मेकाङ्गनद्याः चीन-लाओस्, म्यांमार-थाईलैण्ड्-देशयोः संयुक्तगस्त्यस्य कानूनप्रवर्तनस्य च चतुर्थपीढीयाः कानूनप्रवर्तननौका सम्पन्नं कृत्वा प्रक्षेपणं कृतम्
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, कुनमिंग्, २५ सितम्बर् (रिपोर्टरः मियाओ चाओ) संवाददाता २५ दिनाङ्के युन्नानप्रान्तीयजनसुरक्षाविभागस्य जलगस्त्यकोरात् ज्ञातवान् यत् कोरस्य नवीनकमाण्डबोट् ५३१०८ तथा उच्चगतिगश्तीकानूनप्रवर्तननौका ५३११७ जिंगहोङ्गनगरे प्रक्षेपणं कृतम् city, xishuangbanna prefecture, marking चीन, लाओस, म्यांमार, थाईलैण्ड् च मध्ये मेकाङ्गनद्याः संयुक्तगस्त्यस्य कानूनप्रवर्तनस्य च चतुर्थपीढीयाः कानूनप्रवर्तननावः सम्पन्नः।
२२ सितम्बर् दिनाङ्के चीन-लाओस्-म्यानमार-थाईलैण्ड्-मेकाङ्ग-नद्याः संयुक्तगस्त्य-कानून-प्रवर्तन-चतुर्थ-पीढीयाः कानून-प्रवर्तन-नौका युन्नान्-नगरस्य क्षिशुआङ्गबन्ना-नगरे प्रक्षेपिता फोटो ली पेङ्गफेई द्वारा
एतयोः नूतनयोः कानूनप्रवर्तननौकयोः निर्माणं २०२४ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनाङ्के आरब्धम्, मूल्याङ्कनानन्तरं ते बन्धनपरीक्षाप्रक्षेपणस्य शर्ताः प्राप्ताः अग्रिमे चरणे बन्धनपरीक्षायोजनानुसारं एकैकं विविधानि उपकरणप्रदर्शनपरीक्षाः सम्पन्नाः भविष्यन्ति, तेषां स्थापनां च यथाकालं भवति, तेषां उपयोगः च भविष्यति
अस्मिन् समये प्रक्षेपितौ नवीनकानूनप्रवर्तननौकौ चतुर्थपीढीयाः नवीनकानूनप्रवर्तननौकाः सन्ति, येषां डिजाइनं युन्नानप्रान्तीयजनसुरक्षाविभागेन चीन-लाओस-म्यांमार-देशयोः मध्ये मेकाङ्गनद्याः संयुक्तगस्त्यस्य कानूनप्रवर्तनकार्यस्य च आवश्यकतायाः आधारेण परिकल्पितम्, पर्यवेक्षितं च अस्ति , तथा थाईलैण्ड् तथा लङ्काङ्ग-मेकाङ्ग-नद्याः जलविज्ञान-लक्षणाः वर्तमानकाले प्रयुक्तानां नौकानां सदृशाः सन्ति
अस्य स्थापनायाः अनन्तरं चीन-लाओस्, म्यांमार-थाईलैण्ड्-देशयोः मध्ये मेकाङ्ग-नद्याः संयुक्तगस्त्यस्य, कानूनप्रवर्तनस्य च उच्चगुणवत्ता-विकासस्य प्रवर्धनार्थं अधिकं विश्वसनीयं समर्थनं प्रदास्यति (उपरि)