प्रथमदिने चीन-नवाचार-नवाचार-मेला |
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठः च छायाचित्रं च/यांग्चेङ्ग इवनिंग् न्यूजः सर्वमीडिया रिपोर्टरः ली गैङ्गः चेन् जिओनन् च
२५ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य चीन-नवाचार-उद्यम-उपार्जन-मेला (अतः परं "नवाचार-मेला" इति उच्यते) "भविष्यस्य निर्माणार्थं गुआङ्गझौ-नगरे एकत्रीकरणं" इति विषयेण ग्वाङ्गझौ-नगरे प्रारब्धम् अस्मिन् वर्षे सम्मेलनस्य १० वर्षाणि पूर्णानि सन्ति, अपि च प्रथमवारं ciie इत्यस्य आयोजनं विपण्य-उन्मुखरूपेण कृतम् अस्ति केवलं २५ तमे दिनाङ्के वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनार्थं अनुबन्ध-मूल्यं २० अरब युआन्-अधिकं जातम् , तथा च एकस्मिन् दिने अनुबन्धमूल्यं अभिलेखात्मकं उच्चं प्राप्तवान् ।
अस्मिन् वर्षे citf इत्यस्मिन् भागं ग्रहीतुं शतशः प्रौद्योगिकीकम्पनयः हस्ताक्षरं कृतवन्तः, अन्ततः १२० परियोजनानि प्रदर्शितानि, येषु प्रायः २० शैक्षणिककार्यस्थानपरियोजनानि, citf इत्यस्य न्यून-उच्चतायाः आर्थिकप्रतियोगितायाः २४ परियोजनाः च सन्ति
प्रदर्शनीप्रदर्शनस्य दृष्ट्या शैक्षणिक उपलब्धिप्रदर्शनक्षेत्रं अन्ये च उच्चस्तरीयप्रतिभासिद्धिप्रदर्शनक्षेत्राणि अत्याधुनिकसाधनापरियोजनानां प्रदर्शने केन्द्रीभूतानि सन्ति अन्ये सामरिकाः प्रमुखाः उद्योगप्रदर्शनक्षेत्राणि नवीनउत्पादकतापट्टिकासु केन्द्रीकृताः, तथा च युवा उद्यमशीलता उपलब्धयः प्रदर्शनक्षेत्रं, "तस्याः शक्तिः" नवीनता उपलब्धयः प्रदर्शनक्षेत्रं, नवीनतापारिस्थितिकीप्रदर्शनक्षेत्रं च।
ज्ञातव्यं यत् अस्मिन् सम्मेलने प्रदर्शकरूपेण भागं गृह्णन्ति किङ्गफा टेक्नोलॉजी, हेक्सिन् इन्स्ट्रुमेण्ट्स्, जियाडू टेक्नोलॉजी, बोजी बायोटेक्, सनवर्ड इंटेलिजेण्ट् इत्यादयः बहवः सूचीकृताः प्रमुखाः कम्पनयः सन्ति।
मेलायां ग्वाङ्गझौ नवीन उत्पादकता शीर्ष 100 सूची प्रेस सम्मेलन, प्रौद्योगिकी उपलब्धि व्यापार मिलान सम्मेलन, प्रौद्योगिकी प्रबन्धक शिखर सम्मेलन, एशिया-प्रशांत जीवन विज्ञान तथा प्रौद्योगिकी नवीनता उपलब्धि परिवर्तन तथा व्यापार मेला, तथा "विज्ञान तथा प्रौद्योगिकी अपराह्ण चाय" उत्कृष्ट विज्ञान तथा प्रौद्योगिकी नवीनता उपलब्धिः रोडशो अपि क्रियाकलापाः भविष्यन्ति, तथैव २०२४ तमे वर्षे नवीनता-उद्यम-मेलायां निःशुल्कं भ्रमणं तथा च प्रथमा न्यून-उच्चता-आर्थिक-उद्योग-नवाचार-उद्यम-प्रतियोगिता ("कम-उच्चता" इति उच्यते प्रतियोगिता")।
प्रथमे न्यून-उच्चता-प्रतियोगितायां यूएवी-पूर्णविमानं, भागाः घटकाः च, नवीनसामग्रीकम्पनयः, मानवरहितजहाजाः, मानवरहिताः नौकाः, वायुपोताः (एरोस्टैट्), ग्लाइडर-इत्यादीनि उपविभक्तशृङ्खलाशृङ्खला-उद्यमानि, तथैव यूएवी + दूरसंवेदनानि, मानवरहितविमानं low च सन्ति -altitude अभिनव-अनुप्रयोग-कम्पनयः यथा मनुष्य-मशीन-वास्तविक-जीवनस्य 3d-प्रौद्योगिक्याः भागं गृहीतवन्तः। भागं गृह्णन्तः कम्पनयः न्यून-उच्चता-अर्थव्यवस्थायाः क्षेत्रे प्रतिनिधिः सन्ति: यथा झोङ्गके ज़िंग्टु, मुख्यबोर्ड-सूचीकृता कम्पनी यस्य मूल्याङ्कनं प्रायः ११ अरब युआन् भवति, झोङ्गके याओशु, या घरेलु-आपातकालस्य विपण्यस्य प्रायः ३०% भागं गृह्णाति क्षेत्रं, तथा च सिचुआन् स्काई कैम्प, यत् ग्लाइडर वेट् क्षेत्रे घरेलुः अग्रणी अस्ति ।
नवीनतामेला मूलतः चीन-विज्ञान-प्रौद्योगिकी-सङ्घः, राष्ट्रिय-विकास-सुधार-आयोगः, चीनी-विज्ञान-अकादमी, चीनी-इञ्जिनीयरिङ्ग-अकादमी, जिउसान-समाजस्य केन्द्रीय-समितिः, गुआङ्गडोङ्ग-प्रान्तीय-सर्वकारः, द... गुआंगझौ नगरपालिका सरकार तथा अन्य इकाइयाँ। बाजारकारकाणां जीवनशक्तिं पूर्णतया मुक्तं कर्तुं अस्मिन् वर्षे विपण्य-उन्मुखं परिवर्तनं आरभ्यते: नगरस्य राज्यस्वामित्वस्य पूंजीनिवेशस्य परिचालनमञ्चस्य च लाभं पूर्णं क्रीडां दत्त्वा, सशक्तं गठबन्धनतन्त्रं निर्माय, पूर्णशृङ्खलासेवानां प्रचारं च विज्ञानं प्रौद्योगिकी उद्योगं च सक्रियरूपेण चीन दूरसंवेदन अनुप्रयोगसङ्घं, एशिया-प्रशांत परिशुद्धता चिकित्सा संघं, चीन एयरोस्पेस उद्योग विज्ञानं तथा प्रौद्योगिकी परामर्शदातृकं, लिमिटेडं च अन्यपक्षेषु शैक्षणिकसमर्थनस्य दृष्ट्या वैज्ञानिकं प्रौद्योगिकी नवीनतासंसाधनं प्रदातुं, उच्चम् -गुणवत्ता परियोजना, इत्यादीनि प्रायः 60 "विज्ञानं प्रौद्योगिकी च नवीनता अपराह्णचाय" क्रियाकलापाः आयोजिताः, शेन्झेन्, फोशान्, डोंगगुआन, झाओकिंग, झोंगशान्, तथा चाओझौ तथा अन्यस्थानेषु विकिरणं कृत्वा, 8.5 अरब युआनतः अधिकस्य परिवर्तनस्य कार्यान्वयनस्य च राशिं प्रवर्धयन् , कदापि न समाप्तं नवीनतामेला निर्मातुं साहाय्यं कुर्वन्।