समाचारं

युआन्जियाङ्गः : डोङ्गटिङ्ग्-सरोवरे नौकायानं समुद्रं गन्तुं च सर्वं "नवीन" |

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकस्य टिप्पणी : १.ते वदन्ति यत् नूतना उत्पादकता अस्ति, परन्तु “नवीनम्” कुत्र अस्ति सम्यक् ? "गुणः" किम् ? "शक्ति" कथं प्रयोक्तव्या ? क्षेत्रात् कार्यशालापर्यन्तं रेडनेट्-संस्थायाः संवाददातारः भवन्तं यियाङ्ग-नगरस्य परितः नेष्यन्ति यत् "नवीनगुणवत्तायुक्तनिर्माणस्य" प्रचारः कथं करणीयः इति विषये उद्योगस्य अग्रगामिनः श्रुतुं शक्नुवन्ति ।
चीनस्य प्रथमा नूतना ऊर्जा शुद्धविद्युत् कटमरैन-नौका युआन्जियाङ्ग-नगरे परीक्षण-नौकायानं आरब्धवती अस्ति ।
रेड नेट मोमेण्ट् इत्यस्य संवाददाता जेङ्ग जिओयिङ्ग्, संवाददाता हुआङ्ग योङ्गजुन् इत्यनेन यियाङ्गतः रिपोर्ट् कृतम्
नद्यः लघुनौकाः प्रचण्डवाततरङ्गैः रक्षिताः इति कथ्यते । डोङ्गटिङ्ग्-नगरस्य अन्तःभागे स्थितं लघुनगरं दुबई-देशं दक्षिणपूर्व-एशिया-देशं च नौकायाः ​​विक्रयं कुर्वन् अस्ति किं केवलं न्यूनमूल्येन एव?
ये ग्राहकाः नौकाः क्रीणन्ति तेषां धनस्य अभावः नास्ति, तेषां गुणवत्तायाः अधिकं चिन्ता भवति। युआन्जियाङ्ग-नौकायाः ​​समुद्रं प्रति गन्तुं क्षमता "सर्वं 'नवस्य' उपरि निर्भरं भवति" । सितम्बरमासस्य शरदऋतुस्य आरम्भे विनिर्माणकार्यशालायां प्रगतेः निरीक्षणं कुर्वन् हुनान् हैक्वान् यॉट् कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः यान् गोङ्गटुओ पत्रकारैः सह अवदत्।
अस्मिन् क्षणे हैक्वान्-नौकानां कार्यशालायां यन्त्राणि गर्जन्ति, विलासिनी-नौकाः च आकारं ग्रहीतुं आरब्धाः । अस्मिन् वर्षे एव एतौ नौकाद्वयं सम्पन्नं कृत्वा दुबईनगरे ग्राहकानाम् कृते वितरितुं शक्यते। अधुना गतमासे एव हाइक्वान् यॉट्स् इत्यनेन निर्मितं देशस्य प्रथमा नवीनशक्तिशुद्धविद्युत् कटमरैनपालनौ परीक्षणसमुद्रपरीक्षणार्थं प्रक्षेपिता आसीत्, सा च शीघ्रमेव किङ्घाईसरोवरे प्रविश्य उपयोगे स्थापिता भविष्यति।
"नवीन" यान् गोङ्गटुओ यस्य विषये वदति सः नूतना ऊर्जा, प्रौद्योगिकी नवीनता च, औद्योगिकसमुच्चयेन आनयन्तः नूतनाः लाभाः अपि सन्ति । अन्तिमेषु वर्षेषु युआन्जियाङ्ग-नगरस्य विशेषतायुक्तेन नौकायान-नगरेण नूतनानां ऊर्जा-जहाजानां अभिनव-अनुसन्धानं विकासं च केन्द्रीकृत्य नवीन-उत्पादक-शक्तयः सशक्ततया संवर्धिताः, विकसिताः च, येन विशेषता-नगरस्य हरित-नवीन-ऊर्जा-जहाजाः डोङ्गटिङ्ग्-सरोवरात् प्रस्थाय परितः विपण्यं कर्तुं शक्नुवन्ति जगत् ।
युआन्जियाङ्ग-नगरस्य जहाजनिर्माण-उद्योग-सेवा-केन्द्रस्य निदेशकः झाङ्ग-मियान् अवदत् यत्, "अस्मिन् वर्षे प्रथमार्धे युआन्जियाङ्ग-नगरस्य जहाजनिर्माण-उद्योग-समूहः कुल-औद्योगिक-उत्पादन-मूल्यं ५.७४१ अरब-युआन्-रूप्यकाणि सम्पन्नवान्, यत् वर्षे वर्षे १३ इत्येव वृद्धिः अभवत् %, हुनान् प्रान्तस्य जहाजनिर्माणपरिमाणस्य ८०% भागं भवति ।"
युआन्जियाङ्ग-नगरे नूतनानां ऊर्जा-जहाजानां विकासस्य गतिः का अस्ति ? आँकडानां समुच्चयः दृष्टान्तरूपेण दर्शयितुं शक्नोति यत् २०२३ तमे वर्षे युआन्जियाङ्ग-नवीन-ऊर्जा-जहाजानां उत्पादनमूल्यं ३.६८८ अरब-युआन्-पर्यन्तं भविष्यति, यत् युआन्जियाङ्ग-नगरस्य जहाजनिर्माण-उद्योगस्य कुल-उत्पादन-मूल्यस्य एकतृतीयाधिकं भागं भवति अपेक्षा अस्ति यत् युआन्जियाङ्ग-नगरे नूतन-ऊर्जा-जहाजानां कुल-उत्पादन-मूल्यं २०२४ तमे वर्षे ४ अरब-युआन्-पर्यन्तं भविष्यति, यत् वर्षे वर्षे ८% वृद्धिः अस्ति
युआन्जियाङ्ग-नगरं हुनान्-जहाजनिर्माण-उद्योगस्य मुख्यं युद्धक्षेत्रम् अस्ति । फोटो शि सैफू द्वारा
औद्योगिकपरिवर्तनं उन्नयनं च, बुद्धिमान् निर्माणं, प्रौद्योगिकीनवाचारं च केन्द्रीकृत्य जहाजोद्योगशृङ्खलायाः विस्तारं च कृत्वा, युआन्जियाङ्गः प्रान्तस्य प्रथमं "जहाजनिर्मातृकेन्द्रं" तथा च सीसीएस जहाजनिरीक्षणमञ्चं निर्मितवान्, तथा च चाङ्गशाविश्वविद्यालयेन सह जहाजसूचनामञ्चं जहाजप्रतिभामञ्चं च स्थापितवान् विज्ञानं प्रौद्योगिकी च।प्रशिक्षणमूलं प्रौद्योगिकीनवाचारस्य कृते ठोसवाहकं प्रदाति। जहाजनिर्माण औद्योगिकनिकुञ्जं "राष्ट्रीय उच्चप्रौद्योगिकी औद्योगिक आधारः", "राष्ट्रीय लघुनौकासंयोजनकेन्द्रम्" तथा "हुनानप्रान्तस्य प्रथमसमूहः नवीन औद्योगिकीकरणप्रदर्शनाधारः" इति उपाधिभिः अपि पुरस्कृतः अस्ति हुनान प्रान्तीयजनसर्वकारेण प्रान्ते सामरिकः उदयमानः उद्योगः .
आँकडानुसारं युआन्जियाङ्ग-नगरस्य जहाजनिर्माण-निर्माण-उद्योगे प्रायः १०० जहाजनिर्माण-सहायक-उद्यमानि सन्ति, येषु २६ बृहत्-परिमाणस्य उद्यमाः, १२ प्रमाणित-उच्च-प्रौद्योगिकी-उद्यमाः, ८ प्रान्तीय-स्तरीयाः अपि च ततः उपरि अनुसंधान-विकास-संस्थाः, ५,८५० कर्मचारी च (वैज्ञानिक-शोधकाः सहितम्) सन्ति . कं, लिमिटेड तथा हुनान जिनहांग जहाज निर्माण कं, लिमिटेड कम्पनी अग्रणी इस्पात जहाज निर्माण आधार, युआनजियांग jingyi प्रौद्योगिकी मशीनरी निर्माण कं, लिमिटेड तथा हुनान दयांग मशीनरी कं, लिमिटेड प्रमुख जहाज आउटफिटिंग किट के रूप में उत्पादन आधाराः ।
यथा यथा जलपरिवहन-उद्योगस्य हरित-उच्च-गुणवत्ता-विकास-प्रक्रिया अग्रे गच्छति तथा तथा नूतन-ऊर्जा-जहाज-व्यापारः युआन्जियाङ्ग-नगरस्य प्रमुख-जहाज-निर्माण-कम्पनीनां "उष्ण-आलू" अभवत् नवीन ऊर्जाजहाजानां हरितपर्यावरणसंरक्षणं, उच्चविश्वसनीयता, न्यूनसञ्चालनव्ययः च इति लाभाः सन्ति । हालवर्षेषु युआन्जियाङ्ग-नगरेण जहाज-कम्पनीभ्यः सक्रियरूपेण परिवर्तनं उन्नयनं च कर्तुं मार्गदर्शनं कृतम् अस्ति, नवीन-ऊर्जा-जहाजानां सक्रियरूपेण विकासः कृतः, तथा च यागुआङ्ग-प्रौद्योगिकी, हैकुआन्-नौकाः, चीन-शिपिङ्ग-जहाजनिर्माणं, ताओहुआजियाङ्ग-इत्यादीनां बहवः स्वतन्त्रतया डिजाइन-कृतानां कम्पनयः च नौकाः उद्भूताः ये नूतनानां ऊर्जाजहाजानां विकासं कुर्वन्ति, निर्माणं च कुर्वन्ति । केवलं हाइक्वान् यॉट्स् इत्येतत् कम्पनीयाः ६०% अधिकं उत्पादानाम् उत्पादनं, निर्माणं च करोति, नवीन ऊर्जाजहाजनिर्माणं युआन्जियाङ्ग-नगरस्य जहाजनिर्माण-उद्योगस्य विकासस्य मुख्या दिशा अभवत् शिप टाउन इत्यनेन उत्पादितैः नूतनैः ऊर्जाजहाज-उत्पादैः सौर-क्रूज्-जहाजाः, शुद्ध-विद्युत्-नौकाः, एलएनजी-बङ्करिंग्-बार्जाः, एलएनजी-नदी-समुद्र-प्रत्यक्ष-पात्र-जहाजाः, सुपरकैपेसिटर-नौकाः च इत्यादीनि बहवः "प्रथमानि" निर्मिताः
प्रतिवेदन/प्रतिक्रिया