एकं आश्रयकेन्द्रं च। "वयं नगरे वृद्धमित्राणां शारीरिकस्थितेः आधारेण सटीकस्वास्थ्यसेवाः अपि प्रदामः, येन वृद्धाः रोगिणः बृहत्-चिकित्सालयात् स्थानान्तरिताः भवितुम् अर्हन्ति, गृहेषु नर्सिंग-गृहेषु च निवसितुं शक्नुवन्ति, तृणमूल-चिकित्सासंस्थाः च उत्तमसेवाः प्रदातुं शक्नुवन्ति। उत्तमम्।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : वाङ्ग किपेङ्ग
प्रतिवेदन/प्रतिक्रिया