समाचारं

प्रथमाष्टमासेषु झेजियाङ्ग-प्रान्तस्य यिवु-नगरे ५४५,००० लाइव-प्रसारणं जातम्, यत् वर्षे वर्षे ३०% अधिकं वृद्धिः अभवत् ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, यिवु, २५ सितम्बर् (डोङ्ग यिक्सिन्, जिन् जियामिंग्) २५ सितम्बर् दिनाङ्के झेजियांग यिवु मार्केटविकाससमित्या अस्मिन् वर्षे प्रथमाष्टमासेषु यिवु इत्यनेन मालम् आनेतुं ५४५,००० लाइवप्रसारणं कृतम् । वर्षे वर्षे ३०% अधिकं वृद्धिः ।
यिवु-नगरे रेशम-दुपट्टे लाइव-प्रसारण-कक्षे द्वौ कर्मचारी व्यस्तौ आस्ताम् । फोटो डोंग यिक्सिन् द्वारा
"यिवु इत्यस्य मालस्य लाइव स्ट्रीमिंग् अतीतात् 'एकः मोबाईल-फोनः युद्धे गन्तुं शक्नोति' इत्यस्मात् 'जटिलदृश्यानि निर्माय व्यावसायिकदलानि' इति उन्नयनं परिवर्तयति च। अधुना यदा वयं नूतनानि चीनीयवस्त्र-उत्पादाः विक्रयामः तदा चीनीय-तत्त्वैः सह लाइव-प्रसारण-कक्ष्याः निर्मास्यामः तथा प्राचीनविशेषताः पूर्वमेव यिवु-नगरस्य लाइव-प्रसारण-ई-वाणिज्य-कम्पनीयाः प्रभारी व्यक्तिः ज़ी युक्सुआन् इत्यनेन उक्तं यत् उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये, तीव्र-बाजार-प्रतिस्पर्धायाः सामना कर्तुं च दलेन चत्वारि लाइव-प्रसारण-कक्ष्याः निर्मिताः सन्ति भिन्न-भिन्न-परिदृश्यैः सह सम्प्रति नूतनानां लाइव-प्रसारण-कक्षाणां सज्जीकरणं कुर्वन् अस्ति । गतवर्षस्य तुलने अस्मिन् वर्षे कम्पनीयाः लाइव प्रसारणव्यापारस्य मात्रा २१% वर्धिता ।
अन्तिमेषु वर्षेषु यिवु इत्यस्य लाइव स्ट्रीमिंग ई-वाणिज्यस्य तीव्रगत्या विकासः अभवत् लाइव स्ट्रीमिंग ई-वाणिज्य अभ्यासकर्तारः।
"अस्माकं स्वकीयः अनुसंधानविकासदलः अस्ति, तथा च प्रतिदिनं लाइवप्रसारणकक्षे पञ्चषट् नवीनाः उत्पादाः विमोचिताः भविष्यन्ति। अस्य उत्पादस्य प्रथममासस्य लाइवप्रसारणविक्रयदत्तांशस्य आधारेण अन्ततः वयं द्वौ वा त्रीणि वा सर्वोत्तमविक्रयितौ उत्पादौ पुष्टयिष्यामः तथा च प्रमुख अनुशंसाः कुर्वन्ति, येन लाइव प्रसारणकक्षस्य समग्रलोकप्रियतां वर्धते।" तान युयान् इत्यनेन उक्तं, यः लिउकुन्, किङ्ग्यान, जियाङ्गडोङ्ग स्ट्रीट्, यिवु सिटी इत्यत्र लाइव प्रसारण उत्पादचयनं कुर्वन् अस्ति।
कथ्यते यत् अस्मिन् वर्षे आरभ्य यिवु ई-वाणिज्य-प्रतिरूप-उद्यमानां तत्त्वानां गारण्टीं निरन्तरं सुदृढं कुर्वन् अस्ति, "सजीवप्रसारण + प्रदर्शनी" तथा "सजीवप्रसारण + गोदाम" प्रारूपं विकसितवान्, "शतशः सहस्राणि" ई -वाणिज्यप्रतिभासंवर्धनपरियोजना, ई-वाणिज्यप्रतिभापरिचयमानकानां नवीनीकरणं, ई-वाणिज्य-उद्यमानां तथा पारम्परिकनिर्माणकम्पनीनां विक्रयणं च द्वयोः अपि वृद्धिः अभवत् (उपरि)
प्रतिवेदन/प्रतिक्रिया