समाचारं

हाङ्गझौ विश्वविद्यालयस्य शतशः नवीनाः छात्राः युन्की सम्मेलने भागं गृहीतवन्तः, तेषां व्यावसायिकभविष्यस्य अपेक्षाः "दृष्टवन्तः" च ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४०,००० वर्गमीटर् व्यासस्य स्मार्टप्रौद्योगिकीप्रदर्शनक्षेत्रे कृत्रिमबुद्धिवर्गं ग्रहीतुं कीदृशं भवति?
अद्यैव हाङ्गझौ सामान्यविश्वविद्यालयस्य शताधिकाः स्नातकाः नवीनाः छात्राः च २० तः अधिकेभ्यः विभिन्नेभ्यः प्रमुखेभ्यः अन्तर्राष्ट्रीयछात्राः हाङ्गझौनगरस्य युन्कीनगरस्य यात्रां प्रारब्धवन्तः, वार्षिकयुन्कीसम्मेलने भागं गृहीतवन्तः, अत्रैव स्वस्य कृत्रिमबुद्धिः आरब्धवन्तः स्मार्ट सामान्य पाठ्यक्रम।
भवान् केवलं एकेन वाक्येन सह सुन्दरं ppt प्रस्तुतिम् उत्पन्नं कर्तुं शक्नोति; एकस्य विज्ञानकथाचलच्चित्रस्य मानवरूपी रोबोटस्य...
एताः अत्याधुनिकाः प्रौद्योगिकयः न केवलं छात्राणां नेत्राणि उद्घाटितवन्तः, अपितु भविष्यस्य प्रौद्योगिकी-नवीनीकरण-प्रवृत्तीनां विषये तेषां असीमित-कल्पनाम् अपि प्रेरितवन्तः |. अस्मिन् वर्षे कम्प्यूटरविज्ञानस्य मुख्यशिक्षणेन हाङ्गझौ नॉर्मल् विश्वविद्यालये प्रवेशितः जिओये अलीबाबा क्लाउड् ओलम्पिक स्मार्ट शैडोइंग् परियोजनायाः अनुभवं कृत्वा उत्साहेन साझां कृतवान् यत् "एषः स्थलस्थः अनुभवः वास्तवमेव आश्चर्यजनकः आसीत्! पूर्वं अहं केवलं कृत्रिमविषये किञ्चित् सूचनां ज्ञातुं शक्नोमि स्म intelligence through the internet.
डिजिटल अर्थव्यवस्थायां मुख्यशिक्षकः नवीनः छात्रः xiao xie अपि एतादृशीः भावनाः प्रकटितवान् यत् "अत्याधुनिकप्रौद्योगिकीप्रतिमानानाम्, सर्वाधिकशक्तिशालिनां कम्प्यूटिंगशक्तिं, अत्यन्तं नवीनव्यावहारिकप्रयोगप्रकरणानाम् च स्वनेत्रेण साक्षी भवितुम् शक्नुवन् यथार्थतया रोमाञ्चकारी अस्ति। एषा यात्रा अहम् अस्मिन् नगरे निहितस्य नवीनभावनायाः गहनतया प्रेम्णा अभवम्, यत् अत्र विविधसम्पदां पूर्णतया उपयोगं कर्तुं, भविष्ये अधिकसार्थककार्यं कर्तुं प्रयत्नः कर्तुं च प्रेरितवान्” इति
मोरक्कोदेशस्य ताईयी, यमनदेशस्य सु लेई च हांग्जो सामान्यविश्वविद्यालये इलेक्ट्रॉनिकसूचनाविषये मुख्यशिक्षणं प्राप्तवन्तः स्नातकछात्राः सन्ति ते युन्कीसम्मेलनस्य "कृत्रिमबुद्धि+" स्थले दीर्घकालं यावत् विलम्बं कृतवन्तः, विशेषतः टोङ्गी इत्यस्य वानक्सियाङ्गजनरेटिव मॉडलस्य सम्मुखे ताईची-आन्दोलनानि, चीनीयशैल्या पूर्णानि चित्राणि, ग्रन्थाः च स्वयमेव उत्पद्यन्ते । चीनी संस्कृतिः ए.आइ. अस्मिन् युन्की सम्मेलने प्रदर्शिताः विविधाः बुद्धिमान् इमेजजनरेशन मॉडल् तेषां उत्पादानाम् अधिकं अनुकूलनार्थं नूतनाः प्रेरणाम् अयच्छन्।
छात्राणां एतादृशं लाभं दृष्ट्वा कक्षाशिक्षिका ज़ी शान्जुआन् अपि अतीव प्रसन्नः अभवत्। सा अवदत्- "युन्की-सम्मेलने प्रथमं कृत्रिम-बुद्धि-पाठ्यक्रमं कर्तुं चयनं कृत्वा परिसर-हार्डवेयर-सुविधासु, शिक्षण-अनुभवे च दोषान् सम्यक् पूरयितुं शक्यते। प्रत्यक्ष-सम्पर्कस्य, संचालनस्य च माध्यमेन छात्राः अधिक-सुलभतया रुचि-अग्निं प्रज्वलितुं शक्नुवन्ति, ततः गभीरं चिन्तयितुं शक्नुवन्ति। विविधकृत्रिमबुद्धि-अनुप्रयोग-परिदृश्यानां निर्माणार्थं उदयमान-प्रौद्योगिकीनां उपयोगः कथं करणीयः।" तदनन्तरं, पाठ्यक्रमः वर्तमान-अत्याधुनिक-प्रौद्योगिकी-क्षेत्राणां परितः अधिकविस्तृत-शिक्षण-व्याख्यानानि प्रदास्यति येन छात्राणां "दर्शनात्" "अवगमनं"पर्यन्तं गन्तुं सहायता भवति
अवगम्यते यत् हाङ्गझौ सामान्यविश्वविद्यालये सूचनाविद्यालयः व्यापककृत्रिमबुद्धि (ai) सामान्यशिक्षाप्रणालीं निर्मातुं प्रतिबद्धः अस्ति out, come in" "स्थानीय उद्योगैः सह सम्बन्धं सहकार्यं च सुदृढं कर्तुं सामरिकाः उपायाः। महाविद्यालयस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते तेषां संयुक्तरूपेण अलीबाबा क्लाउड् इत्यनेन सह ऑनलाइन-अभ्यास-मञ्चः विकसितः अस्ति तथा च प्रसिद्धान् घरेलु-विदेशीय-विद्वांसः उद्योग-नेतृन् च अतिथि-व्याख्यातरूपेण सेवां कर्तुं आमन्त्रिताः येन छात्राः अत्यन्तं उन्नत-ज्ञानं कौशलं च प्राप्तुं शक्नुवन्ति इति सुनिश्चितं भवति तथा च तान् समाधानरूपेण परिणमयति।व्यावहारिकसमस्यानां समाधानस्य क्षमता।
प्रतिवेदन/प्रतिक्रिया